संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - भद्रयोगफलम्

मानसागरी - अध्याय ४ - भद्रयोगफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


शार्दूलप्रतिमानभो द्विपगतिः पीनोरुवक्षःस्थलो

लम्बापीनसुवृत्तबाहुयुगलस्तत्तुल्यमानोच्छ्रयः ।

कामी कोमलसूक्ष्मरोमनिचयैः संरुद्धगण्डस्थलः

प्राज्ञः पङ्कजगर्भपाणिचरणः सत्त्वाधिको योगवित् ॥१॥

शङ्घासिकुञ्जरगदाकुसुमेषुकेतुचक्राब्जलाङ्गलसुचिह्नितपाणिपादः ।

यात्रा गजेन्द्रमदवारिकृतार्दभूमिसत्कुङ्कुमप्रतिमन्धतनुः सुघोषः ॥२॥

संभूंयुगोतिमनिमान्खलुशास्त्रवेत्ता मानोपभोगसहितोऽपि निगूढ्गुह्यः ।

सत्कुक्षिधर्मनिरतनससललाटपट्टो धीरोभवेदसितकुञ्चितकेशपाशः ॥३॥

स्वतन्त्रः सर्वकार्येषु स्वजनं प्रति न क्षमी ।

भुज्यते विभवस्तस्य नित्यमर्थिजनैः परैः ॥४॥

भारं तुलायां तुलयेत्प्रयत्नैः श्रीकान्यकुब्जाधिपतिर्भवेत्सः ।

भद्रोद्भवः पुत्रकलत्रसौख्यो जीवेन्नृपालः शरदामशीतिः ॥५॥

N/A

References : N/A
Last Updated : March 28, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP