संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - सुतभावविचारः

मानसागरी - अध्याय ४ - सुतभावविचारः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


पञ्चमस्थाः शुभाः सर्वे पुत्रसन्तानकारकाः । क्रूराः सन्ततिमृत्यू च कुपुत्रं च धरासुतः ॥१॥

बालस्य जन्मकाले तु पञ्चमो धरणीसुतः । अपुत्रश्च भवेद्वालो नारी चैव विशेषतः ॥२॥

अपुत्री कुरुते भानुः पुत्रमेको निशाकरः । सशोकं पुत्रहीनं च पञ्चमो धरणीसुतः ॥३॥

उच्चो वा यदि वा नीचः पञ्चमः शिखिना स्थितः । हाहाकारं च कुरुते पुत्रशोकेन पीडितः ॥४॥

ऋतुरेतो अदृष्टो वा यदि चौको न पश्यति । अप्रसूतो भवेत्पुरुषः परिणयेदद्वित्रिचतुः स्त्रियः ॥५॥

एकत्रिपञ्चपुत्रांश्च सूर्ये धीस्थे कुजे गुरौ । द्वि २ त्रि ३ पञ्च ५ च सप्तैव पुत्रीन्दौ ज्ञसिते शनिः ॥६॥

पापः पञ्चमराशौ जातं जातं शिशुं विनाशयति । सप्तमराशौ पापा भार्ये बादरायणेनोक्तम् ॥७॥

एकः पुत्रो रवौ वाच्यश्चन्द्रे चैव सुताद्वयम् । भौमे पुत्रास्त्रयो वाच्या बुधे पुत्रीचतुष्टयम् ॥८॥

गुरौ गर्भे सुताः पञ्च षट् पुत्र्यो भृगुनन्दने । शनौ च गर्भपातः स्याद्राहौ गर्भो भवेन्न हि ॥९॥

सुतस्थाने द्विपापौ व त्रिपापाश्चात्र संस्थिताः । तदा स्त्रीपुरुषौ वंध्यौ विज्ञेयौ सुतवीक्षिते ॥१०॥

ऋतुश्च कथितः शुक्रो रेतो भौमः प्रकीर्तितः । भौमः पश्यति यद्वर्षे तद्वर्षे गर्भसंस्थितिः ॥११॥

ऋतूरेतश्च संपर्को जायते विषमा गतिः । करसंपुटमादाय वंध्या भवति निश्चितम् ॥१२॥

पुंराशौ लग्नपतिः सुताधिकं वीक्षते वापि । सन्ततिबाधां कुरुते केन्द्रे पापान्विते चन्द्रे ॥१३॥

लग्नात्पुत्रकलत्रभे शुभपतिः प्राप्तेऽथवाऽऽलोकिते चन्द्राद्वा यदि संपदस्तु हितयोर्ज्ञेयो यथा संभवः ।

पापेनोदयगे रवौ रविसुते मीनस्थिते दारहा पुत्रस्थानगतश्च पुत्रमरणं पुत्रो वने यच्छति ॥१४॥

लग्ने द्वितीये यदि वा तृतीये विलग्ननाथे प्रथमः सुतः स्यात् । तुर्यस्थितेऽस्मिश्च सुतो द्वितीयः पुत्री सुतो वेति पुरः प्रकल्प्यम् ॥१५॥

धनस्थाने यदा क्रूरः क्रूरग्रहसमन्वितः । न पश्यति निजक्षेत्रमल्पपुत्रस्तदा भवेत् ॥१६॥

सहजे सहजाधीशो लग्ने वाथ धने भवेत् । जायते न तदा बालो यदि जातो न जीवति ॥१७॥

यावत्संख्या इति काव्यं नवांशकस्थाने लिखितमस्ति पूर्वम् ।

झपधनुर्धरपञ्चमभावगे प्रसवसौख्यफलं न च दृश्यते । मृतप्रजः खलु पञ्चमगे गुरौ तदिह दृष्टिफलं शुभमशुते ॥१८॥

लाभे सुते वा शुक्रेन्दू सुते भौमोथवा क्रमात् । शुक्रेन्दू पश्यतः पुत्रं वर्षेऽस्मिन् सन्ततिस्तदा ॥१९॥

यत्र चैकादशे राहुः पञ्चमे च शिखी स्थितः । सुताननं न दृश्येत यदीन्द्रोऽपि च सेव्यते ॥२०॥

N/A

References : N/A
Last Updated : March 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP