संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय २९

श्रीवामनपुराण - अध्याय २९

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


लोमहर्षण उवाच

निस्तेजसोऽसुरान् दृष्ट्वा समस्तानसुरेश्वरः ।

प्रह्लादमथ पप्रच्छ बलिरात्मपितामहम् ॥१॥

बालिरुवाच

तात निस्तेजसो दैत्या निर्दग्ध इव वह्निना ।

किमेते सहसैवाद्य ब्रह्मदण्डहता इव ॥२॥

दुरिष्टं किं तु दैत्यानां किं कृत्या विधिनिर्मिता ।

नाशायैषां समुदभूता येन निस्तेजसोऽसुराः ॥३॥

लोमहर्षण उवाच

इत्यसुरवरस्तेन पृष्टः पौत्रेण ब्राह्मणाः ।

चिरं ध्यात्वा जगादेदमसुरं तं तदा बलिम् ॥४॥

प्रह्लाद उवाच

चलन्ति गिरयो भूमिर्जहाति सहसा धृतिम् ।

सद्यः समुद्राः क्षुभिता दैत्या निस्तेजसः कृताः ॥५॥

सूर्योदये यथा पूर्वं तथा गच्छन्ति न ग्रहाः ।

देवानां च परा लक्ष्मीः कारणेनानुमीयते ॥६॥

महदेतन्महाबाहो कारणं दानवेश्वर ।

न ह्यल्पमिति मन्तव्यं त्वया कार्यं कथंचन ॥७॥

लोमहर्षण उवाच

इत्युक्त्वा दानवपतिं प्रह्लादः सोऽसुरोत्तमः ।

अत्यर्थभक्तो देवेशं जगाम मनसा हरिम् ॥८॥

स ध्यानपथगं कृत्व प्रह्लादश्च मनोऽसुरः ।

विचारयामास ततो यथा देवो जनार्दनः ॥९॥

स ददर्शोदरेऽदित्याः प्रह्लादो वामनाकृतिम् ।

तदन्तश्च वसून रुद्रानश्विनौ मरुतस्तथा ॥१०॥

साध्यान् विश्वे तथादित्यान् गन्धर्वोरगराक्षसा ।

विरोचनं च तनयं बलिं चासुरनायकम् ॥११॥

जम्भं कुजम्भं नरकं बाणमन्यांस्तथासुरान् ।

आत्मानमुर्वी गगनं वायुं वारि हुताशनम् ॥१२॥

समुद्राद्रिसरिदद्वीपान् सरांसि च पशून् महीम् ।

वयोमनुष्यानखिलांस्तथैव च सरीसृपान् ॥१३॥

समस्तलोकस्त्रष्टारं ब्रह्माणां भवमेव च ।

ग्रहनक्षत्रताराश्च दक्षाद्यांश्च प्रजापतीन् ॥१४॥

सम्पश्यन विस्मयाविष्टः प्रकृतिस्थः क्षणात् पुनः ।

प्रह्लादः प्राह दैत्येन्द्रं बलिं वैरोचनिं ततः ॥१५॥

तत्संज्ञातं मया सर्वं यदर्थं भवतामियम् ।

तेजसो हानिरुत्पन्ना श्रृण्वन्तु तदशेषतः ॥१६॥

देवदेवो जगद्योनिरयोनिर्जगदादिजः ।

अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः ॥१७॥

परावराणां परमः परापरसतां गतिः ।

प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः ।

स्थितिं कर्तुं जगन्नाथं सोऽचिन्त्यो गर्भतां गतः ॥१८॥

प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः ।

त्रैलोक्यमंशेन सनाथमेकः कर्तुं महात्माऽदितिजोऽवतीर्णः ॥१९॥

न यस्य रुद्रा न च पद्मयोनिनेंन्द्रो न सूर्येन्दुमरीचिमिश्राः ।

जानन्ति दैत्याधिप यत्स्वरुपं स वासुदेवः कलयावतीर्णः ॥२०॥

यमक्षरं वेदविदो वदन्ति विशन्ति यं ज्ञानविधूतपापाः ।

यस्मिन् प्रविष्टा न पुनर्भवन्ति तं वासुदेवं प्रणमामि देवम् ॥२१॥

भूतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयनिधेरजस्त्रम् ।

लयं च यस्मिन् प्रलये प्रयान्ति तं वासुदेवं प्रणतोऽस्म्यचिन्त्यम् ॥२२॥

न यस्य रुपं न बलं प्रभावो न च प्रतापः परमस्य पुंसः ।

विज्ञायते सर्वपितामहाद्यैस्तं वासुदेवं प्रणमामि नित्यम् ॥२३॥

रुपस्य चक्षुर्ग्रहणे त्वगेषा स्पर्शग्रहित्री रसना रसस्य ।

घ्राणं च गन्धग्रहणे नियुक्तं न घ्राणचक्षुः श्रवणादि तस्य ॥२४॥

स्वयंप्रकाशः परमार्थतो यः सर्वेश्वरो वेदितव्यः स युक्त्या ।

शक्यं तमीड्यमनघं च देवं ग्राह्यं नतोऽहं हरिमीशितारम् ॥२५॥

येनैकदंष्ट्रेण समुद्धतेयं धरा चला धारयतीह सर्वम् ।

शेते ग्रसित्वा सकलं जगद यस्तमीड्यमीशं प्रणतोऽस्मि विष्णुम् ॥२६॥

अंशावतीर्णेन च येन गर्भे हतानि तेजांसि महासुराणाम् ।

नमामि तं देवमनन्तमीशमशेषसंसारतरोः कुठारम् ॥२७॥

देवो जगद्योनिरयं महात्मा स षोडशांशेन महाऽसुरेन्द्राः ।

सुरेन्द्रमातुर्जठरं प्रविष्टो हतानि वस्तेन बलं वपूंषि ॥२८॥

बलिरुवाच

तात कोऽयं हरिर्नाम यतो नो भयमागतम् ।

सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः ॥२९॥

विप्रचित्तिः शिबिः शङ्कुरयः शङ्कुस्तथैव च ।

हयशिरा अश्वशिरा भङ्गकारो महाहनुः ॥३०॥

प्रतापी प्रघशः शम्भुः कुक्कुराक्षश्च दुर्जयः ।

एते चान्ये च मे सन्ति दैतेया दानवास्तथा ॥३१॥

महाबला महावीर्या भूभारधरणक्षमाः ।

एषामेकैकशः कृष्णो न वीर्यार्द्धेन सम्मितः ॥३२॥

लोमहर्षण उवाच

पौत्रस्यैतद वचः श्रुत्वा प्रह्लादो दैत्यसत्तमः ।

सक्रोधश्च बलिं प्राह वैकुण्ठाक्षेपवादिनम् ॥३३॥

विनाशमुपयास्यन्ति दैत्या ये चापि दानवाः ।

येषां त्वमीदृशो राजा दुर्बुद्धिरविवेकवान् ॥३४॥

देवदेवं महाभागं वासुदेवमजं विभुम् ।

त्वामृते पापसंकल्प कोऽन्य एवं वदिष्यति ॥३५॥

य एते भवता प्रोक्ताः समस्ता दैत्यदानवाः ।

सब्रह्मकास्तथा देवाः स्थावरान्ता विभूतयः ॥३६॥

त्वं चाहं च जगच्चेदं साद्रिद्रुमनंदीवनम् ।

ससमुद्रद्वीपलोकोऽयं यश्चेदं सचराचरम् ॥३७॥

यस्याभिवाद्यवन्द्यस्य व्यापिनः परमात्मनः ।

एकांशांशकलाजन्म कस्तमेवं प्रवक्ष्यति ॥३८॥

ऋते विनाशाभिमुखं त्वामेकमविवेकिनम् ।

दुर्बुद्धिमजितात्मानं वृद्धानां शसनातिगम् ॥३९॥

शोच्योऽहं यस्य मे गेहे जातस्तव पिताऽधमः ।

यस्य त्वमीदृशः पुत्रो देवदेवावमानकः ॥४०॥

तिष्ठत्यनेकसंसारसंघातौघविनाशिनि ।

कृष्णे भक्तिरहं तावदवेक्ष्यो भवता न किम् ॥४१॥

न मे प्रियतरः कृष्णादपि देहोऽयमात्मनः ।

इति जानात्ययं लोको भवांश्च दितिनन्दन ॥४२॥

जानन्नपि प्रियतरं प्राणेभ्योऽपि हरिं मम ।

निन्दां करोषि तस्य त्वमकुर्वन् गौरवं मम ॥४३॥

विरोचनस्तव गुरुर्गुरुस्तस्याप्यहं बले ।

ममापि सर्वजगतां गुरुर्नारायणो हरिः ॥४४॥

निन्दां करोषि तस्मिंस्त्वं कृष्णे गुरुगुरोर्गुरौ ।

यस्मात् तस्मादिहैव त्वमैश्वर्याद भ्रंशमेष्यसि ॥४५॥

स देवो जगतां नाथो बले प्रभुर्जनार्दनः ।

नन्वहं प्रत्यवेक्ष्यस्ते भक्तिमानत्र मे गुरुः ॥४६॥

एतावन्मात्रमप्यत्र निन्दता जगतो गुरुम् ।

नापेक्षितस्त्वया यस्मात् तस्माच्छापं ददामि ते ॥४७॥

यथा मे शिरसश्छेदादिदं गुरुतरं बले ।

त्वयोक्तमच्युताक्षेपं राज्यभ्रष्टस्तथा पत ॥४८॥

यथा न कृष्णादपरः परित्राणं भवार्णवे ।

तथाऽचिरेण पश्येयं भवन्तं राज्यविच्युतम् ॥४९॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP