संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ४

श्रीवामनपुराण - अध्याय ४

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

एवं कपाली संजातो देवर्षे भगवान् हरः ।

अनेन कारणेनासौ दक्षेण न निमन्त्रितः ॥१॥

कपालिजायेति सतीं विज्ञायाथ प्रजापतिः ।

यज्ञे चार्हापि दुहिता दक्षेण न निमन्त्रिता ॥२॥

एतस्मिन्नन्तरे देवीं द्रष्टुं गौतमनन्दिनी ।

जया जगाम शैलेन्द्रं मन्दरं चारुकन्दरम् ॥३॥

तामागतां सती दृष्ट्वा जयामेकामुवाच ह ।

किमर्थं विजया नागाज्जयन्ती चापराजिता ॥४॥

सा देव्या वचनं श्रुत्वा उवाच परमेश्वरीम् ।

गता निमन्त्रिताः सर्वा मखे मातामहस्य ताः ॥५॥

समं पित्रा गौतमेन मात्रा चैवाप्यहल्यया ।

अहं समागता द्रष्टुं त्वां तत्र गमनोत्सुका ॥६॥

किं त्वं न व्रजसे तत्र तथा देवो महेश्वरः ।

नामान्त्रिताऽसि तातेन उताहोस्विद व्रजिष्यसि ॥७॥

गतास्तु ऋषयः सर्वे ऋषिपल्यः सुरास्तथा ।

मातृष्वसः शशाङ्कश्च सपत्नीको गतः क्रतुम् ॥८॥

चतुर्दशेषु लोकेषु जन्तवो ये चराचरः ।

निमन्त्रिताः क्रतौ सर्वे किं नासि त्वं निमन्त्रिता ॥९॥

पुलस्त्य उवाच

जयायास्तद्वचः श्रुत्वा वज्रपातसमं सती ।

मन्युनाऽभीप्लुता ब्रह्मन् पञ्चत्वमगमत् ततः ॥१०॥

जया मृतां सतीं दृष्ट्वा कोधशोकपरिप्लुता ।

मुञ्चती वारि नेत्राभ्यां सस्वरं विललाप ह ॥११॥

आक्रन्दितध्वनिं श्रुत्वा शूलपाणीस्त्रिलोचनः ।

आः किमेतदितीत्युक्त्वा जयाभ्याशमुपागतः ॥१२॥

आगतो ददृशे देवीं लतामिव वनस्पतेः ।

कृत्तां परशुना भूमौ श्लथाङ्गीं पतितां सतीम् ॥१३॥

देवीं निपतितां दृष्ट्वा जयां पप्रच्छ शंकरः ।

किमियं पतिता भूमौ निकृत्तेव लता सती ॥१४॥

सा शंकरवचः श्रुत्वा जया वचनमब्रवीत् ।

श्रुत्वा मखस्था दक्षस्य भगिन्यः पतिभिः सह ॥१५॥

आदित्याद्यास्त्रिलोकेश समं शक्रादिभिः सुरैः ।

मातृष्वसा विपन्नेयमन्तर्दुःखेन दह्यती ॥१६॥

पुलस्त्य उवाच

एतच्छुत्वा वचो रौद्रं रुद्रः क्रोधाप्लुतो बभौ ।

क्रुद्धस्य सर्वगात्रेभ्यो निश्चेरुः सहसार्चिषः ॥१७॥

ततः क्रोधात् त्रिनेत्रस्य गात्ररोमोद्भवा मुने ।

गणाः सिंहमुखा जाता वीरभद्रपुरोगमाः ॥१८॥

गणैः परिवृतस्तस्मान्मन्दराद्धिमसाह्वयम् ।

गतः कनखलं तस्माद् यत्र दक्षोऽयजत् क्रतुम् ॥१९॥

ततो गणानामधिपो वीरभद्रो महाबलः ।

दिशि प्रतीच्युत्तरायां तस्थौ शूलधरो मुने ॥२०॥

जया क्रोधाद् गदां गृह्य पूर्वदक्षिणतः स्थिता ।

मध्ये त्रिशूलधृक् शर्वस्तस्थौ क्रोधान्महामुने ॥२१॥

मृगारिवदनं दृष्ट्वा देवाः शक्रपुरोगमाः ।

ऋषयो यक्षगन्धर्वाः किमिदं त्वित्यचिन्तयन् ॥२२॥

ततस्तु धनुरादय शरांश्चाशीविषोपमान् ।

द्वारपालस्तदा धर्मो वीरभद्रमुपाद्रवत् ॥२३॥

तमापतन्तं सहसा धर्मं दृष्ट्वा गणेश्वरः ।

करेणैकेन जग्राह त्रिशूलं वह्निसन्निभम् ॥२४॥

कार्मुकं च द्वितीयेन तृतीयेनाथ मार्गणान् ।

चतुर्थेन गदां गृह्य धर्ममभ्यद्रवद् गणः ॥२५॥

ततश्चतुर्भुजं दृष्ट्वा धर्मराजो गणेश्वरम् ।

तस्थावष्टभुजो भूत्वा नानायुधधरोऽव्ययः ॥२६॥

खङ्गचर्मगदाप्रासपरश्वधवराङ्कुशैः ।

चापमार्गणभृत्तस्थौ हन्तुकामो गणेश्वरम् ॥२७॥

गणेश्वरोऽपि संक्रुद्धो हन्तुं धर्मं सनातनम् ।

ववर्ष मार्गणांस्तीक्ष्णान् यथा प्रावृषि तोयदः ॥२८॥

तावन्योन्यं महात्मानौ शरचापधरौ मुने ।

रुधिरारुणसिक्ताङ्गौ किंशुकाविव रेजतुः ॥२९॥

ततो वरास्त्रैर्गणनायकेन जितः स धर्मः तरसा प्रसह्य ।

पराङ्मुखोऽभूद्विमना मुनीन्द्र स वीरभद्रः प्रविवेश यज्ञम् ॥३०॥

यज्ञवाटं प्रविष्टं तं वीरभद्रं गणेश्वरम् ।

दृष्ट्वा तु सहसा देवा उत्तस्थुः सायुधा मुने ॥३१॥

वसवोऽष्टौ महाभागा ग्रहा नव सुदारुणाः ।

इन्द्राद्या द्वादशादित्या रुद्रास्त्वेकादशैव हि ॥३२॥

विश्वेदेवाश्च साध्याश्च सिद्धगन्धर्वपन्नगाः ।

यक्षाः किंपुरुषाश्चैव खगाश्चक्रधरास्तथा ॥३३॥

राजा वैवस्वताद् वंशाद् धर्मकीर्तिस्तु विश्रुतः ।

सोमवंशोद्भश्चोग्रो भोजकीर्तिर्महाभुजः ॥३४॥

दितिजा दानवाश्चान्ये येऽन्ये तत्र समागताः ।

ते सर्वेऽभ्यद्रवन् रौद्रं वीरभद्रमुदायुधाः ॥३५॥

तानापतत एवाशु चापबाणधरो गणः ।

अभिदुद्राव वेगेन सर्वानेव शरोत्करैः ॥३६॥

ते शस्त्रवर्षमतुलं गणेशाय समुत्सृजन् ।

गणेशोऽपि वरास्त्रैस्तान् प्रचिच्छेद बिभेद च ॥३७॥

शरैः शस्त्रैश्च सततं वध्यमाना महात्मना ।

वीरभद्रेण देवाद्या अवहारमकुर्वत ॥३८॥

ततो विवेश गणपो यज्ञमध्यं सुविस्तृतम् ।

जुह्वाना ऋषयो यत्र हर्वीषि प्रवितन्वते ॥३९॥

ततो महर्षयो दृष्ट्वा मृगेन्द्रवदनं गणम् ।

भीता होत्रं परित्यज्य जग्मुः शरणमच्युतम् ॥४०॥

तानार्तांश्चक्रभृद दृष्ट्वा महर्षीस्त्रस्तमानसान् ।

न भेतव्यमितीत्युक्त्वा समुत्तस्थौ वरायुधः ॥४१॥

समानम्य ततः शार्ङ्गं शरानग्निशिखोपमान् ।

मुमोच वीरभद्राय कायावरणदारणान् ॥४२॥

ते तस्य कायमासाद्य अमोघा वै हरेः शराः ।

निपेतुर्भुवि भग्नाशा नास्तिकादिव याचकाः ॥४३॥

शरांस्त्वमोघान्मोघत्वमापन्नान्वीक्ष्य केशवः ।

दिव्यैरस्त्रैर्वीरभद्रं प्रच्छादयितुमुद्यतः ॥४४॥

तानस्त्रान् वासुदेवेन प्रक्षिप्तान् गणनायकः ।

वारयामास शूलेन गदया मार्गर्णैस्तथा ॥४५॥

दृष्ट्वा विपन्नान्यस्त्राणि गदां चिक्षेप माधवः ।

त्रिशूलेन समाहत्य पातयामास भूतले ॥४६॥

मुशलं वीरभद्राय प्रचिक्षेप हलायुधः ।

लाङ्गलं च गणेशोऽपि गदया प्रत्यवारयत् ॥४७॥

मुशलं सगदं दृष्ट्वा लाङ्गलं च निवारितम् ।

वीरभद्राय चिक्षेप चक्रं क्रोधात् खगध्वजः ॥४८॥

तमापतन्तं शतसूर्यकल्पं सुदर्शनं वीक्ष्य गणेश्वरस्तु ।

शूलं परित्यज्य जग्राह चक्रं यथा मधुं मीनवपुः सुरेन्द्रः ॥४९॥

चक्रे निर्गीर्णे गणनायकेन क्रोधातिरक्तोऽसितचारुनेत्रः ।

मुरारिरभ्येत्य गणाधिपेन्द्रमुत्क्षिप्य वेगाद भुवि निष्पिपेष ॥५०॥

हरिबाहूरुवेगेन विनिष्पिष्टस्य भूतले ।

सहितं रुधिरोदगारैर्मुखाच्चक्रं विनिर्गतम् ॥५१॥

ततो निः सृतमालोक्य चक्रं कैटभनाशनः ।

समादाय हषीकेशो वीरभद्रं मुमोच ह ॥५२॥

हषीकेशेन मुक्तस्तु वीरभद्रो जटाधरम् ।

गत्वा निवेदयामास वासुदेवात्पराजयम् ॥५३॥

ततो जटाधरो दृष्ट्वा गणेशं शोणिताप्लुतम् ।

निः श्वसन्तं यथा नागं क्रोधं चक्रे तदाव्ययः ॥५४॥

ततः क्रोधाभीभूतेन वीरभद्रोऽथ शंभुना ।

पूर्वोद्दिष्टे तदा स्थाने सायुधस्तु निवेशितः ॥५५॥

वीरभद्रमथादिश्य भद्रकालीं च शंकरः ।

विवेश क्रोधताम्राक्षो यज्ञवाटं त्रिशूलभृत् ॥५६॥

ततस्तु देवप्रवरे जटाधरे त्रिशूलपाणौ त्रिपुरान्तकारिणि ।

दक्षस्य यज्ञं विशति क्षयंकरे जातो ऋषीणां प्रवरो हि साध्वसः ॥५७॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP