संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - अश्वचक्रम्

मानसागरी - अध्याय ४ - अश्वचक्रम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


अश्वाकारं लिखेच्चक्रमश्वधिष्ण्यादितारकाः । वदनात्सृष्टिगा देया अष्टाविंशतिसंख्यया ॥१॥

मुखाक्षिकर्णशीर्षेषु पुच्छांघ्री युग्मसंख्यया । पञ्चपञ्चोदरे पृष्टे सौरिर्यत्र फलं ततः ॥२॥

मुखाक्षिकर्णशीर्षस्थो यदा सौरिस्तुरङ्गमें । तदारिर्भङ्गमायाति रणे शत्रुवशं गतः ॥३॥

कर्णाघ्रिपृष्ठे पुच्छस्थे अश्वाङ्गेष्वर्कनन्दने । विभ्रमं भङ्गहानिं च कुरुतेऽसौ महाहवे ॥४॥

एतत्स्थानास्थितः सौरिः सदा काले हयस्य च । पट्टबन्धे गमे युद्धे वर्जयेत्तं हयं नृपः ॥५॥

देशान्तरस्थितः सौरी रिपवः सन्ति शङ्किताः । तुरङ्गा यस्य भूपस्य विचरन्ति महीतले ॥६॥

N/A

References : N/A
Last Updated : March 30, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP