संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
पञ्चदशोऽध्याय:

विश्वक्सेनासंहिता - पञ्चदशोऽध्याय:

विश्वक्सेनासंहिता


नारद:---
ब्रूहि मे हरिसेनेश मूलमन्त्रेण विस्तरात् ।
होमक्रमं कृपाधार शुश्रूषोर्भक्तवत्सल ॥१॥
विष्वक्सेन:---
श्रृणु नारद तत्त्वेन पूर्वभागे यथामुने ।
कुण्डानि स्रुक्स्रुवं (वौ?)चैव प्रस्पष्टं प्रोक्तवानहम् ॥२॥
तत्क्रमेण विना वापि सह वा मूलविद्यया ।
होमं कुर्याद्यथाशक्ति सिद्धं(द्धिं?)विन्देत सर्वथा ॥३॥
वैष्णवै: करणैर्युक्तमतस्तं प्रथमं श्रृणु ।
पिप्पलं च शमीगर्भमरणिं परिकल्पयेत् ॥४॥
मथित्वा वैष्णवैरग्निमथवा रत्नसंभवम् ।
लौकिकं वा समानीय प्रोक्षयेद्द्वादशाक्षरै: ॥५॥
आचार्योऽग्निं समादाय स्वात्मन्येवोपसंहरेत् ।
तेन बीजेन मतिमान् तर्जन्यङ्गुष्ठया मुने ॥६॥
अञ्जलिमुद्रया चाग्निं नमस्कृत्य पुन: पुन: ।
कुण्डं वा स्थण्डिलं वापि चतुरश्रं तु कारयेत् ॥७॥
वैष्णवीकरणार्थाय अग्नेर्हस्त(?)मतन्द्रित: ।
चतुरङ्गुलमानेन खानयेदवटं धराम् ॥८॥
खाताद्धि द्व्यङ्गुलं हित्वा मेखलां परिकल्पयेत् ।
चतुरङ्गुलविस्तारमुत्सेधं तु तथैव च ॥९॥
कारेयन्तमुनिशार्दूलद मेखलैका समन्तत: ।
इत्येकमेखलाकुण्डं तन्त्रेऽस्मिन् परिकीर्तितम् ॥१०॥
वैष्णवानलकुण्डस्य वलयं योनिकल्पनम् ।
यथाकामं प्रकर्तव्या योनि: पिप्पलपत्रवत् ॥११॥
कर्षणादिषु सर्वासु क्रियासु मुनिसत्तम ।
वैष्णवीकरणार्थाय संप्रोक्तं कुण्डलक्षणम् ॥१२॥
संप्रोक्ष्याभ्युक्ष्म शा(चा?) स्त्रेण साधको मुनसित्तम ।
उपलिप्योल्लिखेद्रेखामर्गलां(?) यज्ञनामिकाम् ॥१३॥
सौम्याग्रां प्रथमां तस्या रेखे पूर्वाग्रिके तयो: ।
मध्ये तिस्रस्तथारूपा: दक्षिणादिक्रमेण तु ॥१४॥
एवमुल्लिख्य चाभ्युक्ष्य प्रणवेनैव मन्त्रवित् ।
शय्यां तु चिन्तयेत् पूर्वं कुण्डमध्ये तु देशिक: ॥१५॥
धर्मादिपादं(दान्?)विन्यस्य तथाधर्मादिकत्रयम् ।
अनन्तं विन्यसेन्मध्ये तत: पाशास्त्रयो गुणा: ॥१६॥
तत: प्रोक्तविधानेन मूलमन्त्रेण साधक: ।
पृथिव्यादीनि भूतानि करणादीनि कर्तृके(?) ॥१७॥
परिस्तरणसंछन्नां* धूपामोदसुधूपिताम्*(?) ।
ध्यायेच्च लक्ष्मीं तन्मध्ये प्रकृतिं त्रिगुणात्मिकाम् ॥१८॥
तस्मिन् शयनमध्ये तु संप्राप्तनवयौवनाम् ।
अतीव रूपसंम्पन्नां मदघूर्णितलोचनाम् ॥१९॥
सर्गशक्तिसमोपेतां वैष्णवीं शुभविग्रहाम् ।
दिव्यमाल्याम्बरधरां दिव्यरत्नविराजिताम् ॥२०॥
दिव्यगन्धानुलिप्ताङ्गीं दिव्याभरणभूषिताम् ।
साभिलाषामृतुस्नातां प्रार्थयन्तीं हरिं प्रति ॥२१॥
एवं रूपां च संचिन्त्य देवीं पङ्कजधारिणीम् ।
गन्धमाल्योदकादीनि मुखवासान्तकानि च ॥२२॥
यानि क्रीडोपचाराणि तानि ध्यात्वा समन्तत: ।
अतीव रूपसम्पन्नं प्रथमे वयसि स्थितम् ॥२३॥
मकुटाङ्गदचित्राङ्गं नीलकुञ्चितमूर्धजम् ।
दिव्यमाल्याम्बरधरं दिव्यरत्नविराजितम् ॥२४॥
श्रीवत्सेनाङ्कितोरस्कं वनमालाविराजितम् ।
सर्वरत्नप्रभाजालकौस्तुभेन विराजितम् ॥२५॥
अन्नतांसं महोरस्कं कर्णान्तायतलोचनम् ।
आजानुबाहुं श्रीमन्तं सौम्यं प्रहसिताननम् ॥२६॥
लावण्यामृततोयेन सिञ्चन्तमिव सर्वत: ।
चतुर्भुजमनुध्यायेत् शङ्खचक्रगदाधरम् ॥२७॥
एवं रूपं ततो ध्यात्वा देवीं देवं तथैव च ।
अर्चयेद्गन्धपुष्पाद्यैरुपचारैर्मनोरमै: ॥२८॥
संपूजयेत्ततो भक्त्या स्वयं तु विगतस्पृह: ।
एकशय्यागतौ ध्यात्वा समालिङ्ग्य व्यवस्थितौ ॥२९॥
पश्चात्तु ग्राम्यधर्मेण परं हर्षमुपागतौ ।
देवस्य शुक्लमध्यस्थं वह्निबीजं तु साधक: ॥३०॥
तेन बीजेन मतिमान् न्यसेदग्निमनुत्तमम् ।
गर्भशय्यां प्रतिष्ठाप्य तद्रत्नेन समन्वितम् ॥३१॥
देवं विसर्जयेत् पश्चात् गर्भाधाने कृते सति ।
अग्निं समेधयेत् पश्चात् शुष्ककाष्ठैरनन्तरम् ॥३२॥
प्रादेशमात्रा:समिध: कृत्वाधानं तत: पुन: ।
परिसमूह्य ततो दर्भै: परिस्तीर्य त्रिधा त्रिधा ॥३३॥
अग्रैराच्छादयेद्यद्वत् मूलं पूर्वादित: क्रमात् ।
पात्राण्यासादयेत्तस्मिन् इध्मबर्हिद्वयं तथा ॥३४॥
स्रुक्स्रुवौ च प्रणीतेन(च?)क्ष(स्था?) पयित्वात्र साधक: ।
प्रोक्षणी च प्रणीते द्वे आज्यस्थालीमुखं(द्वयं) तथा ॥३५॥
युग्मं युग्मं व्यवस्थाप्य अन्यदप्युपयोगि यत् ।
तत्सर्वं प्रोक्षायित्वा तु गृहीत्वा प्रोक्षणीं तत: ॥३६॥
अद्भि: संपूर्य चोत्पूय पवित्रान्तर्हिते करे ।
अवस्थाप्य च तत्तोयं प्रोक्षयित्वात्र साधक: ॥३७॥
प्रोक्षण्यामेव तत्कृत्वा ध्यात्वा ज्योतिषमव्ययम् ।
पूर्ववत् स्थापयेदग्ने:(ग्निं?) संस्कृत्यान्तर्जलेन तु ॥३८॥
त्रि:संप्रोक्ष्य तत:सर्वं इध्मं विस्रस्य साधक: ।
गन्धपुष्पाक्षतयुतां पवित्रान्तर्जलेन तु ॥३९॥
प्रणीतामग्रत: कृत्वा तस्यां साङ्गं न्यसेद्धरिम् ।
गन्धादिभि:समभ्यर्च्य सर्वरक्षाकरं प्रभुम् ॥४०॥
ध्यात्वा नीत्वोत्तरे भागे स्थापयित्वार्चयेद् बुध: ।
आज्यस्थालीमथाज्येन संपूर्याग्रे निधाय तु ॥४१॥
संप्लवोत्प्लवनाभ्यां तु कुर्यादाज्यस्य संस्कृतिम् ।
आखण्डिताग्रौ निहतौ कुशौ प्रादेशमात्रकौ ॥४२॥
ताभ्यामुत्तानपाणिभ्यामङ्गुष्ठानामिकेन तु ।
तानन्तयोस्तु संगृह्य त्रिर्नीत्वा त्रिरथानयेत् ॥४३॥
स्रुक्स्रुवौ चापि संमृज्य पुन: प्रक्षाल्य चैव हि ।
निष्टप्य स्थापयित्वा तु प्रणवेनैव साधक: ॥४४॥
तेन बीजेन मतिमान् गर्भाधानादि होमयेत् ।
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ॥४५॥
जातकर्मनामकरणान्नप्राशनमेव च ।
चौलं तथोपनयनं प्राजापत्यं तु सोमकम् ॥४६॥
वैश्वदेवं च शुक्रियं समावर्तनमेव च ।
विवाह इति विज्ञेयो मुनेऽत: परमेव हि ॥४७॥
संस्कारानुक्रम: प्रोक्तस्तत्क्रिया वक्ष्यतेऽधुना ।
अग्निं समर्च्य गन्धाद्यै: गर्भाधानादि होमयेत् ॥४८॥
आचार्योऽनलजिह्वासु सप्तस्वेवारभेन्मुने ।
अन्यथाकृततुल्यं स्यात् विपरीतफलप्रदम् ॥४९॥
नारद:---
ब्रूहि यत्कथितं पूर्वं श्रवणीयं मया यदि ।
जिह्वा सप्तेति किं नाम किं पदं किं गुणं मुने ॥५०॥
विष्वक्सेन:---
श्रृणु वक्ष्याम्यहं सम्यक् रहस्यं परमं मुने ।
जिह्वाख्यां स्थानरूपे च विनियोगमत: परम् ॥५१॥
जिह्वाग्ने: प्रथमा काली कराली तदनन्तरा ।
मनोजवा या तृतीया तु तुर्या लोहिता भवेत् ॥५२॥
सुधूम्रा पञ्चमी षष्ठ स्फलिङ्गिन्यभिशब्दिता ।
सप्तमी विश्वरूपाख्या सप्तजिह्वा: प्रकीर्तिता: ॥५३॥
काल्यास्तु मध्यमं स्थानं कराल्या: पूर्वदिग् भवेत् ।
मनोजवाया: कीनाशं वारुणी(-णं?) लोहितापदम् ॥५४॥
सूधूम्रा सोमनीलाय (-निलया?)स्फुलिङ्गिन्यनलालया ।
विश्वरूपी(-पे?)शवसतिरेवं स्थानं क्रमान्मुने ॥५५॥
आसां काल्यां विवाहान्तं गर्भाधानादि कारयेत् ।
वैष्णवानलरूपे तु प्रणेवन हुनेद् घृतम् ॥५६॥
एकैकमष्टाहुतिभि: संस्काराणि विशेषत: ।
स्मरंस्तत्तद्भावनया साधक: प्रौढमानस: ॥५७॥
षोडशेध्मान् समादाय सकृत् प्रणवमुच्चरन् ।
जुहुयात् कुण्डमध्ये तु काल्यां चान्नावसानके(कम्?) ॥५८॥
पुनराज्याहुतिं हुत्वा प्रणवेनाष्टधात्र तु ।
चरुं हुत्वाक्षमात्रेण प्रत्येकैकाहुतिं क्रमात् ॥५९॥
अष्टाक्षरेण मन्त्रेण अ(-णाप्य?)ष्टाविंशतिसंख्यया ।
पूर्णाहुतिं ततो हुत्वा स्रुचा मूलेन साधक: ॥६०॥
वौषडन्तेन मन्त्रेण प्लुतं प्रणवमुच्चरेत् ।
गन्धपुष्पादिनाभ्यर्च्य नमस्कृत्याग्निमन्त्रत: ॥६१॥
कुण्डादग्निं समादाय पूर्वकुण्डे नियोजयेत् ।
ततस्तु दक्षिणे न्यस्य पश्चिमे तदनन्तरम् ॥६२॥
उत्तरेऽग्निं विनिक्षिप्य मूलमन्त्रेण साधक: ।
अथवात्र मुनिश्रेष्ठ सर्वं वै प्र?थमेन तु ॥६३॥
कुण्डे कुण्डे विनिक्षिप्य पावकं परमार्थवित् ।
एवं संस्कृत्य विधिना पावकं पावनं हरे: ॥६४॥
एवं तथाग्निसंस्कारं सर्वयागेषु कीर्तितम् ।
वैष्णवीकरणे चैवं वैष्णवाग्निस्ततो भवेत् ॥६५॥
परिधिप्रभृतीन् दग्ध्वा प्रणवेन तु साधक: ।
एतत्क्रमेण चोत्पाद्य वैष्णवाग्निं तु नारद ॥६६॥
कारयेद्विधिवत् सर्वं कर्षणादिक्रियादिषु ।
अथवा मुनिशार्दूल पूर्वकुण्डे तु कारयेत् ॥६७॥
वैष्णवीकरणं सर्वं शेषं साधारणं भवेत् ।
कुण्डे वा स्थण्डिले वापि वैष्णवीकरणं कुर१ ॥६८॥
अन्यदेशे तु यो मोहादग्निमुत्पादयेद्यदि ।
तत्क्रिया निष्फला ज्ञेया सस्यादिनिधनं भवेत् ॥६९॥
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ।
चतुरश्रादिकुण्डानि संप्रोक्ष्यास्त्रेण मन्त्रत: ॥७०॥
विन्यसेन्न्यासमार्गेण शशाङ्काद्यक्षरै: क्रमात् ।
तत्र न्यासक्रमं वक्ष्ये श्रृणु कुण्डेषु नारद ॥७१॥
कुण्डे वा स्थण्डिले वापि प्रणवाभ्युक्षणे कृते ।
प्रोक्षयेद्वसुसूत्रेण दक्षिणाद्युत्तरान्तकम् ॥७२॥
पश्चिमादीन्द्रपर्यन्तं कोष्ठं कृत्वा विभज्य च ।
तन्मध्?यकोष्ठं प्रस्तीर्य शालिना कुडुबेन च ॥७३॥
तण्डुलेनाक्षतेनात्र चन्द्रमण्डलमालिखेत् ।
तन्मध्ये बीजमालिख्य पूर्वादष्टाक्षरं लिखेत् ॥७४॥
तद्बहिर्वसुकोष्ठेषु आऋकारान्तमालिखेत् ।
*इन्द्रादीशानपर्यन्तं तद्बहि: स्वरकोष्ठके*(?) ॥७५॥
*पूर्वादीन्द्रेशपर्यन्तं* जान्तरप्रभृतीन् न्यसेत् ।
तद्बहिस्तत्त्वकोष्ठेषु झादिसान्तमथो लिखेत् ॥७६॥
पूर्वाद्युत्तरपूर्वान्तं ततो वै मेखलासु च ।
पूर्वादिसोमपर्यन्तं पठन्तं च सुदर्शनम् ॥७७॥
योनिमध्ये तु विप्रेन्द्र विष्णुबीजमनुत्तमम् ।
विन्यसेत् पञ्चधा तस्मिन्ननामिक्या तु साधक: ॥७८॥
एवं न्यासं क्रमात् कृत्वा साधकानां हिताय तु ।
न्यासहीनेऽग्निकार्यं स्यात् तत्क्रिया निष्फला भवेत् ॥७९॥
तद्ग्रामो निधनं याति तत्स्थानां निधनं भवेत् ।
तस्मात् सर्वप्रयत्नेन न्यासं कुर्याद्विचक्षण: ॥८०॥
कुण्डे कुण्डे मुनिश्रेष्ठ स्थण्डिले वाप्यतन्द्रित: ।
गन्धादिदीपपर्यन्तमभ्यर्च्याञ्जलिमुद्रिकाम् ॥८१॥
दर्शयित्वा यथान्यायं कुर्यात् पञ्चशतं (?) क्रमात् ।
तथैव मेखलायां तु पूजयेद्योनिमेव च ॥८२॥
अत: परं प्रवक्ष्यामि होमानुक्रममुत्तमम् ।
कर्षणादिषु सर्वासु क्रियासु मुनिसत्तम ॥८३॥
आचार्य: प्रक्रमेद्धोमं बर्हिंषि समिधस्तथा ।
परिधिस्रुक्स्रुवान्नं चाप्याज्यं लाजं तिलं तथा ॥८४॥
तदिन्धनबलिद्रव्यं गन्धं पुष्पं सुधूपकम् ।
दीपं वर्धनीं गन्धोदं प्रोक्षणीपात्रकं तथा ॥८५॥
प्रणीताज्यमथान्यच्च हस्तमुत्सृज्य विन्यसेत् ।
उत्तरेणानिलस्थानात् युग्मं युग्मेन साधक: ॥८६॥
प्रोक्षण्यां वर्धनीनीरमासिच्य प्रोक्ष्य विद्यया ।
मूलया साधनद्रव्यमाहूयाग्निं ततो मुने ॥८७॥
अनलं पूर्ववत् प्रोक्ष्य अ(चा?)ग्निमूर्तिमनुस्मरेत् ।
अग्निं प्रोक्ष्यावटस्थं तं सानुस्वारे तु बीजके ॥८८॥
हस्ताभ्यामनलं स्थाप्य पूर्वोक्तेन विधानत: ।
एधांसि ज्वालयित्वोक्ष्य परिस्तीर्याग्निमध्यमे ॥८९॥
पद्ममष्टदलं ध्यात्वा तत्र वै मूलबेरत: ।
आवाहयित्वा देवेशमर्चयेद्विधिचोदितम् ॥९०॥
अत्र कश्चिद्विशेषोऽस्ति होमकर्मणि नारद ।
देवं श्वेताद्रिसंकाशं त्रिपादं सप्तबाहुकम् ॥९१॥
वेदशृङ्गं द्विवदनं पीताम्बरधरं हरिम् ।
शङ्खचक्रगदापाणिं सप्तजिह्वं सुभूषणम् ॥९२॥
सौम्यं[च] सर्वाभरणैर्दिव्यै: परिवृतं बुध: ।
अग्नौ वह्निस्वरूपेण स्थितमर्चामुखं स्मरेत् ॥९३॥
तस्मादर्ध्यादि दत्वा च दक्षिणेऽग्नेर्विधिं न्यसेत् ।
तं पूज्य विधिवत् पश्चात् होमद्रव्याणि मध्यमे ॥९४॥
प्रणीताभाजनं न्यस्य तत्र साङ्गं न्यसेद्धरिम् ।
देवमभ्यर्च्य गन्धाद्यै: होमकर्म समाचरेत् ॥९५॥
नित्ये नैमित्तिके काम्ये समिदाज्यैर्य?थाक्रमम् ।
समित्(?) पालाशखदिरबिल्वोदुम्बरपिप्पला: ॥९६॥
सद्वृक्षा विदुषा ग्राह्यास्तन्मानं द्वादशाङ्गुलम् ।
कनिष्ठिकाघना *वक्रग्रन्धिन्यासान्यवृत्तत:* ॥९७॥
परिधिर्हस्तमात्र:स्यात् स्थण्डिले कुण्ड एव वा ।
मध्यमेखलया तुल्यमङ्गुष्ठानां घनं विदु:(?) ॥९८॥
देवानां परिधीन् दिक्षु चतसृष्वपि कारयेत् ।
विष्णुयागे विशेषेण द्विजानामग्निकर्मणि ॥९९॥
*त्रिष्वेव तु मुने बुद्धि होमान्तं पश्चिमादिकम्(?)* ।
विष्णोर्मखे महेन्द्रादिदर्भान् सर्वासु चोभयो: ॥१००॥
निशाचराणां रक्षायै विशेषं मुनिसत्तम ।
महेन्द्रप्रभृतीनां तु होमद्रव्यापहारिणाम् ॥१०१॥
एवं ज्ञात्?वा मुनिश्रेष्ठ इध्माद्यैर्होममाचरेत् ।
कराल्यां समिधो हुत्वा मूलमन्त्रेण मन्त्रवित् ॥१०२॥
मनोजवायामाज्येन वेदाद्येनैव देशिक: ।
लोहितायां तथान्नेन जुहुयान्मूर्तिमन्त्रत: ॥१०३॥
सुधूम्रायां तथा लाजान् विधायाथ द्वितीयया ।
तृतीयेन तु मन्त्रेण स्फुलिङ्गिन्यां तिलं तथा ॥१०४॥
विश्वरूप्यां चतुर्थेन तत्तद्द्रव्यं दिने दिने ।
अधोमुखाङ्गुष्ठसहितानामिका सहमध्यमा ॥१०५॥
आमध्यपर्व गृह्णाति क्रियां तेनैव कारयेत् ।
होमद्रव्येण होमं तु सर्पिषा शुक्तिकाहुतिम् ॥१०६॥
प्रायश्चित्ताहुतिं पूर्णां परिध्यादि तथा (तत:?) परम् ।
अनुक्तस्थानकं सर्वं काल्यां तु जुहुयात् पुन: ॥१०७॥
समिदादितिलान्तं च द्रव्यमष्टोत्तरं शतम् ।
प्रायश्चित्ताहुतिं कुर्यादेकां मूलेन विद्यया ॥१०८॥
पूर्णाहुतिं ततो हुत्वा स्रुचा मूलेन साधक: ।
वौषडन्तेन मन्त्रेण द्वादशाक्षरसंज्ञया ॥१०९॥
परिधिप्रभृतीन् सर्वान् वौषडन्तं तथा हुनेत् ।
स्वाहान्तं मूलमन्त्रेण मुष्ट्याज्येन च पूरणम् ॥११०॥
आहुतीश्च यथाशास्त्रं जुहुयात् साधकोत्तम: ।
पूर्णाहुत्यवसाने तु मूलेनाष्टोत्तरं जपेत् ॥१११॥
परिधीनुत्सवान्ते च दाहयेदुत्सवे मुने ।
नित्याग्नौ च यथाकामं सर्वं नैमित्तिकं तथा ॥११२॥
उत्सवानुत्सवाग्नौ वा कुर्यान्नैमित्तिकं बुध: ।
आचार्येभ्यो यथाकामं दक्षिणामाददेत्तत: ॥११३॥
दक्षिणाहीनमेतच्चेत् सर्वं निष्फलमेव हि ।
तस्मादाचार्यतृप्त्यर्थं राजराष्ट्रविवृद्धये ॥११४॥
आचार्यं पूजयेच्छिष्यं भूषणाच्छादनैरपि ।
धान्यैश्चैव धनैश्चैव यजमानेन सत्कृत: ॥११५॥
दक्षिणां गुरवे दद्यात् यजमानो यथाबलम् ।
अन्यथाकृतमेतच्चेत् सर्वं राष्ट्रं विनश्यति ॥११६॥
तस्मात् सर्वप्रयत्नेन विधानोक्तं समाचरेत् ।
कुण्डस्?थ पूजयेद्देवमुपचारेण यत्नत: ॥११७॥
अनन्तरं प्रविश्याथ मुद्रामञ्जलिसंज्ञिताम् ।
उद्वासयेत्तत: कुण्डात् मूलबेरे विधानवित् ॥११८॥
कर्षणाद्युत्सवे काले नित्योत्सवविधावपि ।
एवमुक्तप्रकारेण होमं कुर्याद्विचक्षण: ॥११९॥
*हरेर?तिप्रियाशेषलोकान् समविकारयेत्* (?) ।
नित्यहोमे तु परिधीन् बर्हींषि च न दाहयेत् ॥१२०॥
एतद्रहस्यं कथितं मुने होमविधिक्रमम् ।
हरेरतिप्रियकरं य: कुर्यात् कारयेदपि ॥१२१॥
भक्त्या गुरोरशेषं (?) स्यात् स हरिर्नात्र संशय: ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [होमविधिर्नाम]
पञ्चदशोऽध्याय: ।

N/A

References : N/A
Last Updated : January 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP