संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - जायाभावफलम्

मानसागरी - अध्याय ४ - जायाभावफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


कुभार्या सप्तमे पापाः सौम्याः सर्वजनप्रियाम् । गुरुशुक्रौ शचीतुल्यां रुपलावण्यशालिनीम् ॥१॥

षष्ठे च भवने भौमः सप्तमे सिंहिकासुतः । अष्टमे च यदा सौरिर्भार्या तस्य न जीवति ॥२॥

जायाभावं सौरिशशी च राहुर्जायापतिः पश्यति सौख्यबाल्यम् । तस्यालये संभवतीह नारी श्यामा च गौरी बहुपुत्रिणी च ॥३॥

लग्ने व्यये च पाताले यामित्रे चाष्टमे कुजः ।

कन्याभर्तुर्विनाशाय भर्तुः कन्या विनश्यति ॥४॥

लग्ने पापग्रहे गौरी दुर्बलः शत्रुपीडितः । भवेहुर्वाच्यतायुक्तो भवेत् परवधूरतः ॥५॥

लग्नाव्द्यये वा रिपुमन्दिरे वा दिवाकरेन्दू भवतस्तदानीम् । स्यान्मानवस्यात्मज एक एव भार्यापि वैकेति वदन्ति सन्तः ॥६॥

गण्डान्तकाले च कलत्रभावे भृगोः सुते लग्नगते ऽर्कजातः । वन्ध्यापतिः स्यान्मनुजस्तदानीं शुभेक्षितं नो भवनं खलेन ॥७॥

व्ययालये वा मदनालये वा खलेषु बुद्धयालयगे हिंमांशौ । कलत्रहीनो मनुजस्तनूजैर्विवर्जितः स्यादिति वेदितव्यम् ॥८॥

संभूतिकाले च कलत्रभावे यमस्य भूमिं तनयस्य वर्गे । ताभ्यां प्रदृष्टे व्यभिचारिणी स्याद्भार्या स्वयं वै व्यभिचारकर्त्ता ॥९॥

शुक्रेन्दुपुत्रौ च कलत्रसंस्थौ कलत्रहीनं कुरुते नरं तौ । शुभेक्षितौ व वयसो विरामे कामां च रामां लभते मनुष्यः ॥१०॥

चन्द्रादिलग्नाच्च खलाः कलत्रे हन्युः कलत्रं च लयं गतौ तो । चन्द्रार्कपुत्रो च कलत्रसंस्थौ पुनर्भवा स्त्री परिलब्धिदौस्तः ॥११॥

महीसुते सप्तमभावयाते कान्तावियुक्तः पुरुषस्तदा स्यात् । मन्देन दृष्टे म्रियतेऽचिरात्तदा सूर्येण दृष्टे बहुदुःखपीडितः ॥१२॥

षष्ठे च भवने भौमः सप्तमे राहुसंभवः । अष्टमे च यदा सौरिस्तस्य भार्या न जीवति ॥१३॥

N/A

References : N/A
Last Updated : March 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP