संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - एकादशभावः

मानसागरी - अध्याय ४ - एकादशभावः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


लाभस्थाने ग्रहाः सर्वे राज्यलाभफलप्रदाः ।

गजाश्वपतिमीप्सां च सौम्याः कुर्वन्ति निश्चितम् ॥१॥

सूर्यण युक्तः स्वविलोकितो वा लाभालये तस्य गणोऽत्र चेत्स्यात् ।

भूपालतश्चौरकुलात्कलेर्वा चतुष्यदादेर्बहुधा धनाप्तिः ॥२॥

चन्द्रेण युक्तं च विलोकितं वा लाभालयं चन्द्रगणाश्रितं चेत् ।

जलाशयस्त्रीगजवाजिवृद्धिः पूर्णे भवेत्क्षीणतरे विलोमात् ॥३॥

लाभालयं मङ्गलयुक्तदृष्टं प्रकृष्टभूषामणिहेमलब्धिः ।

विचित्रयात्राबहुसाहसी स्यान्नानाकलाकोमलबुद्धियोगैः ॥४॥

लाभे सौम्यगणाश्रिते सति युते सौम्ये च सद्विक्षिते नानाकाव्यकलाकलापविधिना शिल्पेन लिप्या सुखम् ।

युक्तिर्द्रव्यमया भवेद्धनचयः सत्प्ताहसैरुद्यमैः सख्यं चापि वणिग्जनैर्बहुतरं क्लीबैर्नृणां कीर्तितम् ॥५॥

यज्ञक्रियासाधुजनानुयातो राजाश्रितोत्कृष्टकृपो नरः स्यात् ।

द्रव्येण हेमप्रचुरेण युक्तो लाभे गुरौ वर्गनिरीक्षणं चेत् ॥६॥

लाभालये भार्गववर्गयाते युक्तेक्षितं वा यदि भार्गवेण ।

वेश्याजनैर्वापि गमागमैर्वा सद्रौप्यमुक्ताप्रचुरस्य लब्धिः ॥७॥

लाभवेश्मनिरीक्षितियुक्ते तद्वणेन सहिते सति पुंसाम् ।

नीललोहमहिषीगजलाभो ग्रामवृन्दपुरगौरवमिश्रम् ॥८॥

युक्तेक्षिते लाभगृहे सुखाख्ये वर्गे शुभानां समवस्थिते च ।

लाभो नराणां बहुधाथवास्मिन् सर्वैर्ग्रहैर्युक्तनिरीक्ष्यमाणे ॥९॥

N/A

References : N/A
Last Updated : March 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP