संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - गजचक्रम्

मानसागरी - अध्याय ४ - गजचक्रम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


येन विज्ञानमात्रेण यात्रा युद्धे जयो भवेत् ॥१॥

गजाकारं लिखेच्चक्रं सर्वावयवसंयुतम् । अष्टाविंशतिऋक्षाणि देयानि सृष्टिमार्गतः ॥२॥

मुखे शुण्डाग्रे नेत्रे च कर्णशीर्षोघ्रिपुच्छके । द्विकं द्विकं च दातव्यं पृष्ठोदरे चतुश्चतुः ॥३॥

द्विरदव्ययभान्यादौ वदनाद्नण्यते बुधेः । यत्र ऋक्षे स्थितः सौरिज्ञेंयं तत्र शुभाशुभम् ॥४॥

मुखे शुण्डाग्रे नेत्रे च सौरिभं मस्तकोदरे । युद्धकाले गते यस्य जयस्तथ न संशयः ॥५॥

पृष्ठे पादे च पुच्छे च कर्णसंस्थे शनैश्चरे । मृत्युर्भङ्गो रणे तस्य ऐरावतसमो यदि ॥६॥

एतेषां दुष्टभङ्गानां तत्कालः संस्थितः शनिः । तत्का ले पट्टबन्धोऽपि वर्जनीयः प्रयत्नतः ॥७॥

पृथिव्या भूषणं मेरुः शर्वर्या भूषणं शशी । नराणां भूषणं विद्या सैन्यानां भूषणं गजः ॥८॥

N/A

References : N/A
Last Updated : March 30, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP