संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ३६

श्रीवामनपुराण - अध्याय ३६

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


लोमहर्षण उवाच

मानुषस्य तु पूर्वेण क्रोशमात्रे द्विजोत्तमाः ।

आपगा नाम विख्याता नदी द्विजनिषेविता ॥१॥

श्यामाकं पयसा सिद्धमाज्येन च परिप्लुतम् ।

ये प्रयच्छन्ति विप्रेभ्यस्तेषां पापं न विद्यते ॥२॥

ये तु श्राद्धं करिष्यन्ति प्राप्य तामापगां नदीम् ।

ते सर्वकामसंयुक्ता भविष्यन्ति न संशयः ॥३॥

शंसन्ति सर्वे पितरः स्मरन्ति च पितामहाः ।

अस्माकं च कुले पुत्रः पौत्रो वापि भविष्यति ॥४॥

य आपगां नदीं गत्वा तिलैः संतर्पयिष्यति ।

तेन तृप्ता भविष्यामो यावत्कल्पशतं गतम् ॥५॥

नभस्ये मासि सम्प्राप्ते कृष्णपक्षे विशेषतः ।

चतुर्दश्यां तु मध्याह्ने पिण्डदो मुक्तिमाप्नुयात् ॥६॥

ततो गच्छेत विप्रेन्द्रा ब्रह्मणः स्थानमुत्तमम् ।

ब्रह्मोदुम्बरमित्येवं सर्वलोकेषु विश्रुतम् ॥७॥

तत्र ब्रह्मर्षिकुण्डेषु स्त्रातस्य द्विजसत्तमाः ।

सप्तर्षीणां प्रसादेन सप्तसोमफलं भवेत् ॥८॥

भरद्वाजो गौतमश्च जगदग्निश्च कश्यपः ।

विश्वामित्रो वसिष्ठश्च अत्रिश्च भगवानृषिः ॥९॥

एतैः समेत्य तत्कुण्डं कल्पितं भुवि दुर्लभम् ।

ब्रह्मणा सेवितं यस्माद् ब्रह्मोदुम्बरमुच्यते ॥१०॥

तस्मिस्तीर्थवरे स्त्रातो ब्रह्मणोऽव्यक्तजन्मनः ।

ब्रह्मलोकमवाप्नोति नात्र कार्या विचारणा ॥११॥

देवान् पितृन् समुद्दिश्य यो विप्रं भोजयिष्यति ।

पितरस्तस्य सुखिता दास्यन्ति भुवि दुर्लभम् ॥१२॥

सप्तर्षीश्च समुद्दिश्य पृथक् स्त्रानं समाचरेत् ।

ऋणीणां च प्रसादेन सप्तलोकाधिपो भवेत् ॥१३॥

कपिस्थलेति विख्यातं सर्वपातकनाशनम् ।

यस्मिन् स्थितः स्वयं देवो वृद्धकेदारसंज्ञितः ॥१४॥

तत्र स्त्रात्वऽर्चयित्वा च रुद्रं दिण्डिसमन्वितम् ।

अन्तर्धानमवाप्नोति शिवलोके स मोदते ॥१५॥

यस्तत्र तर्पणं कृत्वा पिबते चुलकत्रयम् ।

दिण्डिदेवं नमस्कृत्य केदारस्य फलं लभेत् ॥१६॥

यस्तत्र कुरुते श्राद्धं शिवमुद्दिश्य मानवः ।

चैत्रशुक्लचतुर्दश्यां प्राप्नोति परमं पदम् ॥१७॥

कलस्यां तु ततो गच्छेद यत्र देवी स्वयं स्थिता ।

दुर्गा कात्यायनी भद्रा निद्रा माया सनातनी ॥१८॥

कलस्यां च नरः स्त्रात्वा दृष्ट्वा दुर्गां तटे स्थिताम् ।

संसारगहनं दुर्गं निस्तरेन्नात्र संशयः ॥१९॥

ततो गच्छेत सरकं त्रैलोक्यस्यापि दुर्लभम् ।

कृष्णपक्षे चतुर्दश्यां दृष्ट्वा देवं महेश्वरम् ॥२०॥

लभते सर्वकामांश्च शिवलोकं स गच्छति ।

तिस्त्रः कोट्यस्तु तीर्थानां सरके द्विजसत्तमाः ॥२१॥

रुद्रकोटिस्तथा कूपे सरोमध्ये व्यवस्थिता ।

तस्मिन् सरे च यः स्त्रात्वा रुद्रकोटिं स्मरेन्नरः ॥२२॥

पूजिता रुद्रकोटिश्च भविष्यति न संशयः ।

रुद्राणां च प्रसादेन सर्वदोषविवर्जितः ॥२३॥

ऐन्द्रज्ञानेन संयुक्तः परं पदमवाप्नुयात् ।

इडास्पदं च तत्रैव तीर्थं पापभयापहम् ॥२४॥

अस्मिन् मुक्तिमवाप्नोति दर्शनादेव मानवः ।

तत्र स्त्रात्वाऽर्चयित्वा च पितृदेवगणानपि ॥२५॥

न दुर्गतिमवाप्नोति मनसा चिन्तितं लभेत ।

केदारं च महातीर्थं सर्वकल्मषनाशनम् ॥२६॥

तत्र स्त्रात्वा तु पुरुषः सर्वदानफलं लभेत् ।

किंरुपं च महातीर्थं तत्रैव भुवि दुर्लभम् ।

तस्मिन् स्त्रातस्तु पुरुषः सर्वयज्ञफलं लभेत् ॥२७॥

सरकस्य तु पूर्वेण तीर्थं त्रैलोक्यविश्रुतम् ।

अन्यजन्म सुविख्यातं सर्वपापप्रणाशनम् ॥२८॥

नारसिंहं वपुः कृत्वा हत्वा दानवमूर्जितम् ।

तिर्यग्योनौ स्थितो विष्णुः सिंहेषु रतिमाप्नुवन् ॥२९॥

ततो देवाः सगन्धर्वा आराध्य वरदं शिवम् ।

ऊचुः प्रणतसर्वाङ्गा विष्णुदेहस्य लम्भने ॥३०॥

ततो देवो महात्माऽसौ शारभं रुपमास्थितः ।

युद्धं च कारयामास दिव्यं वर्षसहस्त्रकम् ।

युध्यमानौ तु तौ देवौ पतितों सरमध्यतः ॥३१॥

तस्मिन् सरस्तटे विप्रो देवर्षिर्नारदः स्थितः ।

अश्वत्थवृक्षमाश्रित्य ध्यानस्थस्तौ ददर्श ह ॥३२॥

विष्णुश्चतुर्भुजो जज्ञे लिङ्गाकारः शिवः स्थितः ।

तौ दृष्ट्वा तत्र पुरुषौ तुष्टाव भक्तिभावितः ॥३३॥

नमः शिवाय देवाय विष्णवे प्रभविष्णवे ।

हरये च उमाभर्त्रे स्थितिकालभृते नमः ॥३४॥

हराय बहुरुपाय विश्वरुपाय विष्णवे ।

त्र्यम्बकाय सुसिद्धाय कृष्णाय ज्ञानहेतवे ॥३५॥

धन्योऽहं सुकृती नित्यं यद दृष्टौ पुरुषोत्तमौ ।

ममाश्रममिदं पुण्यं युवाभ्यां विमलीकृतम् ॥३६॥

य इहागत्य स्त्रात्वा च पितृन् संतर्पयिष्यति ।

तस्य श्रद्धान्वितस्येह ज्ञानमैन्द्रं भविष्यति ॥३७॥

अश्वत्थस्य तु यन्मूलं सदा तत्र वसाम्यहम् ।

अश्वत्थवन्दनं कृत्वा यकं रौद्रं न पश्यति ॥३८॥

ततो गच्छेत विप्रेन्द्रा नागस्य हदमुत्तमम् ।

पौण्डरीके नरः स्त्रात्वा पुण्डरीकफलं लभेत् ॥३९॥

दशम्यां शुक्लपक्षस्य चैत्रस्य तु विशेषतः ।

स्त्रानं जपं तथा श्राद्धं मुक्तिमार्गप्रदायकम् ॥४०॥

ततस्त्रिविष्टपं गच्छेत् तीर्थं देवनिषेवितम् ।

तत्र वैतरणी पुण्या नदी पापप्रमोचनी ॥४१॥

तत्र स्त्रात्वाऽर्चयित्वा च शूलपाणिं वृषध्वजम् ।

सर्वपापविशुद्धात्मा गच्छत्येव परां गतिम् ॥४२॥

ततो गच्छेत विप्रेन्द्रा रसावर्त्तमनुत्तमम् ।

तत्र स्त्रात्वा भक्तियुक्तः सिद्धिमाप्नोत्यनुत्तमाम् ॥४३॥

चैत्रशुक्लचतुर्दश्यां तीर्थे स्त्रात्वा ह्यलेपके ।

पूजयित्वा शिवं तत्र पापलेपो न विद्यते ॥४४॥

ततो गच्छेत विप्रेन्द्राः फलकीवनमुत्तमम् ।

यत्र देवाः सगन्धर्वाः साध्याश्चऋषयः स्थिताः ।

तपश्चरन्ति विपुलं दिव्यं वर्षसहस्त्रकम् ॥४५॥

दृषद्वयां नरः स्त्रात्वा तर्पयित्वा च देवताः ।

अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः ॥४६॥

सोमक्षये च सम्प्राप्ते सोमस्य च दिने तथा ।

यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं श्रृणु ॥४७॥

गयायां च यथा श्राद्धं पितृन प्रीणाति नित्यशः ।

तथा श्राद्धं च कर्तव्यं फलकीवनमाश्रितैः ॥४८॥

मनसा स्मरते यस्तु फलकीवनमुत्तमम् ।

तस्यापि पितरस्तृप्तिं प्रयास्यन्ति न संशयः ॥४९॥

तत्रापि तीर्थं सुमहत् सर्वदेवैरलंकृतम् ।

तस्मिन् स्नातस्तु पुरुषो गोसहस्त्रफलं लभेत् ॥५०॥

पाणिखाते नरः स्त्रात्वा पितृन् संतर्प्य मानवः ।

अवाप्नुयाद राजसूयं सांख्यं योगं च विन्दति ॥५१॥

ततो गच्छेत सुमहत्तीर्थ मिश्रकमुत्तमम् ।

तत्र तीर्थानि मुनिना मिश्रितानि महात्मना ॥५२॥

व्यासेन मुनिशार्दूला दधीच्यर्थं महात्मना ।

सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ॥५३॥

ततो व्यासवनं गच्छेन्नियतो नियताशनः ।

मनोजवे नरः स्त्रात्वा दृष्ट्वा देवमणिं शिवम् ॥५४॥

मनसा चिन्तितं सर्वं सिध्यते नात्र संशयः ।

गत्वा मधुवटीं चैव देव्यास्तीर्थं नरः शुचिः ॥५५॥

तत्र स्नात्वाऽर्चयेद देवान् पितृंश्च प्रयतो नरः ।

स देव्या समनुज्ञातो यथा सिद्धिं लभेन्नरः ॥५६॥

कौशिक्याः संगमे यस्तु दृषद्वत्यां नरोत्तमः ।

स्त्रायीत नियताहारः सर्वपापैः प्रमुच्यते ॥५७॥

ततो व्यासस्थली नाम यत्र व्यासेन धीमता ।

पुत्रशोकाभिभूतेन देहत्यागाय निश्चयः ॥५८॥

कृतो देवैश्च विप्रेन्द्राः पुनरुत्थापितस्तदा ।

अभिगम्य स्थलीं तस्य पुत्रशोकं न विन्दति ॥५९॥

किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च ।

गच्छेत परमां सिद्धिं ऋणैर्मुक्तिमवाप्नुयात् ॥६०॥

अहं च सुदिनं चैव द्वे तीर्थे भुवि दुर्लभे ।

तयोः स्त्रात्वा विशुद्धात्मा सूर्यलोकमवाप्नुयात् ॥६१॥

कृतजप्यं ततो गच्छेत् त्रिषु लोकेषु विश्रुतम् ।

तत्राभिषेकं कुर्वीत गङ्गायां प्रयतः स्थितः ॥६२॥

अर्चयित्वा महादेवमश्वमेधफलं लभेत् ।

कोटितीर्थं च तत्रैव दृष्ट्वा कोटीश्वरं प्रभुम् ॥६३॥

तत्र स्नात्वा श्रद्दधानः कोटियज्ञफलं लभेत् ।

ततो वामनकं गच्छेत् त्रिषु लोकेषु विश्रुतम् ॥६४॥

यत्र वामनरुपेण विष्णुना प्रभविष्णुना ।

बलेरपहतं राज्यमिन्द्राय प्रतिपादितम् ॥६५॥

तत्र विष्णुपदे स्त्रात्वा अर्चयित्वा च वामनम् ।

सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् ॥६६॥

ज्येष्ठाश्रमं च तत्रैव सर्वपातकनाशनम् ।

तं तु दृष्ट्वा नरो मुक्तिं संप्रयाति न संशयः ॥६७॥

ज्येष्ठे मासि सिते पक्षे एकादश्यामुपोषितः ।

द्वादश्यां च नरः स्त्रात्वा ज्येष्ठत्वं लभते नृषु ॥६८॥

तत्र प्रतिष्ठिता विप्रा विष्णुना प्रभविष्णुना ।

दीक्षाप्रतिष्ठासंयुक्ता विष्णुप्रीणनतत्पराः ॥६९॥

तेभ्यो दत्तानि श्राद्धानि दानानि विविधानि च ।

अक्षयाणि भविष्यन्ति यावन्मन्वन्तरस्थितिः ॥७०॥

तत्रैव कोटितीर्थं च त्रिषु लोकेषु विश्रुतम् ।

तस्मिंस्तीर्थे नरः स्त्रात्वा कोटियज्ञफलं लभेत् ॥७१॥

कोटीश्वरं नरो दृष्ट्वा तस्मिंस्तीर्थे महेश्वरम् ।

महादेवप्रसादेन गाणपत्यमवाप्नुयात् ॥७२॥

तत्रैव सुमहत तीर्थं सूर्यस्य च महात्मनः ।

तस्मिन् स्त्रात्वा भक्तियुक्तः सूर्यलोके महीयते ॥७३॥

ततो गच्छेत विप्रेन्द्रास्तीर्थं कल्मषनाशनम् ।

कुलोत्तारणनामानं विष्णुना कल्पितं पुरा ॥७४॥

वर्णानामाश्रमाणां च तारणाय सुनिर्मलम् ।

ब्रह्मचर्यात्परं मोक्षं य इच्छन्ति सुनिर्मलम् ।

तेऽपि तत्तीर्थमासाद्य पश्यन्ति परमं पदम् ॥७५॥

ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।

कुलानि तारयेत् स्त्रातः सप्त सप्त च सप्त च ॥७६॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये तत्परायणाः ।

स्त्राता भक्तियुताः सर्वे पश्यन्ति परमं पदम् ॥७७॥

दूरस्थोऽपि स्मरेद यस्तु कुरुक्षेत्रं सवामनम् ।

सोऽपि मुक्तिमवाप्नोति किं पुनर्निवसन्नरः ॥७८॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP