संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ९

श्रीवामनपुराण - अध्याय ९

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


नारद उवाच

नेत्रहीनः कथं राज्ये प्रह्लादेनान्धको मुने ।

अभिषिक्तो जानताऽपि राजधर्मं सनातनम् ॥१॥

पुलस्त्य उवाच

लब्धचक्षुरसौ भूयो हिरण्याक्षेऽपि जीवति ।

ततोऽभिषिक्तो दैत्येन प्रह्लादेन निजे पदे ॥२॥

नारद उवाच

राज्येऽन्धकोऽभीषिक्तस्तु किमाचरत सुव्रत ।

देवादिभिः सह कथं समास्ते तद् वदस्व मे ॥३॥

 

पुलस्त्य उवाच

राज्येऽभिषिक्तोदैत्येन्द्रो हिरण्याक्षसुतोऽन्धकः ।

तपसाराध्य देवेशं शूलपाणिं त्रिलोचनम् ॥४॥

अजेयत्वमवध्यत्वं सुरसिद्धर्षिपन्नगैः ।

अदाह्यत्वं हुताशेन अक्लेद्यत्वं जलेन च ॥५॥

एवं स वरलब्धस्तु दैत्यो राज्यमपालयत् ।

शुक्रं पुरोहितं कृत्वा समध्यास्ते ततोऽन्धकः ॥६॥

ततश्चक्रे समुद्योगं देवानामन्धकोऽसुरः ।

आक्रम्य वसुधां सर्वां मनुजेन्द्रान् पराजयत् ॥७॥

पराजित्य महीपालान् सहायार्थे नियोज्य च ।

तैः समं मेरुशिखरं जगामाद्भुतदर्शनम् ॥८॥

शक्रोऽपि सुरसैन्यानि समुद्योज्य महागजम् ।

समारुह्यामरावत्यां गुप्तिं कृत्वा विनिर्ययौ ॥९॥

शक्रस्यानु तथैवान्ये लोकपाला महौजसः ।

आरुह्य वाहनं स्वं स्वं सायुधा निर्ययुर्बहिः ॥१०॥

देवसेनाऽपि च समं शक्रेणाद्भुतकर्मणा ।

निर्जगामातिवेगेन गजवाजिरथादिभिः ॥११॥

अग्रतो द्वादशादित्याः पृष्ठतश्च त्रिलोचनाः ।

मध्येऽष्टौ वसवो विश्वे साध्याश्विमरुतां गणाः ।

यक्षविद्याधराद्याश्च स्वं स्वं वाहनमास्थिताः ॥१२॥

नारद उवाच

रुद्रादीनां वदस्वेह वाहनानि च सर्वशः ।

एकैकस्यापि धर्मज्ञ परं कौतूहलं मम ॥१३॥

पुलस्त्य उवाच

श्रृणुष्व कथयिष्यामि सर्वेषामपि नारद ।

वाहनानि समासेन एकैकस्यानुपूर्वशः ॥१४॥

रुद्रहस्ततलोत्पन्नो महावीर्यो महाजवः ।

श्वेतवर्णो गजपतिर्देवराजस्य वाहनम् ॥१५॥

रुद्रोरुसंभवो भीमः कृष्णवर्णो मनोजवः ।

पौण्ड्रको नाम महिषो धर्मराजस्य नारद ॥१६॥

रुद्रकर्णमलोद्भूतः श्यामो जलाधिसंज्ञकः ।

शिशुमारो दिव्यगतिः वाहनं वरुणस्य च ॥१७॥

रौद्रः शकटचक्राक्षः शैलाकारो नरोत्तमः ।

अम्बिकापादसंभूतो वाहनं धनदस्य तु ॥१८॥

एकादशानां रुद्राणां वाहनानि महामुने ।

गन्धर्वाश्च महावीयां भुजगेन्द्राश्च दारुणाः ।

श्वेतानि सौरभेयाणि वृषाण्युग्रजवानि च ॥१९॥

रथं चन्द्रमसश्चार्द्धसहस्त्रं हंसवाहनम् ।

हरयो रथवाहाश्च आदित्या मुनिसत्तम ॥२०॥

कुञ्जरस्थाश्च वसवो यक्षाश्च नरवाहनाः ।

किन्नरा भुजगारुढा हयारुढौ तथाश्विनौ ॥२१॥

सारङ्गाधिष्ठिता ब्रह्मन् मरुतो घोरदर्शनाः ।

शुकारुढाश्च कवयो गन्धर्वाश्च पदातिनः ॥२२॥

आरुह्य वाहनान्येवं स्वानि स्वान्यमरोत्तमाः ।

संनह्य निर्ययुर्हष्टा युद्धाय सुमहौजसः ॥२३॥

नारद उवाच

गदितात्नि सुरादीनां वाहनानि त्वया मुने ।

दैत्यानां वाहनान्येव यथावद वक्तुमर्हसि ॥२४॥

पुलस्त्य उवाच

श्रृणुष्व दानवादीनां वाहनानि द्विजोत्तम ।

कथयिष्यामि तत्त्वेन यथावच्छ्रोतुमर्हसि ॥२५॥

अन्धकस्य रथो दिव्यो युक्तः परमवाजिभिः ।

कृष्णवर्णैः सहस्त्रारस्त्रिनल्वपरिमाणवान् ॥२६॥

प्रह्लादस्य रथो दिव्यश्चन्द्रवर्णैर्हयोत्तमैः ।

उह्यमानस्तथाऽष्टाभिः श्वेतरुक्ममयः शुभः ॥२७॥

विरोचनस्य च गजः कुजम्भस्य तुरंगमः ।

जम्भस्य तु रथो दिव्यो हयैः काञ्चनसन्निभैः ॥२८॥

शङ्कुकर्णस्य तुरगो हयग्रीवस्य कुञ्जरः ।

रथो मयस्य विख्यातो दुन्दुभेश्च महोरगः ।

शम्बरस्य विमानोऽभूदयः शङ्कोर्मृगाधिपः ॥२९॥

बलवृत्रौ च बलिनौ गदामुसलधारिणौ ।

पदभ्यां दैवतसैन्यानि अभिद्रवितुमुद्यतौ ॥३०॥

ततो रणोऽभूत तुमुलः संकुलोऽतिभयंकरः ।

रजसा संवृतो लोको पिङ्गवर्णेन नारद ॥३१॥

नाज्ञासीच्च पिता पुत्रं न पुत्रः पितरं तथा ।

स्वानेवान्ये निजघ्नुर्वै परानन्ये च सुव्रत ॥३२॥

अभिद्रुतो महावेगो रथोपरि रथस्तदा ।

गजो मत्तगजेन्द्रं च सादी सादिनमभ्यगात् ॥३३॥

पदातिरपि संक्रुद्धः पदातिनमथोल्बणम् ।

परस्परं तु प्रत्यघ्नन्नन्योजयकाङ्क्षिणः ॥३४॥

ततस्तु संकुले तस्मिन् युद्धे दैवासुरे मुने ।

प्रावर्तत नदी घोरा शमयन्ती रणाद्रजः ॥३५॥

शोणितोदा रथावत्ता योधसंघट्टवाहिनी ।

गजकुम्भमहाकूर्मा शरमीना दुरत्यया ॥३६॥

तीक्ष्णाग्रप्रासमकरा महसिग्राहवाहिनी ।

अन्त्रशैवालसंकीर्णा पताकाफेनमालिनी ॥३७॥

गृध्रकङ्कमहाहंसा श्येनचक्राह्वमण्डिता ।

वनवायसकादम्बा गोमायुश्वापदाकुला ॥३८॥

पिशाचमुनिसंकीर्णा दुस्तरा प्राकृतैर्जनैः ।

रथप्लवैः संतरन्तः शूरास्तां प्रजगाहिरे ॥३९॥

आगुल्फादवमज्जन्तः सूदयन्तः परस्परम् ।

समुत्तरन्तो वेगेन योधा जयधनेप्सवः ॥४०॥

ततस्तु रौद्रे सुरदैत्यसादने महाहवे भीरुभयंकरेऽथ ।

रक्षांसि यक्षाश्च सुसंप्रहष्टाः पिशाचयूथास्त्वाभिरेमिरे च ॥४१॥

पिबन्त्यसृग्गाढतरं भटानामालिङ्ग्य मांसानि च भक्षयन्ति ।

वसां विलुम्पन्ति च विस्फुरन्ति गर्जन्त्यथान्योन्यमथो वयांसि ॥४२॥

मुञ्चन्ति फेत्काररवाञ्शिवाश्च क्रन्दन्ति योधा भुवि वेदनार्त्ताः ।

शस्त्रप्रतप्ता निपतन्ति चान्ये युद्धं श्मशानप्रतिमं बभूव ॥४३॥

तस्मिञ्शिवाघोररवे प्रवृत्ते सुरासुराणां सुभयंकरे ह ।

युद्धं बभौ प्राणपणोपविद्धं द्वन्द्वेऽतिशस्त्राक्षगतो दुरोदरः ॥४४॥

हिरण्यचक्षुस्तनयो रणेऽन्धको रथे स्थितो वाजिसहस्त्रयोजिते ।

मत्तेभपृष्ठस्थितमुग्रतेजसं समेयिवान् देवपतिं शतक्रतुम् ॥४५॥

यमं प्रतीच्छद बलवान् दितीशः ।

प्रह्लादनामा तुरगाष्टयुक्तं रथं समास्थाय समुद्यतास्त्रः ॥४६॥

विरोचनश्चापि जलेश्वरं त्वगाज्जम्भस्त्वथागाद धनदं बलाढ्यम् ।

वायुं समभ्येत्य च शम्बरोऽथ मयो हुताशं युयुधे मुनीन्द्र ॥४७॥

अन्ये हयग्रीवमुखा महाबला दितेस्तनूजा दनुपुङ्गवाश्च ।

हुताशार्कवसूरगेश्वरान् द्वन्द्वं समासाद्य महाबलान्विताः ॥४८॥

गर्जन्त्यथान्योन्यमुपेत्य युद्धे चापानि कर्षन्त्यतिवेगिताश्च ।

मुञ्चन्ति नाराचगणान् सहस्त्रश आगच्छ हे तिष्ठसि किं ब्रुवन्तः ॥४९॥

शरैस्तु तीक्ष्णैरतितापयन्तः शस्त्रैरमोघैरभिताडयन्तः ।

मन्दाकिनीवेगनिभां वहन्तीं प्रवर्तयन्तो भयदां नदीं च ॥५०॥

त्रैलोक्यमाकांक्षिभिरुग्रवेगैः सुरासुरैर्नारद संप्रयुद्धे ।

पिशाचरक्षोगणपुष्टिवर्धनीमुत्तर्तुमिच्छद्भिरसृग्नदी बभौ ॥५१॥

वाद्यान्ति तूर्याणि सुरासुराणां पश्यन्ति खस्था मुनिसिद्धसंघाः ।

नयन्ति तानप्सरसां गणाग्र्या हता रणे येऽभिमुखास्तु शूराः ॥५२॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP