मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली| वराहमुख्यै विद्महे । दण्ड... सहस्रनामावली ब्रह्मानन्दं परमसुखदं केव... अथ मूलम् । ॐ श्रीं ह्रीं ... ॐ श्रीगणेशाय नमः । श्वेता... श्रीअरुणाचलेश्वरसहस्रनामावली अर्धनारीश्वरसहस्रनामावलिः ॐ हिरण्यबाहवे हिरण्यवर्णा... श्रीहनुमत्सहस्रनामावलिः ॐ श्रीगणेशाय नमः । ॐ ब्र... ॐ इन्द्राय नमः । देवतमाय ... ॐ श्रीगणेशाय नमः । ॐ नमोद... ॐ अस्य श्रीसर्वसाम्राज्यम... ध्यानम् । कान्त्या काञ्चन... ॐ श्रीगणेशाय नमः । ॐ नका... ॐ अस्य कामकलाकालीसहस्रनाम... श्री गणेशाय नमः । श्रीकाम... कालोऽहम् । अस्य श्रीकालना... शिव उवाच- नाम्नां सहस्रं ... ॐ श्मशानकालिकायै नमः । ॐ ... अथ कुञ्चितपादसहस्रनामावलि... धनं दारान्सुतान्क्षेत्रं ... षड्वक्त्रं शिखिवाहनं त्रि... ॐ कृष्णाय नमः । श्रीवल्लभ... ॐ अस्य श्रीपुराणपुरुषोत्त... श्रीगणेशाय नमः । श्रीकेदा... सितमकरनिषण्णां शुभ्रवर्णा... श्रीगणेशाय नमः । श्रीसमर्... ॐ अस्य श्रीगणपतिगकारादिसह... ॐ सुमुखाय नमः । सुवहाय । ... ध्यानम् रक्तश्वेतहिरण्यनी... ध्यानम् - रक्तश्वेतहिरण्य... ॐ शं शां षं ह्रीं क्लीं ग... अथ ध्यानम् । सूर्यस्पर्धि... ॐ श्री गुरुभ्यो नमः । गुर... ॐ श्रीगणेशाय नमः । सर्वत्... अथ श्रीगोपालदिव्यसहस्रनाम... ॐ गवे नमः । ॐ गौविन्द्यै ... श्रीगुरुभ्यो नमः । श्रीका... ॐ अस्य श्रीप्रचण्डचण्डिका... अथ श्रीयोगेश्वरकवि द्वारा... अस्य श्रीज्वालामुखीसहस्रन... विश्वव्यापकवारिमध्यविलसच्... ॐ अस्य श्रीतारासहस्रनामस्... ॐ भुवनेश्यै नमः । ॐ भुवार... ॐ अस्य श्रीमहोग्रतारा दिव... वरिष्ठ उवाच - कथं नामसहस्... ॐ तुलस्यै नमः । ॐ श्रीप्र... ॐ श्रीमत्त्यागमहाराजाय नम... श्रीगणपतये नमः । ॐ अनेजते... ध्यानम् । उद्यद्भानुसहस्र... ॐ योगेशाय नमः । ॐ अमरप्रभ... महाकालभैरव ऋषिस्त्रिष्टुप... अस्य श्रीदक्षिणामूर्तिसहस... ॐ आदिदेवाय नमः । दयासिन्ध... ध्यानम् । स्फटिकरजतवर्णां... ऋषिच्छन्दांसि - अस्य श्री... तन्त्रराजतन्त्रे पूर्वपीठ... ध्यानम् । १. सिंहस्था शशि... महामन्त्रस्य श्रीमहेश्वर ... ध्यानम् - रक्ताभां रक्तवस... ॐ श्रीमते नमः । ॐ धन्वन्त... ॐ नमो भगवते भूतनाथाय । ॐ ... ध्यानम् । विवर्णा चञ्चला ... अस्य श्री शिवकामसुन्दरीसम... ॐ अस्य श्रीनटेशसहस्रनामस्... ॐ श्री गणेशाय नमः । अस्य ... श्री गुरुभ्यो नमः । ॐ श्र... श्री गुरुभ्यो नमः । ॐ श्र... ॥ ध्यानम् ॥ श्रीमित्रेश्... श्रीराधासर्वेश्वरो विजयते... पद्मावतीशतम् ॐ श्री पद्मा... ॐ श्रीगणेशाय नमः । ॐ अस्य... अथ विनियोगः । ॐ अस्य श्री... अथ अकारादि-क्षकारान्तासहस... ॐ शिवायै नमः । उमायै । पर... ॐ श्रीकृष्णाय नमः । सच्चि... अस्य श्रीप्रणवसहस्रनामस्त... ईश्वर उवाच । शृणु देवि प... ॐ ब्रह्मास्त्राय नमः । ॐ ... श्रीमहादेव उवाच - अस्य श्... विनियोगः - ॐ अस्य श्रीबटु... रुद्रयामलोक्तबटुकभैरवसहस्... ॐ अस्य श्रीबलभद्रसहस्रनाम... ॐ ऐं ह्रीं श्रीं-आनन्दसिन... शौनक उवाच - कैलासशिखरे रम... श्रीदेव्युवाच - भगवन्भाषि... ओं ऐं ह्रीं श्रीङ्कल्याण्... ॐ परमात्मने नमः ॐ धर्मक्... ॐ निस्सीमोद्यद्गुणाय नमः ... ॐ क्रकुच्छन्दाय नमः । ॐ क... ध्यानम् - बालार्कमण्डलाभा... विनोयोगः - ॐ अस्य श्रीभुव... प्रणवाय ब्रह्मणे उद्गीथाय... विनियोगः । ॐ अस्य श्रीमहा... श्रीः । ॐ नमश्चण्डिकायै ।... ॐ ह्रीं श्रीं क्लीं गणाध्... ॐ महामार्यै नमः । महामाया... पार्वत्युवाच - भगवन् वेदत... श्रीगणेशाय नमः । श्रीमहाल... ॐ ह्रीं ऐं ह्रीं महावाण्य... ध्यानम् श्रीमच्चन्दनचर्चि... ॐ अद्भुताय नमः । अद्भुतचा... ॐ सुमुख्यै नमः । ॐ शेमुष्... ॐ अम्बायै नमः । ॐ अम्बालि... ॐ अस्यश्री मूकाम्बिकायाः ... श्रीभैरव उवाच । अस्य श्री... अस्य श्री मेधादक्षिणामूर्... ॐ नमो भगवते दक्षिणामूर्तय... गर्गसंहितातः ॐ कालिन्द्य... अस्य श्रीयोगेश्वरीसहस्रना... ॐ योगिन्यै नमः । योगमायाय... देव्युवाच - भगवन्सर्वशास्... सोन्दूर श्रीकृष्ण अवधूतवि... वन्दे वृन्दावनानन्दा राधि... ॐ श्रीराधायै नमः । राधिका... ॐ श्रीराधायै नमः । राधिका... ॐ अस्य श्रीरामसहस्रनाममाल... ॐ आर्यश्रेष्ठाय नमः । धरा... सङ्कल्पः - यजमानः, आचम्य,... ॐ नमो भगवते वासुदेवाय । ॐ... ॐ स्थिराय नमः । स्थाणवे ।... न्यासः । अस्य श्रीरुद्रसह... अथ श्रीरेणुकातन्त्रान्तर्... सिन्दूरारुणविग्रहां त्रिन... ॐ श्रियै नमः । वासुदेवमहि... ॐ नित्यागतायै नमः । ॐ अनन... ॐ श्रीवराहाय नमः । भूवराह... ॐ वल्ल्यै नमः । ॐ वल्लीश्... ॐ श्रीवाग्मत्याः सहस्रनाम... ॐ श्रीगणेशाय नमः । श्रीनन... वराहमुख्यै विद्महे । दण्ड... ध्यानम् - ओङ्कारबीजाक्षरी... शुक्लाम्बरधरं विष्णुं शशि... ॐ क्लीं विट्टलाय नमः । पा... पूर्वन्यासः । श्रीवेदव्या... श्रीविष्णुसहस्रनामावलिः प... रुद्र उवाच । संसारसागराद... ॐ श्रीगणेशाय नमः । ॐ विष... श्रीशिवाय गुरवे श्रीवीरभ... वेङ्कटेशस्य नाम्नां हि सह... ॐ श्री गुरुभ्यो नमः । अथ ... ॐ शङ्कराय नमः । ॐ श्रीधरा... ॐ गाढध्वान्तनिमज्जनप्रमुष... ॐ अमिताभाषिणे नमः । ॐ अघह... ॐ श्रीगणेशाय नमः । ॐ श्री... विनियोगः - अस्य श्रीशारिक... अस्य श्रीशास्तृशवर्णसहस्र... ॐ अस्य श्री शिवकामसुन्दरी... अस्य श्रीशिवकामसुन्दरीसहस... ॐ अखिलेश्वर्यै नमः । अग्न... ॐ स्थिराय नमः । ॐ स्थाणवे... ॐ श्री गणेशाय नमः । अथ श्... ॐ ओङ्कारकण्ठनिलयाय नमः । ... ॐ ॐकारनिलयात्मस्थाय नमः ।... श्री विष्णुरुवाच ॐ भवाय ... अस्य श्रीशिवसहस्रनामस्तोत... ॐ सौभाग्यलक्ष्म्यै नमः । ... ॐ राधिकेशाय नमः । ॐ जगन्न... सद्गुरु श्रीधरस्वामिनाप्र... ईशानमुखपूजा- ॐ जगद्भुवे न... ॐ वचनभुवे नमः । पराय । शङ... ॐ रुद्रभुवनाय नमः । अनन्त... ॐ ब्रह्मभुवे नमः । भवाय ।... अघोर मुखपूजा । ॐ विश्वभुव... ॐ अचिन्त्य शक्तये नमः । अ... जपसाधना ॐ अस्य श्रीमहात्र... ॐ सङ्कटायै नमः । ॐ विजयाय... ॐ सङ्गीतालय-प्रतिष्ठित-भग... ॐ सीतायै नमः । उमायै । पर... ॐ श्रीचक्राय नमः । ॐ श्री... ॐ शुक्लाम्बरधरं विष्णुं श... ॐ श्री गणेशाय नमः । अस्य ... ॐ अस्य श्रीसुब्रह्मण्यसहस... बिल्वैर्वा चम्पकाद्यौर्वा... ध्यानम् - ध्येयः सदा सवित... श्रीरुद्रयामले तन्त्रे श्... श्रीसूर्यसहस्रनामावलिः ॐ सुब्रह्मण्याय । सुरेशान... ॐ नमः । ओङ्कारनमोरूपाय । ... ॐ श्रीहयग्रीवाय नमः । श्र... स्वामिनारायणं कृष्णं भक्त... १. ॐ स्थिराय नमः । २. ॐ ... ॥ श्रीदुर्गादैव्ये नम: ॥ ... १. ॐ राजीवलोचनाय नमः । ... १ ॐ अचिन्त्यलक्षणायै नमः ... १ ॐ कालिन्द्यै नमः । २ ॐ... १ ॐ अन्नपूर्णायै नमः । ... १. ॐ नारसिंहाय नमः । २. ... १ ॐ देवकीनन्दनाय नमः । २... १ ॐ क्लीं देवाय नमः । २ ... १ ॐ श्रियै नमः । २ ॐ पद्... १ ॐ हनुमते नमः । २ ॐ श्र... ॥ श्रीकृष्णाय नमः ॥ १. ॐ ... १. ॐ विश्वविदे नम: । २. ... १. ॐ गणेश्वराय नम: । २.... १. ॐ ऐं ह्रीं श्रीं श्रीम... १ ॐ सीतायै नमः । २ ॐ उमा... १ ॐ ओंकाररूपिण्यै नमः । ... १. ॐ विश्वस्मै नमः । २.ॐ... १. ॐ श्रीराधायै नमः । २.... ॐ गणपतये नमः ॥ ॥ ॐ गणेश्व... वाराहीसहस्रनामम् - वराहमुख्यै विद्महे । दण्ड... हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening. Tags : 1000godgoddesssahasranamavaliसहस्त्रनामावली वाराहीसहस्रनामम् Translation - भाषांतर वराहमुख्यै विद्महे । दण्डनाथायै धीमही ।तन्नो अर्घ्रि प्रचोदयात् ॥॥ अथ श्री वाराही सहस्रनामम् ॥अथ ध्यानम्वन्दे वाराहवक्त्रां वरमणिमकुटां विद्रुमश्रोत्रभूषाम्हाराग्रैवेयतुंगस्तनभरनमितां पीतकौशेयवस्त्राम् ।देवीं दक्षोध्वहस्ते मुसलमथपरं लाङ्गलं वा कपालम्वामाभ्यां धारयन्तीं कुवलयकलितां श्यामलां सुप्रसन्नाम् ॥ऐं ग्लौं ऐं नमो भगवति वार्ताळि वार्ताळि वाराहि वाराहि वराहमुखिवराहमुखि अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमःमोहे मोहिनि नमः स्तंभे स्तंभिनि नमः सर्वदुष्टप्रदुष्टानां सर्वेषांसर्ववाक्-चित्तचक्षुर्मुखगतिजिह्वां स्तंभनं कुरु कुरु शीघ्रं वश्यंकुरु कुरु । ऐं ग्लौं ठः ठः ठः ठः हुं फट् स्वाहा ।महावाराह्यं वा श्रीपादुकां पूजयामि नमः ॥ॐ ऐं ग्लौं वाराह्यै नमः । ॐ ऐं ग्लौं वामन्यै नमः । ॐ ऐं ग्लौं वामायै नमः । ॐ ऐं ग्लौं बगळायै नमः । ॐ ऐं ग्लौं वासव्यै नमः । ॐ ऐं ग्लौं वसवे नमः । ॐ ऐं ग्लौं वैदेह्यै नमः । ॐ ऐं ग्लौं विरसुवे नमः । ॐ ऐं ग्लौं बालायै नमः । ॐ ऐं ग्लौं वरदायै नमः । १०ॐ ऐं ग्लौं विष्णुवल्लभायै नमः । ॐ ऐं ग्लौं वन्दितायै नमः । ॐ ऐं ग्लौं वसुधायै नमः । ॐ ऐं ग्लौं वश्यायै नमः । ॐ ऐं ग्लौं व्यात्तास्यायै नमः । ॐ ऐं ग्लौं वञ्चिन्यै नमः । ॐ ऐं ग्लौं बलायै नमः । ॐ ऐं ग्लौं वसुन्धरायै नमः । ॐ ऐं ग्लौं वीथिहोत्रायै नमः । ॐ ऐं ग्लौं वीथिराजायै नमः । २०ॐ ऐं ग्लौं विहायस्यै नमः । ॐ ऐं ग्लौं गर्वायै नमः । ॐ ऐं ग्लौं खनिप्रियायै नमः । ॐ ऐं ग्लौं काम्यायै नमः । ॐ ऐं ग्लौं कमलायै नमः । ॐ ऐं ग्लौं काञ्चन्यै नमः । ॐ ऐं ग्लौं रमायै नमः । ॐ ऐं ग्लौं धूम्रायै नमः । ॐ ऐं ग्लौं कपालिन्यै नमः । ॐ ऐं ग्लौं वामायै नमः । ३०ॐ ऐं ग्लौं कुरुकुल्लायै नमः । ॐ ऐं ग्लौं कलावत्यै नमः । ॐ ऐं ग्लौं याम्यायै नमः । ॐ ऐं ग्लौं आग्नेय्यै नमः । ॐ ऐं ग्लौं धरायै नमः । ॐ ऐं ग्लौं धन्यायै नमः । ॐ ऐं ग्लौं दायिन्यै नमः । ॐ ऐं ग्लौं ध्यानिन्यै नमः ।ॐ ऐं ग्लौं ध्रुवायै नमः । ॐ ऐं ग्लौं धृत्यै नमः । ४०ॐ ऐं ग्लौं लक्ष्म्यै नमः । ॐ ऐं ग्लौं जयायै नमः । ॐ ऐं ग्लौं तुष्ट्यै नमः । ॐ ऐं ग्लौं शक्त्यै नमः । ॐ ऐं ग्लौं मेधायै नमः । ॐ ऐं ग्लौं तपस्विन्यै नमः । ॐ ऐं ग्लौं वेधायै नमः । ॐ ऐं ग्लौं जयायै नमः । ॐ ऐं ग्लौं कृत्यै नमः । ॐ ऐं ग्लौं कान्तायै नमः । ५०ॐ ऐं ग्लौं स्वाहायै नमः । ॐ ऐं ग्लौं शान्त्यै नमः । ॐ ऐं ग्लौं तमायै नमः । ॐ ऐं ग्लौं रत्यै नमः । ॐ ऐं ग्लौं लज्जायै नमः । ॐ ऐं ग्लौं मत्यै नमः । ॐ ऐं ग्लौं स्मृत्यै नमः । ॐ ऐं ग्लौं निद्रायै नमः । ॐ ऐं ग्लौं तन्त्रायै नमः । ॐ ऐं ग्लौं गौर्यै नमः । ६०ॐ ऐं ग्लौं शिवायै नमः । ॐ ऐं ग्लौं स्वधायै नमः । ॐ ऐं ग्लौं चण्ड्यै नमः । ॐ ऐं ग्लौं दुर्गायै नमः । ॐ ऐं ग्लौं अभयायै नमः । ॐ ऐं ग्लौं भीमायै नमः । ॐ ऐं ग्लौं भाषायै नमः । ॐ ऐं ग्लौं भामायै नमः । ॐ ऐं ग्लौं भयानकायै नमः । ॐ ऐं ग्लौं भूधरायै नमः । ७०ॐ ऐं ग्लौं भयापहायै नमः । ॐ ऐं ग्लौं भीरवे नमः । ॐ ऐं ग्लौं भैरव्यै नमः । ॐ ऐं ग्लौं पङ्कारायै नमः । ॐ ऐं ग्लौं पट्यै नमः । ॐ ऐं ग्लौं गुर्गुरायै नमः । ॐ ऐं ग्लौं घोषणायै नमः । ॐ ऐं ग्लौं घोरायै नमः । ॐ ऐं ग्लौं घोषिण्यै नमः । ॐ ऐं ग्लौं घोणसंयुक्तायै नमः । ८०ॐ ऐं ग्लौं घनायै नमः । ॐ ऐं ग्लौं अघ्नायै नमः । ॐ ऐं ग्लौं घर्घरायै नमः । ॐ ऐं ग्लौं घोणयुक्तायै नमः । ॐ ऐं ग्लौं अघनाशिन्यै नमः । ॐ ऐं ग्लौं पूर्वायै नमः । ॐ ऐं ग्लौं आग्नेय्यै नमः । ॐ ऐं ग्लौं याम्यायै नमः । ॐ ऐं ग्लौं नैरृत्यै नमः । ॐ ऐं ग्लौं वायव्यै नमः । ९०ॐ ऐं ग्लौं उत्तरायै नमः । ॐ ऐं ग्लौं वारुण्यै नमः । ॐ ऐं ग्लौं ऐशान्यै नमः । ॐ ऐं ग्लौं ऊर्ध्वायै नमः । ॐ ऐं ग्लौं अधःस्थितायै नमः । ॐ ऐं ग्लौं पृष्टायै नमः । ॐ ऐं ग्लौं दक्षायै नमः । ॐ ऐं ग्लौं अग्रगायै नमः । ॐ ऐं ग्लौं वामगायै नमः । ॐ ऐं ग्लौं हृङ्कायै नमः । १०० (bhR^i~NgAyai ?)ॐ ऐं ग्लौं नाभिकायै नमः । ॐ ऐं ग्लौं ब्रह्मरन्ध्रायै नमः । ॐ ऐं ग्लौं अर्क्कायै नमः । ॐ ऐं ग्लौं स्वर्गायै नमः । ॐ ऐं ग्लौं पातालगायै नमः । ॐ ऐं ग्लौं भूमिकायै नमः । ॐ ऐं ग्लौं ऐम्यै नमः । ॐ ऐं ग्लौं ह्रियै नमः । ॐ ऐं ग्लौं श्रियै नमः । ॐ ऐं ग्लौं क्लीम्यै नमः । ११०ॐ ऐं ग्लौं तीर्थायै नमः । ॐ ऐं ग्लौं गत्यै नमः । ॐ ऐं ग्लौं प्रीत्यै नमः । ॐ ऐं ग्लौं त्रियै नमः । ॐ ऐं ग्लौं गिरे नमः । ॐ ऐं ग्लौं कलायै नमः । ॐ ऐं ग्लौं अव्ययायै नमः । ॐ ऐं ग्लौं ऋग्रूपायै नमः । ॐ ऐं ग्लौं यजुर्रूपायै नमः । ॐ ऐं ग्लौं सामरूपायै नमः । १२०ॐ ऐं ग्लौं परायै नमः । ॐ ऐं ग्लौं यात्रिण्यै नमः । ॐ ऐं ग्लौं उदुम्बरायै नमः । ॐ ऐं ग्लौं गदाधारिण्यै नमः । ॐ ऐं ग्लौं असिधारिण्यै नमः । ॐ ऐं ग्लौं शक्तिधारिण्यै नमः । ॐ ऐं ग्लौं चापकारिण्यै नमः । ॐ ऐं ग्लौं इक्षुधारिण्यै नमः । ॐ ऐं ग्लौं शूलधारिण्यै नमः । ॐ ऐं ग्लौं चक्रधारिण्यै नमः । १३०ॐ ऐं ग्लौं सृष्टिधारिण्यै नमः । ॐ ऐं ग्लौं झरत्यै नमः । ॐ ऐं ग्लौं युवत्यै नमः । ॐ ऐं ग्लौं बालायै नमः । ॐ ऐं ग्लौं चतुरंगबलोत्कटायै नमः । ॐ ऐं ग्लौं सत्यायै नमः । ॐ ऐं ग्लौं अक्षरायै नमः । ॐ ऐं ग्लौं आदिभेत्र्यै नमः । ॐ ऐं ग्लौं धात्र्यै नमः । ॐ ऐं ग्लौं भक्त्यै नमः । १४० (??) ॐ ऐं ग्लौं भरायै नमः । ॐ ऐं ग्लौं भटवे नमः । ॐ ऐं ग्लौं क्षेत्रज्ञायै नमः । ॐ ऐं ग्लौं कम्पिन्यै नमः । ॐ ऐं ग्लौं ज्येष्ठायै नमः । ॐ ऐं ग्लौं दूरदर्शायै नमः । ॐ ऐं ग्लौं धुरन्धरायै नमः । ॐ ऐं ग्लौं मालिन्यै नमः । ॐ ऐं ग्लौं मानिन्यै नमः । ॐ ऐं ग्लौं मात्रे नमः । १५०ॐ ऐं ग्लौं माननीयायै नमः । ॐ ऐं ग्लौं मनस्विन्यै नमः । ॐ ऐं ग्लौं महोद्घटायै नमः । ॐ ऐं ग्लौं मन्युकायै नमः । ॐ ऐं ग्लौं मनुरूपायै नमः । ॐ ऐं ग्लौं मनोजवायै नमः । ॐ ऐं ग्लौं मेधस्विन्यै नमः । ॐ ऐं ग्लौं मध्यावधायै नमः । (??) ॐ ऐं ग्लौं मधुपायै नमः । ॐ ऐं ग्लौं मङ्गलायै नमः । १६०ॐ ऐं ग्लौं अमरायै नमः । ॐ ऐं ग्लौं मायायै नमः । ॐ ऐं ग्लौं मात्रे नमः । ॐ ऐं ग्लौं आम्यहरायै नमः । ॐ ऐं ग्लौं मृडान्यै नमः । ॐ ऐं ग्लौं महिलायै नमः । ॐ ऐं ग्लौं मृत्यै नमः । ॐ ऐं ग्लौं महादेव्यै नमः । ॐ ऐं ग्लौं मोहकर्यै नमः । ॐ ऐं ग्लौं मञ्जवे नमः । १७०ॐ ऐं ग्लौं मृत्युञ्जयायै नमः । ॐ ऐं ग्लौं अमलायै नमः । ॐ ऐं ग्लौं मांसलायै नमः । ॐ ऐं ग्लौं मानवायै नमः । ॐ ऐं ग्लौं मूलायै नमः । ॐ ऐं ग्लौं महालसायै नमः । ॐ ऐं ग्लौं मृगाङ्ककार्यै नमः । ॐ ऐं ग्लौं मर्कालसायै नमः । ॐ ऐं ग्लौं मीनकायै नमः । ॐ ऐं ग्लौं श्याममहिष्यै नमः । १८०ॐ ऐं ग्लौं मतन्दिकायै नमः । ॐ ऐं ग्लौं मूर्चापहायै नमः । ॐ ऐं ग्लौं मोहापहायै नमः । ॐ ऐं ग्लौं मृषापहायै नमः । ॐ ऐं ग्लौं मोहापहायै नमः । ॐ ऐं ग्लौं मदापहायै नमः । ॐ ऐं ग्लौं मृत्यपहायै नमः । ॐ ऐं ग्लौं मलापहायै नमः । ॐ ऐं ग्लौं सिंहाननायै नमः । ॐ ऐं ग्लौं व्याघ्राननायै नमः । १९०ॐ ऐं ग्लौं कुक्षाननायै नमः । ॐ ऐं ग्लौं महिषाननायै नमः । ॐ ऐं ग्लौं मृगाननायै नमः । ॐ ऐं ग्लौं क्रोढाननायै नमः । (DA/DhA ??)ॐ ऐं ग्लौं धुन्यै नमः । ॐ ऐं ग्लौं धरिण्यै नमः । ॐ ऐं ग्लौं धारिण्यै नमः । ॐ ऐं ग्लौं केतवे नमः । ॐ ऐं ग्लौं दरिद्र्यै नमः । ॐ ऐं ग्लौं धावत्यै नमः । २००ॐ ऐं ग्लौं धवायै नमः । ॐ ऐं ग्लौं धर्मध्वनायै नमः । ॐ ऐं ग्लौं ध्यानपरायै नमः । ॐ ऐं ग्लौं धनप्रदायै नमः । ॐ ऐं ग्लौं धान्यप्रदायै नमः । ॐ ऐं ग्लौं धराप्रदायै नमः । ॐ ऐं ग्लौं पापनाशिन्यै नमः । ॐ ऐं ग्लौं दोषनाशिन्यै नमः । ॐ ऐं ग्लौं रिपुनाशिन्यै नमः । ॐ ऐं ग्लौं व्याधिनाशिन्यै नमः । २१०ॐ ऐं ग्लौं सिद्धिदायिन्यै नमः । ॐ ऐं ग्लौं कलारूपिण्यै नमः । ॐ ऐं ग्लौं काष्ठारूपिण्यै नमः । ॐ ऐं ग्लौं क्षमारूपिण्यै नमः । ॐ ऐं ग्लौं पक्षरूपिण्यै नमः । ॐ ऐं ग्लौं अहोरूपिण्यै नमः । ॐ ऐं ग्लौं त्रुटिरूपिण्यै नमः । ॐ ऐं ग्लौं श्वासरूपिण्यै नमः । ॐ ऐं ग्लौं समृद्धारूपिण्यै नमः । ॐ ऐं ग्लौं सुभुजायै नमः । २२०ॐ ऐं ग्लौं रौद्र्यै नमः । ॐ ऐं ग्लौं राधायै नमः । ॐ ऐं ग्लौं रागायै नमः । ॐ ऐं ग्लौं रमायै नमः । ॐ ऐं ग्लौं शरण्यै नमः । ॐ ऐं ग्लौं रामायै नमः । ॐ ऐं ग्लौं रतिप्रियायै नमः । ॐ ऐं ग्लौं रुष्टायै नमः । ॐ ऐं ग्लौं रक्षिण्यै नमः । ॐ ऐं ग्लौं रविमध्यगायै नमः । २३०ॐ ऐं ग्लौं रजन्यै नमः । ॐ ऐं ग्लौं रमण्यै नमः । ॐ ऐं ग्लौं रेवायै नमः । ॐ ऐं ग्लौं रङ्गण्यै नमः । (??)ॐ ऐं ग्लौं रञ्जन्यै नमः । ॐ ऐं ग्लौं रमायै नमः । ॐ ऐं ग्लौं रोषायै नमः । ॐ ऐं ग्लौं रोषवत्यै नमः । ॐ ऐं ग्लौं गर्विजयप्रदायै नमः । ॐ ऐं ग्लौं रथायै नमः । २४०ॐ ऐं ग्लौं रूक्षायै नमः । ॐ ऐं ग्लौं रूपवत्यै नमः । ॐ ऐं ग्लौं शरास्यै नमः । ॐ ऐं ग्लौं रुद्राण्यै नमः । ॐ ऐं ग्लौं रणपण्डितायै नमः । ॐ ऐं ग्लौं गङ्गायै नमः । ॐ ऐं ग्लौं यमुनायै नमः । ॐ ऐं ग्लौं सरस्वत्यै नमः । ॐ ऐं ग्लौं स्वसवे नमः । ॐ ऐं ग्लौं मध्वै नमः । २५०ॐ ऐं ग्लौं कण्टक्यै नमः । ॐ ऐं ग्लौं तुङ्गभद्रायै नमः । ॐ ऐं ग्लौं कावेर्यै नमः । ॐ ऐं ग्लौं कौशिक्यै नमः । ॐ ऐं ग्लौं पटवे नमः । ॐ ऐं ग्लौं खट्वायै नमः । (??)ॐ ऐं ग्लौं उरगवत्यै नमः । ॐ ऐं ग्लौं चारायै नमः । ॐ ऐं ग्लौं सहस्राक्षायै नमः । ॐ ऐं ग्लौं प्रतर्दनायै नमः । २६० (pratarddhanAyai ??)ॐ ऐं ग्लौं सर्वज्ञायै नमः । ॐ ऐं ग्लौं शाङ्कर्यै नमः । ॐ ऐं ग्लौं शास्त्र्र्यै नमः । ॐ ऐं ग्लौं जटाधारिण्यै नमः । ॐ ऐं ग्लौं अयोधसायै नमः । (??)ॐ ऐं ग्लौं यावत्यै नमः । ॐ ऐं ग्लौं सौरभ्यै नमः । ॐ ऐं ग्लौं कुब्जायै नमः । ॐ ऐं ग्लौं वक्रतुण्डायै नमः । ॐ ऐं ग्लौं वधोद्यतायै नमः । २७०ॐ ऐं ग्लौं चन्द्रपीडायै नमः । (??)ॐ ऐं ग्लौं वेदवेद्यायै नमः । ॐ ऐं ग्लौं सङ्गिन्यै नमः । ॐ ऐं ग्लौं नीलोचितायै नमः । (??)ॐ ऐं ग्लौं ध्यानातीतायै नमः । ॐ ऐं ग्लौं अपरिच्छेद्यायै नमः । ॐ ऐं ग्लौं मृत्युरूपायै नमः । ॐ ऐं ग्लौं त्रिवर्गदायै नमः । ॐ ऐं ग्लौं अरूपायै नमः । ॐ ऐं ग्लौं बहुरूपायै नमः । २८०ॐ ऐं ग्लौं नानारूपायै नमः । ॐ ऐं ग्लौं नताननायै नमः । ॐ ऐं ग्लौं वृषाकपये नमः । (??)ॐ ऐं ग्लौं वृषारूढायै नमः । ॐ ऐं ग्लौं वृषेश्यै नमः । ॐ ऐं ग्लौं वृषवाहनायै नमः । ॐ ऐं ग्लौं वृषप्रियायै नमः । ॐ ऐं ग्लौं वृषावर्तायै नमः । ॐ ऐं ग्लौं वृषपर्वायै नमः । ॐ ऐं ग्लौं वृषाक्रुत्यै नमः । २९०ॐ ऐं ग्लौं कोदण्डिन्यै नमः । ॐ ऐं ग्लौं नागचूडायै नमः । ॐ ऐं ग्लौं चक्षुव्याख्यायै नमः । ॐ ऐं ग्लौं परमार्थिकायै नमः । ॐ ऐं ग्लौं दुर्वासायै नमः । ॐ ऐं ग्लौं दुर्गहायै नमः । ॐ ऐं ग्लौं देव्यै नमः । ॐ ऐं ग्लौं दुरावासायै नमः । ॐ ऐं ग्लौं दुरारिहायै नमः । ॐ ऐं ग्लौं दुर्गायै नमः । ३००ॐ ऐं ग्लौं राधायै नमः । ॐ ऐं ग्लौं दुःखहन्त्र्यै नमः । ॐ ऐं ग्लौं दुराराध्यै नमः । (??)ॐ ऐं ग्लौं दवीयस्यै नमः । ॐ ऐं ग्लौं दुरावासायै नमः । ॐ ऐं ग्लौं दुप्रहस्तायै नमः । ॐ ऐं ग्लौं दुःकम्पायै नमः । ॐ ऐं ग्लौं द्रुहिण्यै नमः । ॐ ऐं ग्लौं सुवेण्यै नमः । ॐ ऐं ग्लौं स्मरण्यै नमः । ३१० (??)ॐ ऐं ग्लौं श्यामायै नमः । ॐ ऐं ग्लौं मृगतापिन्यै नमः । ॐ ऐं ग्लौं व्याततापिन्यै नमः । ॐ ऐं ग्लौं अर्क्कतापिन्यै नमः । ॐ ऐं ग्लौं दुर्गायै नमः । ॐ ऐं ग्लौं तार्क्ष्यै नमः । (dArkShyai ??)ॐ ऐं ग्लौं पाशुपत्यै नमः । ॐ ऐं ग्लौं गौणभ्यै नमः । (??) ॐ ऐं ग्लौं गुणपाषणायै नमः । ॐ ऐं ग्लौं कपर्दिन्यै नमः । ३२०ॐ ऐं ग्लौं कामकामायै नमः । ॐ ऐं ग्लौं कमनीयायै नमः । ॐ ऐं ग्लौं कलोज्वलायै नमः । ॐ ऐं ग्लौं कासावहृदे नमः । ॐ ऐं ग्लौं कारकाण्यै नमः । ॐ ऐं ग्लौं कम्बुकण्ठ्यै नमः । ॐ ऐं ग्लौं कृतागमायै नमः । ॐ ऐं ग्लौं कर्कशायै नमः । ॐ ऐं ग्लौं कारणायै नमः । ॐ ऐं ग्लौं कान्तायै नमः । ३३०ॐ ऐं ग्लौं कल्पायै नमः । ॐ ऐं ग्लौं अकल्पायै नमः । ॐ ऐं ग्लौं कटंकटायै नमः । ॐ ऐं ग्लौं श्मशाननिलयायै नमः । ॐ ऐं ग्लौं बिन्दायै नमः । ॐ ऐं ग्लौं गजारुढायै नमः । ॐ ऐं ग्लौं गजापहायै नमः । ॐ ऐं ग्लौं तत्प्रियायै नमः । ॐ ऐं ग्लौं तत्परायै नमः । ॐ ऐं ग्लौं रायायै नमः । ३४०ॐ ऐं ग्लौं स्वर्भानवे नमः । ॐ ऐं ग्लौं कालवञ्चिन्यै नमः । ॐ ऐं ग्लौं शाखायै नमः । ॐ ऐं ग्लौं विशिखायै नमः । ॐ ऐं ग्लौं कोशायै नमः । ॐ ऐं ग्लौं सुशाखायै नमः । ॐ ऐं ग्लौं केशपाशिन्यै नमः । ॐ ऐं ग्लौं व्यङ्ग्यायै नमः । ॐ ऐं ग्लौं सुशाङ्कायै नमः । ॐ ऐं ग्लौं वामाङ्गायै नमः । ३५०ॐ ऐं ग्लौं नीलाङ्गायै नमः । ॐ ऐं ग्लौं अनङ्गरूपिण्यै नमः । ॐ ऐं ग्लौं साङ्गोपाङ्गायै नमः । ॐ ऐं ग्लौं सारङ्गायै नमः । ॐ ऐं ग्लौं शुभाङ्गायै नमः । ॐ ऐं ग्लौं रङ्गरूपिण्यै नमः । ॐ ऐं ग्लौं भद्रायै नमः । ॐ ऐं ग्लौं सुभद्रायै नमः । ॐ ऐं ग्लौं भद्राक्ष्यै नमः । ॐ ऐं ग्लौं सिंहिकायै नमः । ३६०ॐ ऐं ग्लौं विनतायै नमः । ॐ ऐं ग्लौं अदित्यायै नमः । (??)ॐ ऐं ग्लौं हृदयायै नमः । ॐ ऐं ग्लौं अवद्यायै नमः । ॐ ऐं ग्लौं सुवद्यायै नमः । (??)ॐ ऐं ग्लौं गद्यप्रियायै नमः । ॐ ऐं ग्लौं पद्यप्रियायै नमः । ॐ ऐं ग्लौं प्रसवे नमः । ॐ ऐं ग्लौं चर्चिकायै नमः । ॐ ऐं ग्लौं भोगवत्यै नमः । ३७०ॐ ऐं ग्लौं अम्बायै नमः । ॐ ऐं ग्लौं सारस्यै नमः । ॐ ऐं ग्लौं सवायै नमः । ॐ ऐं ग्लौं नट्यै नमः । ॐ ऐं ग्लौं योगिन्यै नमः । ॐ ऐं ग्लौं पुष्कलायै नमः । ॐ ऐं ग्लौं अनन्तायै नमः । ॐ ऐं ग्लौं परायै नमः । ॐ ऐं ग्लौं सांख्यायै नमः । ॐ ऐं ग्लौं शच्यै नमः । ३८०ॐ ऐं ग्लौं सत्यै नमः । ॐ ऐं ग्लौं निम्नगायै नमः । (??)ॐ ऐं ग्लौं निम्ननाभायै नमः । ॐ ऐं ग्लौं सहिष्ण्यै नमः । ॐ ऐं ग्लौं जागृत्यै नमः । ॐ ऐं ग्लौं लिप्यै नमः । ॐ ऐं ग्लौं दमयन्त्यै नमः । ॐ ऐं ग्लौं दमायै नमः । ॐ ऐं ग्लौं दण्डायै नमः । ॐ ऐं ग्लौं उद्दण्डिन्यै नमः । ३९०ॐ ऐं ग्लौं दारदायिकायै नमः । ॐ ऐं ग्लौं दीपिन्यै नमः । ॐ ऐं ग्लौं धाविन्यै नमः । ॐ ऐं ग्लौं धात्र्यै नमः । ॐ ऐं ग्लौं दक्षकन्यायै नमः । ॐ ऐं ग्लौं धरदे नमः । (??)ॐ ऐं ग्लौं दाहिन्यै नमः । ॐ ऐं ग्लौं द्रविण्यै नमः । ॐ ऐं ग्लौं दर्व्यै नमः । ॐ ऐं ग्लौं दण्डिन्यै नमः । ४००ॐ ऐं ग्लौं दण्डनायिकायै नमः । ॐ ऐं ग्लौं दानप्रियायै नमः । ॐ ऐं ग्लौं दोषहन्त्र्यै नमः । ॐ ऐं ग्लौं दुःखनाशिन्यै नमः । ॐ ऐं ग्लौं दारिद्र्यनाशिन्यै नमः । ॐ ऐं ग्लौं दोषदायै नमः । ॐ ऐं ग्लौं दोषकृतये नमः । ॐ ऐं ग्लौं दोग्ध्रे नमः । (??)ॐ ऐं ग्लौं दोहत्यै नमः । ॐ ऐं ग्लौं देविकायै नमः । ४१०ॐ ऐं ग्लौं अधनायै नमः । ॐ ऐं ग्लौं दर्विकर्यै नमः । ॐ ऐं ग्लौं दुर्वलितायै नमः । ॐ ऐं ग्लौं दुर्युकायै नमः । ॐ ऐं ग्लौं अद्वयवादिन्यै नमः । ॐ ऐं ग्लौं चरायै नमः । ॐ ऐं ग्लौं अश्वायै नमः । ॐ ऐं ग्लौं अनन्तायै नमः । ॐ ऐं ग्लौं वृष्ट्यै नमः । ॐ ऐं ग्लौं उन्मत्तायै नमः । ४२०ॐ ऐं ग्लौं कमलायै नमः । ॐ ऐं ग्लौं अलसायै नमः । ॐ ऐं ग्लौं धारिण्यै नमः । ॐ ऐं ग्लौं तारकान्तरायै नमः । (??)ॐ ऐं ग्लौं परमात्मने नमः । ॐ ऐं ग्लौं कुब्जलोचनायै नमः । ॐ ऐं ग्लौं इन्दवे नमः । ॐ ऐं ग्लौं हिरण्यकवचायै नमः । ॐ ऐं ग्लौं व्यवस्थायै नमः । ॐ ऐं ग्लौं व्यवसायिकायै नमः । ४३०ॐ ऐं ग्लौं ईशनन्दायै नमः । ॐ ऐं ग्लौं नट्यै नमः । ॐ ऐं ग्लौं नाट्यै नमः । ॐ ऐं ग्लौं यक्षिण्यै नमः । ॐ ऐं ग्लौं सर्पिण्यै नमः । ॐ ऐं ग्लौं वर्यै नमः । ॐ ऐं ग्लौं सुधायै नमः । ॐ ऐं ग्लौं विश्वसखायै नमः । ॐ ऐं ग्लौं शुद्धायै नमः । ॐ ऐं ग्लौं सुवर्णायै नमः । ४४०ॐ ऐं ग्लौं अङ्गधारिण्यै नमः । ॐ ऐं ग्लौं जनन्यै नमः । ॐ ऐं ग्लौं प्रतिभाघेरवे नमः । ॐ ऐं ग्लौं साम्राज्ञ्यै नमः । ॐ ऐं ग्लौं संविदे नमः । ॐ ऐं ग्लौं उत्तमायै नमः । ॐ ऐं ग्लौं अमेयायै नमः । ॐ ऐं ग्लौं अरिष्टदमन्यै नमः । ॐ ऐं ग्लौं पिङ्गलायै नमः । ॐ ऐं ग्लौं लिङ्गवारुण्यै नमः । ४५०ॐ ऐं ग्लौं चामुण्डायै नमः । ॐ ऐं ग्लौं प्लाविन्यै नमः । ॐ ऐं ग्लौं हालायै नमः । ॐ ऐं ग्लौं बृहते नमः । ॐ ऐं ग्लौं ज्योतिष्यै नमः । ॐ ऐं ग्लौं उरुक्रमायै नमः । ॐ ऐं ग्लौं सुप्रतीकायै नमः । ॐ ऐं ग्लौं सुरायै नमः । ॐ ऐं ग्लौं हव्यवाह्यै नमः । ॐ ऐं ग्लौं प्रलापिन्यै नमः । ४६०ॐ ऐं ग्लौं सपस्यै नमः । ॐ ऐं ग्लौं माध्विन्यै नमः । (??)ॐ ऐं ग्लौं ज्येष्ठायै नमः । ॐ ऐं ग्लौं शिशिरायै नमः । ॐ ऐं ग्लौं ज्वालिन्यै नमः । ॐ ऐं ग्लौं रुच्यै नमः । ॐ ऐं ग्लौं शुक्लायै नमः । ॐ ऐं ग्लौं शुक्रायै नमः । ॐ ऐं ग्लौं शुचायै नमः । ॐ ऐं ग्लौं शोकायै नमः । ४७०ॐ ऐं ग्लौं शुक्यै नमः । ॐ ऐं ग्लौं भेर्यै नमः । ॐ ऐं ग्लौं भिद्यै नमः । ॐ ऐं ग्लौं भग्यै नमः । ॐ ऐं ग्लौं वृक्षतस्वायै नमः । ॐ ऐं ग्लौं नभोयोन्यै नमः । ॐ ऐं ग्लौं सुप्रथितायै नमः । ॐ ऐं ग्लौं विभावर्यै नमः । ॐ ऐं ग्लौं गर्वितायै नमः । ॐ ऐं ग्लौं गुर्विण्यै नमः । ४८०ॐ ऐं ग्लौं गण्यायै नमः । ॐ ऐं ग्लौं गुरवे नमः । ॐ ऐं ग्लौं गुरुतर्यै नमः । ॐ ऐं ग्लौं गयायै नमः । ॐ ऐं ग्लौं गन्धर्व्यै नमः । ॐ ऐं ग्लौं गणिकायै नमः । ॐ ऐं ग्लौं कुन्दरायै नमः । ॐ ऐं ग्लौं कारुण्यै नमः । ॐ ऐं ग्लौं गोपिकायै नमः । ॐ ऐं ग्लौं अग्रगायै नमः । ४९०ॐ ऐं ग्लौं गणेश्यै नमः । ॐ ऐं ग्लौं कामिन्यै नमः । ॐ ऐं ग्लौं कन्दायै नमः । ॐ ऐं ग्लौं गोपतये नमः । ॐ ऐं ग्लौं गन्धिन्यै नमः । ॐ ऐं ग्लौं गव्यै नमः । ॐ ऐं ग्लौं गर्जितायै नमः । ॐ ऐं ग्लौं कानन्यै नमः । ॐ ऐं ग्लौं घोणायै नमः । ॐ ऐं ग्लौं गोरक्षायै नमः । ५००ॐ ऐं ग्लौं कोविदायै नमः । ॐ ऐं ग्लौं गत्यै नमः । ॐ ऐं ग्लौं क्रातिक्यै नमः । ॐ ऐं ग्लौं क्रतिक्यै नमः । ॐ ऐं ग्लौं गोष्ट्यै नमः । ॐ ऐं ग्लौं गर्भरूपायै नमः । ॐ ऐं ग्लौं गुणेशिन्यै नमः । ॐ ऐं ग्लौं पारस्कर्यै नमः । ॐ ऐं ग्लौं पाञ्चनतायै नमः । ॐ ऐं ग्लौं बहुरूपायै नमः । ५१०ॐ ऐं ग्लौं विरूपिकायै नमः । ॐ ऐं ग्लौं ऊहायै नमः । ॐ ऐं ग्लौं दुरूहायै नमः । ॐ ऐं ग्लौं सम्मोहायै नमः । ॐ ऐं ग्लौं मोहहारिण्यै नमः । ॐ ऐं ग्लौं यज्ञविग्रहिण्यै नमः । ॐ ऐं ग्लौं यज्ञायै नमः । ॐ ऐं ग्लौं यायजुदायै नमः । ॐ ऐं ग्लौं यशस्विन्यै नमः । ॐ ऐं ग्लौं सङ्केतायै नमः । ५२०ॐ ऐं ग्लौं अग्निष्ठोमायै नमः । ॐ ऐं ग्लौं अत्यग्निष्टोमायै नमः । ॐ ऐं ग्लौं वाजपेयायै नमः । ॐ ऐं ग्लौं षोडश्यै नमः । ॐ ऐं ग्लौं पुण्डरीकायै नमः । ॐ ऐं ग्लौं अश्वमेधायै नमः । ॐ ऐं ग्लौं राजसूयायै नमः । ॐ ऐं ग्लौं तापसायै नमः । ॐ ऐं ग्लौं शिष्टकृते नमः । ॐ ऐं ग्लौं बह्व्यै नमः । ५३० (??)ॐ ऐं ग्लौं सौवर्णायै नमः । ॐ ऐं ग्लौं कोशलायै नमः । ॐ ऐं ग्लौं महाव्रतायै नमः । ॐ ऐं ग्लौं विश्वजित्यै नमः । ॐ ऐं ग्लौं ब्रह्मयज्ञायै नमः । ॐ ऐं ग्लौं प्राजापत्यायै नमः । ॐ ऐं ग्लौं शिलावयवायै नमः । ॐ ऐं ग्लौं अश्वक्रान्तायै नमः । ॐ ऐं ग्लौं अरिघ्न्यै नमः । ॐ ऐं ग्लौं आज्ञाचक्रेश्वर्यै नमः । ५४०ॐ ऐं ग्लौं विभावसे नमः । (vibhAvaryai ??)ॐ ऐं ग्लौं सूर्यक्रान्तायै नमः । ॐ ऐं ग्लौं गजक्रान्तायै नमः । ॐ ऐं ग्लौं बलिबिद्यै नमः । ॐ ऐं ग्लौं नागयज्ञकायै नमः । ॐ ऐं ग्लौं सावित्र्यै नमः । ॐ ऐं ग्लौं अर्द्धसावित्र्यै नमः । ॐ ऐं ग्लौं सर्वतोभद्रवारिण्यै नमः । ॐ ऐं ग्लौं आदित्यमायै नमः । (??)ॐ ऐं ग्लौं गोदोहायै नमः । ५५०ॐ ऐं ग्लौं वामायै नमः । ॐ ऐं ग्लौं मृगमयायै नमः । ॐ ऐं ग्लौं सर्पमयायै नमः । ॐ ऐं ग्लौं कालपिञ्जायै नमः । ॐ ऐं ग्लौं कौण्डिन्यायै नमः । ॐ ऐं ग्लौं उपनागाहलायै नमः । (??)ॐ ऐं ग्लौं अग्निविदे नमः । ॐ ऐं ग्लौं द्वादशाहस्वायै नमः । ॐ ऐं ग्लौं पांसवे नमः । ॐ ऐं ग्लौं सोमायै नमः । ५६०ॐ ऐं ग्लौं अश्वप्रतिग्रहायै नमः । ॐ ऐं ग्लौं भागीरथ्यै नमः । ॐ ऐं ग्लौं अभ्युदायै नमः । ॐ ऐं ग्लौं ऋद्ध्यै नमः । ॐ ऐं ग्लौं राजे नमः । ॐ ऐं ग्लौं सर्वस्वदक्षिणायै नमः । ॐ ऐं ग्लौं दीक्षायै नमः । ॐ ऐं ग्लौं सोमाख्यायै नमः । ॐ ऐं ग्लौं समिदाह्वायै नमः । ॐ ऐं ग्लौं कडायनायै नमः । ५७०ॐ ऐं ग्लौं गोदोहायै नमः । ॐ ऐं ग्लौं स्वाहाकारायै नमः । ॐ ऐं ग्लौं तनूनपाते नमः । ॐ ऐं ग्लौं दण्डायै नमः । ॐ ऐं ग्लौं पुरुषायै नमः । ॐ ऐं ग्लौं श्येनायै नमः । ॐ ऐं ग्लौं वज्रायै नमः । ॐ ऐं ग्लौं इषवे नमः । ॐ ऐं ग्लौं उमायै नमः । ॐ ऐं ग्लौं अङ्गिरसे नमः । ५८०ॐ ऐं ग्लौं गङ्गायै नमः । ॐ ऐं ग्लौं भेरुण्डायै नमः । (??)ॐ ऐं ग्लौं चान्द्रायणपरायणायै नमः । ॐ ऐं ग्लौं ज्योतिष्ठोमायै नमः । ॐ ऐं ग्लौं गुदायै नमः । (??)ॐ ऐं ग्लौं दर्शायै नमः । ॐ ऐं ग्लौं नन्दिख्यायै नमः । (??)ॐ ऐं ग्लौं पौर्णमासिकायै नमः । ॐ ऐं ग्लौं गजप्रतिग्रहायै नमः । ॐ ऐं ग्लौं रात्र्यै नमः । ५९०ॐ ऐं ग्लौं सौरभायै नमः । ॐ ऐं ग्लौं शाङ्कलायनायै नमः । ॐ ऐं ग्लौं सौभाग्यकृते नमः । ॐ ऐं ग्लौं कारीषायै नमः । (??)ॐ ऐं ग्लौं वैतलायनायै नमः । ॐ ऐं ग्लौं रामपायै नमः । ॐ ऐं ग्लौं सोचिष्कार्यै नमः । ॐ ऐं ग्लौं पोत्रिण्यै नमः । ॐ ऐं ग्लौं नाचिकेतायै नमः । ॐ ऐं ग्लौं शान्तिकृते नमः । ६००ॐ ऐं ग्लौं पुष्टिकृत्यै नमः । ॐ ऐं ग्लौं वैनतेयायै नमः । ॐ ऐं ग्लौं उच्चाटनायै नमः । ॐ ऐं ग्लौं वशीकरणायै नमः । ॐ ऐं ग्लौं मारणायै नमः । ॐ ऐं ग्लौं त्रैलोक्यमोहनायै नमः । ॐ ऐं ग्लौं वीरायै नमः । ॐ ऐं ग्लौं कन्दर्पबलशादनायै नमः । (??)ॐ ऐं ग्लौं शङ्खचूडायै नमः । ॐ ऐं ग्लौं गजाचायायै नमः । ६१० (??)ॐ ऐं ग्लौं रौद्राख्यायै नमः । ॐ ऐं ग्लौं विष्णुविक्रमायै नमः । ॐ ऐं ग्लौं भैरवायै नमः । ॐ ऐं ग्लौं कवहाख्यायै नमः । ॐ ऐं ग्लौं अवभृतायै नमः । ॐ ऐं ग्लौं अष्टपालकायै नमः । ॐ ऐं ग्लौं स्रौष्ट्यै नमः । ॐ ऐं ग्लौं वौष्ट्यै नमः । ॐ ऐं ग्लौं वषट्कारायै नमः । ॐ ऐं ग्लौं पाकसंस्थायै नमः । ६२०ॐ ऐं ग्लौं परिश्रुत्यै नमः । ॐ ऐं ग्लौं शमनायै नमः । ॐ ऐं ग्लौं नरमेधायै नमः । ॐ ऐं ग्लौं कारीर्यै नमः । ॐ ऐं ग्लौं रत्नदानकायै नमः । ॐ ऐं ग्लौं सौदामन्यै नमः । ॐ ऐं ग्लौं वारङ्गायै नमः । ॐ ऐं ग्लौं भार्गस्पत्यायै नमः । ॐ ऐं ग्लौं प्लवंगमायै नमः । ॐ ऐं ग्लौं प्रचेतसे नमः । ६३०ॐ ऐं ग्लौं सर्वस्वधरायै नमः । ॐ ऐं ग्लौं गजमेधायै नमः । ॐ ऐं ग्लौं करम्बकायै नमः । ॐ ऐं ग्लौं हविस्संस्थायै नमः । ॐ ऐं ग्लौं सोमसंस्थायै नमः । ॐ ऐं ग्लौं पाकसंस्थायै नमः । ॐ ऐं ग्लौं कृतिमत्यै नमः । ॐ ऐं ग्लौं सत्यायै नमः । ॐ ऐं ग्लौं सूर्यायै नमः । ॐ ऐं ग्लौं चमसे नमः । ६४०ॐ ऐं ग्लौं स्रुचे नमः । ॐ ऐं ग्लौं स्रुवायै नमः । ॐ ऐं ग्लौं उलूखलायै नमः । ॐ ऐं ग्लौं मोक्षिण्यै नमः । ॐ ऐं ग्लौं चपलायै नमः । ॐ ऐं ग्लौं मन्थिन्यै नमः । ॐ ऐं ग्लौं मेदिन्यै नमः । ॐ ऐं ग्लौं यूपायै नमः । ॐ ऐं ग्लौं प्राग्वंशायै नमः । ॐ ऐं ग्लौं कुञ्जिकायै नमः । ६५०ॐ ऐं ग्लौं रश्मये नमः । ॐ ऐं ग्लौं अंशवे नमः । ॐ ऐं ग्लौं दोभ्यायै नमः । (??)ॐ ऐं ग्लौं वारुणायै नमः । ॐ ऐं ग्लौं उद्धये नमः । (??)ॐ ऐं ग्लौं भवये नमः । ॐ ऐं ग्लौं रुद्रायै नमः । ॐ ऐं ग्लौं अब्दोर्यामायै नमः । ॐ ऐं ग्लौं द्रोणकलशायै नमः । ॐ ऐं ग्लौं मैत्रावरुणायै नमः । ६६०ॐ ऐं ग्लौं आश्विनायै नमः । ॐ ऐं ग्लौं पात्नीवधायै नमः । ॐ ऐं ग्लौं मन्थ्यै नमः । ॐ ऐं ग्लौं हारियोजनायै नमः । ॐ ऐं ग्लौं प्रतिपरस्थानायै नमः । (??)ॐ ऐं ग्लौं शुक्रायै नमः । ॐ ऐं ग्लौं सामिधेन्यै नमः । ॐ ऐं ग्लौं समिधे नमः । ॐ ऐं ग्लौं सामायै नमः । ॐ ऐं ग्लौं होत्रे नमः । ६७०ॐ ऐं ग्लौं अध्वर्यवे नमः । ॐ ऐं ग्लौं उद्घात्रे नमः । (??)ॐ ऐं ग्लौं नेत्रे नमः । ॐ ऐं ग्लौं त्वष्ट्रे नमः । ॐ ऐं ग्लौं पोत्रिकायै नमः । ॐ ऐं ग्लौं आग्नीद्रायै नमः । (??)ॐ ऐं ग्लौं अच्चवासायै नमः । ॐ ऐं ग्लौं अष्टावसवे नमः । ॐ ऐं ग्लौं नाभस्तुते नमः । ॐ ऐं ग्लौं प्रार्थकायै नमः । ६८०ॐ ऐं ग्लौं सुब्रह्मण्यायै नमः । ॐ ऐं ग्लौं ब्राह्मणायै नमः । ॐ ऐं ग्लौं मैत्रावरुणायै नमः । ॐ ऐं ग्लौं वारुण्यै नमः । ॐ ऐं ग्लौं प्रस्तात्रे नमः । ॐ ऐं ग्लौं प्रतिप्रस्तात्रे नमः । ॐ ऐं ग्लौं यजमानायै नमः । ॐ ऐं ग्लौं ध्रुवन्त्रिकायै नमः । (druvantrikAyai ??)ॐ ऐं ग्लौं आमिक्षायै नमः । (AmiShAyai ??)ॐ ऐं ग्लौं ईशताज्यायै नमः । ६९०ॐ ऐं ग्लौं हव्यायै नमः । ॐ ऐं ग्लौं गव्यायै नमः । ॐ ऐं ग्लौं चरवे नमः । ॐ ऐं ग्लौं पयसे नमः । ॐ ऐं ग्लौं जुहोत्यै नमः । ॐ ऐं ग्लौं तृणोभृते नमः । (??)ॐ ऐं ग्लौं ब्रह्मणे नमः । ॐ ऐं ग्लौं त्रय्यै नमः । ॐ ऐं ग्लौं त्रेतायै नमः । ॐ ऐं ग्लौं दास्विन्यै नमः । ७००ॐ ऐं ग्लौं पुरोडशायै नमः । ॐ ऐं ग्लौं पशुकर्शायै नमः । (pashukarShAyai ??)ॐ ऐं ग्लौं प्रेक्षण्यै नमः । ॐ ऐं ग्लौं ब्रह्मयज्ञिन्यै नमः । ॐ ऐं ग्लौं अग्निजिह्वायै नमः । ॐ ऐं ग्लौं दर्परोमायै नमः । ॐ ऐं ग्लौं ब्रह्मशीर्षायै नमः । ॐ ऐं ग्लौं महोदर्यै नमः । ॐ ऐं ग्लौं अमृतप्राशिकायै नमः । ॐ ऐं ग्लौं नारायण्यै नमः । ७१०ॐ ऐं ग्लौं नग्नायै नमः । ॐ ऐं ग्लौं दिगम्बरायै नमः । ॐ ऐं ग्लौं ओंकारिण्यै नमः । ॐ ऐं ग्लौं चतुर्वेदरूपिण्यै नमः । ॐ ऐं ग्लौं श्रुत्यै नमः । ॐ ऐं ग्लौं अनुल्बणायै नमः । ॐ ऐं ग्लौं अष्टादशभुजायै नमः । ॐ ऐं ग्लौं रम्यायै नमः । ॐ ऐं ग्लौं सत्यायै नमः । ॐ ऐं ग्लौं गगनचारिण्यै नमः । ७२०ॐ ऐं ग्लौं भीमवक्त्रायै नमः । ॐ ऐं ग्लौं महावक्त्रायै नमः । ॐ ऐं ग्लौं कीर्त्यै नमः । ॐ ऐं ग्लौं आकर्षणायै नमः । ॐ ऐं ग्लौं पिङ्गलायै नमः । ॐ ऐं ग्लौं कृष्णमूर्तायै नमः । ॐ ऐं ग्लौं महामूर्तायै नमः । ॐ ऐं ग्लौं घोरमूर्तायै नमः । ॐ ऐं ग्लौं भयाननायै नमः । ॐ ऐं ग्लौं घोराननायै नमः । ७३०ॐ ऐं ग्लौं घोरजिह्वायै नमः । ॐ ऐं ग्लौं घोररवायै नमः । ॐ ऐं ग्लौं महाव्रतायै नमः । ॐ ऐं ग्लौं दीप्तास्यायै नमः । ॐ ऐं ग्लौं दीप्तनेत्रायै नमः । ॐ ऐं ग्लौं चण्डप्रहरणायै नमः । (chaNDaprakaraNAyai ??)ॐ ऐं ग्लौं जट्यै नमः । ॐ ऐं ग्लौं सुरभ्यै नमः । ॐ ऐं ग्लौं सौलभ्यै नमः । ॐ ऐं ग्लौं वीच्यै नमः । ७४०ॐ ऐं ग्लौं छायायै नमः । ॐ ऐं ग्लौं सन्ध्यायै नमः । ॐ ऐं ग्लौं मांसायै नमः । ॐ ऐं ग्लौं कृष्णायै नमः । ॐ ऐं ग्लौं कृष्णाम्बरायै नमः । ॐ ऐं ग्लौं कृष्णसारङ्गिण्यै नमः । ॐ ऐं ग्लौं कृष्णवल्लबायै नमः । ॐ ऐं ग्लौं धरासिन्यै नमः । ॐ ऐं ग्लौं मोहिन्यै नमः । ॐ ऐं ग्लौं द्वेष्यायै नमः । ७५०ॐ ऐं ग्लौं मृत्युरूपायै नमः । ॐ ऐं ग्लौं भयावहायै नमः । ॐ ऐं ग्लौं भीषणायै नमः । ॐ ऐं ग्लौं दानवेन्द्रगत्यै नमः । ॐ ऐं ग्लौं कल्पकर्तायै नमः । ॐ ऐं ग्लौं क्षयंकर्यै नमः । ॐ ऐं ग्लौं अभयायै नमः । ॐ ऐं ग्लौं पृथिव्यै नमः । ॐ ऐं ग्लौं साध्वै नमः । ॐ ऐं ग्लौं केशिन्यै नमः । ७६०ॐ ऐं ग्लौं व्याधिहायै नमः । ॐ ऐं ग्लौं जन्महायै नमः । ॐ ऐं ग्लौं अक्षोभ्यायै नमः । ॐ ऐं ग्लौं आह्लादिन्यै नमः । ॐ ऐं ग्लौं कन्यायै नमः । ॐ ऐं ग्लौं पवित्रायै नमः । ॐ ऐं ग्लौं क्षोभिण्यै नमः । ॐ ऐं ग्लौं शुभायै नमः । ॐ ऐं ग्लौं कन्यादेव्यै नमः । ॐ ऐं ग्लौं सुरादेव्यै नमः । ७७०ॐ ऐं ग्लौं भीमादेव्यै नमः । ॐ ऐं ग्लौं मदन्तिकायै नमः । ॐ ऐं ग्लौं शाकम्बर्यै नमः । ॐ ऐं ग्लौं महाश्वेतायै नमः । ॐ ऐं ग्लौं धूमायै नमः । ॐ ऐं ग्लौं धूम्रेश्वर्यै नमः । ॐ ऐं ग्लौं ईश्वर्यै नमः । ॐ ऐं ग्लौं वीरभद्रायै नमः । ॐ ऐं ग्लौं महाभद्रायै नमः । ॐ ऐं ग्लौं महादेव्यै नमः । ७८०ॐ ऐं ग्लौं महाशुक्यै नमः । (mahAsukhyai ??)ॐ ऐं ग्लौं श्मशानवासिन्यै नमः । ॐ ऐं ग्लौं दीप्तायै नमः । ॐ ऐं ग्लौं चितिसंस्थायै नमः । ॐ ऐं ग्लौं चितिप्रियायै नमः । ॐ ऐं ग्लौं कपालहस्तायै नमः । ॐ ऐं ग्लौं खट्वाङ्ग्यै नमः । ॐ ऐं ग्लौं खड्गिन्यै नमः । ॐ ऐं ग्लौं शूलिन्यै नमः । ॐ ऐं ग्लौं हल्यै नमः । ७९०ॐ ऐं ग्लौं गान्धारिण्यै नमः । ॐ ऐं ग्लौं महायोगिन्यै नमः । ॐ ऐं ग्लौं योगमार्गायै नमः । ॐ ऐं ग्लौं युगग्रहायै नमः । ॐ ऐं ग्लौं धूम्रकेतवे नमः । ॐ ऐं ग्लौं महास्यायै नमः । ॐ ऐं ग्लौं आयुषे नमः । ॐ ऐं ग्लौं युगारम्भपरिवर्तिन्यै नमः । ॐ ऐं ग्लौं अङ्गारिण्यै नमः । ॐ ऐं ग्लौं अङ्कुशकरायै नमः । ८००ॐ ऐं ग्लौं घण्टावर्णायै नमः । ॐ ऐं ग्लौं चक्रिण्यै नमः । ॐ ऐं ग्लौं वेताल्यै नमः । ॐ ऐं ग्लौं ब्रह्मवेतालिकायै नमः । ॐ ऐं ग्लौं महावेतालिकायै नमः । ॐ ऐं ग्लौं विद्याराज्ञै नमः । ॐ ऐं ग्लौं मोहाराज्ञै नमः । ॐ ऐं ग्लौं महोदर्यै नमः । ॐ ऐं ग्लौं भूतायै नमः । ॐ ऐं ग्लौं भव्यायै नमः । ८१०ॐ ऐं ग्लौं भविष्यायै नमः । ॐ ऐं ग्लौं सांख्यायै नमः । ॐ ऐं ग्लौं योगायै नमः । ॐ ऐं ग्लौं तपसे नमः । ॐ ऐं ग्लौं तमायै नमः । ॐ ऐं ग्लौं अध्यात्मायै नमः । ॐ ऐं ग्लौं अधिदैवतायै नमः । ॐ ऐं ग्लौं अधिभूतायै नमः । ॐ ऐं ग्लौं अंशायै नमः । ॐ ऐं ग्लौं अश्वक्रान्तायै नमः । ८२०ॐ ऐं ग्लौं घण्टारवायै नमः । ॐ ऐं ग्लौं विरूपाक्ष्यै नमः । ॐ ऐं ग्लौं शिखिविदे नमः । ॐ ऐं ग्लौं श्रीशैलप्रियायै नमः । ॐ ऐं ग्लौं खड्गहस्तायै नमः । ॐ ऐं ग्लौं शूलहस्तायै नमः । ॐ ऐं ग्लौं गदाहस्तायै नमः । ॐ ऐं ग्लौं महिषासुरमर्दिन्यै नमः । ॐ ऐं ग्लौं मातङ्ग्यै नमः । ॐ ऐं ग्लौं मत्तमातङ्ग्यै नमः । ८३०ॐ ऐं ग्लौं कौशिक्यै नमः । ॐ ऐं ग्लौं ब्रह्मवादिन्यै नमः । ॐ ऐं ग्लौं उग्रतेजसे नमः । ॐ ऐं ग्लौं सिद्धसेनायै नमः । ॐ ऐं ग्लौं जृंभिण्यै नमः । ॐ ऐं ग्लौं मोहिन्यै नमः । ॐ ऐं ग्लौं जयायै नमः । ॐ ऐं ग्लौं विजयायै नमः । ॐ ऐं ग्लौं विनतायै नमः । ॐ ऐं ग्लौं कत्रवे नमः । ८४०ॐ ऐं ग्लौं दात्र्यै नमः । ॐ ऐं ग्लौं विधात्र्यै नमः । ॐ ऐं ग्लौं विक्रान्तायै नमः । ॐ ऐं ग्लौं ध्वस्तायै नमः । ॐ ऐं ग्लौं मूर्चायै नमः । ॐ ऐं ग्लौं मूर्चन्यै नमः । ॐ ऐं ग्लौं दमन्यै नमः । ॐ ऐं ग्लौं दामिन्यै नमः । ॐ ऐं ग्लौं दम्यायै नमः । ॐ ऐं ग्लौं चेतिन्यै नमः । ८५० (Chedinyai ??)ॐ ऐं ग्लौं शापिन्यै नमः । ॐ ऐं ग्लौं तप्यै नमः । ॐ ऐं ग्लौं बन्धिन्यै नमः । ॐ ऐं ग्लौं बाधिन्यै नमः । ॐ ऐं ग्लौं वन्द्यायै नमः । (bandhyAyai ??)ॐ ऐं ग्लौं बोधातीतायै नमः । ॐ ऐं ग्लौं बुधप्रियायै नमः । ॐ ऐं ग्लौं हरिण्यै नमः । ॐ ऐं ग्लौं हारिण्यै नमः । ॐ ऐं ग्लौं हन्तायै नमः । ८६०ॐ ऐं ग्लौं धरिण्यै नमः । ॐ ऐं ग्लौं धारिण्यै नमः । ॐ ऐं ग्लौं धरायै नमः । ॐ ऐं ग्लौं विषादिन्यै नमः । ॐ ऐं ग्लौं साधिन्यै नमः । ॐ ऐं ग्लौं संध्यायै नमः । ॐ ऐं ग्लौं सन्तोपन्तन्यै नमः । (??)ॐ ऐं ग्लौं प्रियायै नमः । ॐ ऐं ग्लौं रेवत्यै नमः । ॐ ऐं ग्लौं धूम्रकारिण्यै नमः । ८७०ॐ ऐं ग्लौं चित्यै नमः । ॐ ऐं ग्लौं लक्ष्म्यै नमः । ॐ ऐं ग्लौं अरुन्धत्यै नमः । ॐ ऐं ग्लौं धर्मप्रियायै नमः । ॐ ऐं ग्लौं धर्माद्यै नमः । ॐ ऐं ग्लौं धर्मिष्ठायै नमः । ॐ ऐं ग्लौं धर्मचारिण्यै नमः । ॐ ऐं ग्लौं व्युष्ट्यै नमः । ॐ ऐं ग्लौं ख्यात्यै नमः । ॐ ऐं ग्लौं सिनीवाल्यै नमः । ८८०ॐ ऐं ग्लौं गुह्यै नमः । ॐ ऐं ग्लौं ऋतुमत्यै नमः । ॐ ऐं ग्लौं ऋत्यै नमः । ॐ ऐं ग्लौं त्वष्ट्र्यै नमः । ॐ ऐं ग्लौं वैरोचन्यै नमः । ॐ ऐं ग्लौं मैत्र्यै नमः । ॐ ऐं ग्लौं निरजायै नमः । ॐ ऐं ग्लौं कैतकेश्वर्यै नमः । ॐ ऐं ग्लौं ब्रह्मण्यै नमः । ॐ ऐं ग्लौं ब्राह्मिण्यै नमः । ८९०ॐ ऐं ग्लौं ब्राह्मायै नमः । ॐ ऐं ग्लौं भ्रमर्यै नमः । ॐ ऐं ग्लौं भ्रामायै नमः । ॐ ऐं ग्लौं निष्कलायै नमः । ॐ ऐं ग्लौं कलहायै नमः । ॐ ऐं ग्लौं नीतायै नमः । ॐ ऐं ग्लौं कौलकारायै नमः । ॐ ऐं ग्लौं कलेवरायै नमः । ॐ ऐं ग्लौं विद्युज्जिह्वायै नमः । ॐ ऐं ग्लौं वर्षिण्यै नमः । ९००ॐ ऐं ग्लौं हिरण्याक्षनिपातिन्यै नमः । ॐ ऐं ग्लौं जितकामायै नमः । ॐ ऐं ग्लौं कामृगायै नमः । (kAmragAyai ??)ॐ ऐं ग्लौं कोलायै नमः । ॐ ऐं ग्लौं कल्पाङ्गिन्यै नमः । ॐ ऐं ग्लौं कलायै नमः । ॐ ऐं ग्लौं प्रदानायै नमः । ॐ ऐं ग्लौं तारकायै नमः । ॐ ऐं ग्लौं तारायै नमः । ॐ ऐं ग्लौं हितात्मने नमः । ९१०ॐ ऐं ग्लौं हितवेदिन्यै नमः । ॐ ऐं ग्लौं दुरक्षरायै नमः । ॐ ऐं ग्लौं परब्रह्मणे नमः । ॐ ऐं ग्लौं महादानायै नमः । ॐ ऐं ग्लौं महाहवायै नमः । ॐ ऐं ग्लौं वारुण्यै नमः । ॐ ऐं ग्लौं व्यरुण्यै नमः । ॐ ऐं ग्लौं वाण्यै नमः । ॐ ऐं ग्लौं वीणायै नमः । ॐ ऐं ग्लौं वेण्यै नमः । ९२०ॐ ऐं ग्लौं विहङ्गमायै नमः । ॐ ऐं ग्लौं मोदप्रियायै नमः । ॐ ऐं ग्लौं मोहिन्यै नमः । ॐ ऐं ग्लौं प्लवनायै नमः । ॐ ऐं ग्लौं प्लाविन्यै नमः । ॐ ऐं ग्लौं प्लुत्यै नमः । ॐ ऐं ग्लौं अजरायै नमः । ॐ ऐं ग्लौं लोहितायै नमः । ॐ ऐं ग्लौं लाक्षायै नमः । ॐ ऐं ग्लौं प्रतप्तायै नमः । ९३०ॐ ऐं ग्लौं विश्वजनन्यै नमः । ॐ ऐं ग्लौं मनसे नमः । ॐ ऐं ग्लौं बुद्धये नमः । ॐ ऐं ग्लौं अहङ्कारायै नमः । ॐ ऐं ग्लौं क्षेत्रज्ञायै नमः । ॐ ऐं ग्लौं क्षेत्रपालिकायै नमः । ॐ ऐं ग्लौं चतुर्वेदायै नमः । ॐ ऐं ग्लौं चतुर्पारायै नमः । ॐ ऐं ग्लौं चतुरन्तायै नमः । ॐ ऐं ग्लौं चरुप्रियायै नमः । ९४०ॐ ऐं ग्लौं चर्विण्यै नमः । ॐ ऐं ग्लौं चोरिण्यै नमः । ॐ ऐं ग्लौं शार्यै नमः । ॐ ऐं ग्लौं शाङ्कर्यै नमः । ॐ ऐं ग्लौं चरमभेरव्यै नमः । ॐ ऐं ग्लौं निर्लेपायै नमः । ॐ ऐं ग्लौं निष्प्रपञ्चायै नमः । ॐ ऐं ग्लौं प्रशान्तायै नमः । ॐ ऐं ग्लौं नित्यविग्रहायै नमः । ॐ ऐं ग्लौं स्तव्यायै नमः । ९५०ॐ ऐं ग्लौं स्तवप्रियायै नमः । ॐ ऐं ग्लौं व्यालायै नमः । ॐ ऐं ग्लौं गुरवे नमः । ॐ ऐं ग्लौं आश्रितवत्सलायै नमः । ॐ ऐं ग्लौं निष्कलङ्कायै नमः । ॐ ऐं ग्लौं निरालम्बायै नमः । ॐ ऐं ग्लौं निर्द्वैतायै नमः । ॐ ऐं ग्लौं निष्परिग्रहायै नमः । ॐ ऐं ग्लौं निर्गुणायै नमः । ॐ ऐं ग्लौं निर्मलायै नमः । ९६०ॐ ऐं ग्लौं नित्यायै नमः । ॐ ऐं ग्लौं निरीहायै नमः । ॐ ऐं ग्लौं निरहायै नमः । (??)ॐ ऐं ग्लौं नवायै नमः । ॐ ऐं ग्लौं निरिन्द्रियायै नमः । ॐ ऐं ग्लौं निराभासायै नमः । ॐ ऐं ग्लौं निर्मोहायै नमः । ॐ ऐं ग्लौं नीतिनायिकायै नमः । ॐ ऐं ग्लौं निरन्तरायै नमः । ॐ ऐं ग्लौं निश्चलायै नमः । ९७०ॐ ऐं ग्लौं लीलायै नमः । ॐ ऐं ग्लौं निरामयायै नमः । ॐ ऐं ग्लौं मुण्डायै नमः । ॐ ऐं ग्लौं विरूपायै नमः । ॐ ऐं ग्लौं विकृतायै नमः । ॐ ऐं ग्लौं पिङ्गलाक्ष्यै नमः । ॐ ऐं ग्लौं गुणोत्तरायै नमः । ॐ ऐं ग्लौं पद्मगर्भायै नमः । ॐ ऐं ग्लौं महागर्भायै नमः । ॐ ऐं ग्लौं विश्वगर्भायै नमः । ९८०ॐ ऐं ग्लौं विलक्षणायै नमः ।ॐ ऐं ग्लौं परमात्मने नमः । ॐ ऐं ग्लौं परेशान्यै नमः । ॐ ऐं ग्लौं परायै नमः । ॐ ऐं ग्लौं पारायै नमः । ॐ ऐं ग्लौं परन्तपायै नमः । ॐ ऐं ग्लौं संसरसेव्यै नमः । ॐ ऐं ग्लौं क्रूराक्ष्यै नमः । ॐ ऐं ग्लौं मूर्च्छायै नमः । ॐ ऐं ग्लौं मत्तायै नमः । ९९०ॐ ऐं ग्लौं मनुप्रियायै नमः । ॐ ऐं ग्लौं विस्मयायै नमः । ॐ ऐं ग्लौं दुर्जयायै नमः । ॐ ऐं ग्लौं दक्षायै नमः । ॐ ऐं ग्लौं तनुहन्त्र्यै नमः । ॐ ऐं ग्लौं दयालयायै नमः । ॐ ऐं ग्लौं परब्रह्मणे नमः । ॐ ऐं ग्लौं आनन्दरूपायै नमः । ॐ ऐं ग्लौं सर्वसिद्ध्यै नमः । ॐ ऐं ग्लौं विधायिन्यै नमः । १०००॥ इति श्री वाराही सहस्रनामं सम्पूर्णम् ॥ N/A References : N/A Last Updated : January 19, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP