संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ८७

श्रीवामनपुराण - अध्याय ८७

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

द्वितीयं पापशमनं स्तवं वक्ष्यामि ते मुने ।

येन सम्यगधीतेन पापं नाशं तु गच्छति ॥१॥

मत्स्यं नमस्ये देवेशं कूर्मं गोविन्दमेव च ।

हयशीर्षं नमस्येऽहं भवं विष्णुं त्रिविक्रमम् ॥२॥

नमस्ये माधवेशानौ हषीकेशकुमारिणौ ।

नारायणं नमस्येऽहं नमस्ये गरुडासनम् ॥३॥

ऊर्ध्वकेशं नृसिंहं च रुपधारं कुरुध्वजम् ।

कामपालमखण्डं च नमस्ये ब्राह्मणप्रियम् ॥४॥

अजितं विश्वकर्माणं पुण्डरीकं द्विजप्रियम् ।

हंसं शम्भुं नमस्ये च ब्रह्माणं सप्रजापतिम् ॥५॥

नमस्ये शूलबाहुं च देवं चक्रधरं तथा ।

शिवं विष्णुं सुवर्णाक्षं गोपतिं पीतवाससम् ॥६॥

नमस्ये च गदापाणिं नमस्ये च कुशेशयम् ।

अर्धनारीश्वरं देवं नमस्ये पापनाशनम् ॥७॥

गोपालं च सवैकुण्ठं नमस्ये चापराजितम् ।

नमस्ये विश्वरुपं च सौगन्धिं सर्वदाशिवम् ॥८॥

पाञ्चालिकं हयग्रीवं स्वयम्भुवममरेश्वरम् ।

नमस्ये पुष्कराक्षं च पयोगन्धिं च केशवम् ॥९॥

अविमुक्तं च लोलं च ज्येष्ठेशं मध्यमं तथा ।

उपशान्तं नमस्येऽहं मार्कण्डेयं सजम्बुकम् ॥१०॥

नमस्ये पद्मकिरणं नमस्ये वडवामुखम् ।

कार्तिकेयं नमस्येऽहं बाह्लीकं शिखिनं तथा ॥११॥

नमस्ये स्थाणुमनघं नमस्ये वनमालिनम् ।

नमस्ये लाङ्गलीशं च नमस्येऽहं श्रियः पतिम् ॥१२॥

नमस्ये च त्रिनयनं नमस्ये हव्यवाहनम् ।

नमस्ये च त्रिसौवर्णं नमस्ये धरणीधरम् ॥१३॥

त्रिणाचिकेतं ब्रह्मेशं नमस्ये शशिभूषणम् ।

कपर्दिनं नमस्ये च सर्वामयविनाशनम् ॥१४॥

नमस्ये शशिनं सूर्यं ध्रुवं रौद्रं महौजसम् ।

पद्मनाभं हिरण्याक्षं नमस्ये स्कन्दमव्ययम् ॥१५॥

नमस्ये भीमहंसौ च नमस्ये हाटकेश्वरम् ।

सदाहंसं नमस्ये च नमस्ये प्राणतर्पणम् ॥१६॥

नमस्ये रुक्मकवचं महायोगिनमीश्वरम् ।

नमस्ये श्रीनिवासं च नमस्ये पुरुषोत्तमम् ॥१७॥

नमस्ये च चतुर्बाहुं नमस्ये वसुधाधिपम् ।

वनस्पतिं पशुपतिं नमस्ये प्रभुमव्ययम् ॥१८॥

श्रीकण्ठं वासुदेवं नीलकण्ठं सदण्डिनम् ।

नमस्ये सर्वमनघं गौरीशं नकुलीश्वरम् ॥१९॥

मनोहरं कृष्णकेशं नमस्ये चक्रपाणिनम् ।

यशोधरं महाबाहुं नमस्ये च कुशप्रियम् ॥२०॥

भूधरं छादितगदं सुनेत्रं शूलशड्खिनम् ।

भद्राक्षं वीरभद्रं च नमस्ये शड्कुकर्णिकम् ॥२१॥

वृषध्वजं महेशं च विश्वामित्रं शशिप्रभम् ।

उपेन्द्रं चैव गोविन्दं नमस्ये पड्कजप्रियम् ॥२२॥

सहस्त्रशिरसं देवं नमस्ये कुन्दमालिनम् ।

कालाग्निं रुद्रदेवेशं नमस्ये कृत्तिवाससम् ॥२३॥

नमस्ये छागलेशं च नमस्ये पड्कजासनम् ।

सहस्त्राक्षं कोकनदं नमस्ये हरिशड्करम् ॥२४॥

अगस्त्यं गरुडं विष्णुं कपिलं ब्रह्मवाङ्मयम् ।

सनातनं च ब्रह्माणं नमस्ये ब्रह्मतत्परम् ॥२५॥

अप्रतर्क्यं चतुर्बाहुं सहस्त्रांशुं तपोमयम् ।

नमस्ये धर्मराजानं देवं गरुडवाहनम् ॥२६॥

सर्वभूतगतं शान्तं निर्मलं सर्वलक्षणम् ।

महायोगिनमव्यक्तं नमस्ये पापनाशनम् ॥२७॥

निरञ्जनं निराकारं निर्गुणं निर्मलं पदम् ।

नमस्ये पापहन्तारं शरण्यं शरणं व्रजे ॥२८॥

एतत् पवित्रं परमं पुराणं प्रोक्तं त्वगस्त्येन महर्षिणा च ।

धन्यं यशस्यं बहुपापनाशनं संकीर्तनात् स्मरणात् संश्रवाच्च ॥२९॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP