संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
अष्टमोऽध्याय:

विश्वक्सेनासंहिता - अष्टमोऽध्याय:

विश्वक्सेनासंहिता

क्षीराब्धेरुत्तरे पारे तपस्यन्तं हिरण्यमयम् ।
नारदो वाहिनीनाथं विष्णोर्लीलाचले मुनि: ॥१॥
दृष्ट्वा प्रणम्य संपूज्य विष्णुभक्तिबलात्कृत: ।
पप्रच्छ भगवान् भक्तेरिव मूर्तिमवस्थितम् ॥२॥
पूर्वं तु परमात्मादिमूर्तीनां लक्षणं तथा ।
मन्त्राणां लक्षणं चैव छन्दांसि च ऋषींस्तथा ॥३॥
एवमादीनि चान्यानि सद्मादीनि यथाक्रमम् ।
वक्तुमर्हसि सेनाप यद्यनुग्रहभागहम् ॥४॥
विष्वक्सेन:---
श्रृणु देवमुनिश्रेष्ठ यत् प्रष्टु(पृष्ट?)मखिलं त्वया ।
वक्ष्याम्यहमशेषेण क्रमादवहितो भव ॥५॥
श्रुतिमूलमिदं तन्त्रं प्रमाणं कल्पसूत्रवत् ।
प्रमाणमिदमेवैकमागमेष्वप्यवस्थितम् ॥६॥
आयुरारोग्यदं नॄणां कीर्तिश्रीपुत्र(ष्टि?)वधनम् ।
पापक्षयं महापुण्यं योगसाधनमेव च ॥७॥
तस्मात्तत्रोत्तरं भागं नित्यमृद्धिशुभप्रदम् ।
आद्येष्टकाविधानादि सर्वकामप्रदं सदा ॥८॥
अथात:संप्रवक्ष्यामि इष्टकालक्ष्णं परम् ।
कर्षणं च गवां वासं(सो?)भूमिशुद्धिस्तथैव च ॥९॥
पूर्वमेव मया प्रोक्तं(क्ता:)तन्त्रेऽस्मिन् पूर्वभागके ।
अङ्कुरार्पणपूर्वं तु पूर्वरात्रेऽधिवासयेत् ॥१०॥
पूर्ववन्मण्डपं कृत्वा गोमयेनानुलेपयेत् ।
अष्टद्रोणसमायुक्तं शालिभि:समलंकृतम् ॥११॥
साधिता: पूर्वरात्रे तु चतस्र: प्रथमेष्टका: ।
शिलामया मृण्मया वा कुर्याल्लक्षणसंयुता: ॥१२॥
शिला दो?षविनिर्मुक्?ता: विस्तारद्विगुणायता: ।
सुविस्तारेष्टका: प्रोक्ता: षट्पञ्चचतुरङ्गुला: ॥१३॥
उत्तमादिक्रमादेता: विस्तारद्विगुणायता: ।
विस्तारार्धधनं प्रोक्तं इष्टकास्तु प्रमाणत: ॥१४॥
पञ्चगव्येन संप्रोक्ष्य परिस्तीर्य कुशैस्तथा ।
पुण्याहं वाचयित्वा तु प्रोक्षयेच्च कुशाम्भसा ॥१५॥
हैमै: कौतुकसूत्रं तु बन्धयेन्मूलविद्यया ।
वस्त्रै: प्रत्येकमाच्छाद्य तदग्रे स्थापयेद्बुध: ॥१६॥
कलशान् स्थापयेत् पश्चात् सवस्त्रान् सापिधानकान् ।
मध्युकुम्भं च सुदृढं पञ्चरत्नसमन्वितम् ॥१७॥
मूलमन्त्रेण कुम्भं तु साधयेत् साधकोत्तम: ।
विद्येश्वरसमायुक्तान् पूरयेत् कलशान् क्रमात् ॥१८॥
वाराहं नारसिंहं च श्रीधरं हयशीर्षकम् ।
जामदग्न्यं च रामं च वामनं वासुदेवकम् ॥१९॥
एवं विद्येश्वरान् प्रोक्तान् क्रमात् कुम्भेषु पूजयेत् ।
वाराहे मुक्तकं न्यस्य नारसिंहे प्रवालकम् ॥२०॥
मरकतं श्रीधरे न्यस्य वैडूर्यं हयशीर्षके ।
इन्द्रनीलं न्य सेद्रामे माणिक्यं वामनैऋते ॥२१॥
वामने पुष्यरागं च शङ्खं वै वासुदेवके ।
एषामलाभे सौवर्णं तदलाभे तु मौक्तिकम् ॥२२॥
सकूर्चं साधयेद्विद्वान् सर्वालंकारशोभितम् ।
प्रभाते पूजयित्वाथ स्थपतिं तक्षकै: सह ॥२३॥
स्थापको मन्त्रयोग्यस्तु स्थपति: कर्मयोग्यक: ।
साधकश्चेष्टकास्तत्र स्नापयेन्मूलविद्यया ॥२४॥
ततो गन्धादिनाभ्यर्च्य दैवज्ञं पूजयेत्तत: ।
आचार्यं पूजयेत्तत्र हेमवस्त्राङ्गुलीयकै: ॥२५॥
तक्षकं पूजयित्वाथ इष्टकाधानमारभेत् ।
द्वारस्य दक्षिणे पार्श्वे स्थानमेतत् प्रचक्षते ॥२६॥
सुमुहूर्ते न्यसे?द्विद्वान् इष्टका: परित: क्रमात् ।
विन्यसेच्च चतुर्दिक्षु वासुदेवादिविद्यया ॥२७॥
पश्चाच्छिल्पिनमलंकृत्य वस्त्रहेमाङ्गुलीयकै: ।
तेनैव सह संस्थाप्य इष्टकाश्च चतुर्दिशि ॥२८॥
तेषां मध्ये तथा गर्ते पूरयेदुदकेन तु ।
शुभं वै दक्षिणावर्तं वामावर्तमशोभनम् ॥२९॥
वामावर्ते तथा कुर्यात् मूलेन शतमाहुती: ।
तदैव नवरत्नानि विन्यसेदनुपूर्वश: ॥३०॥
वज्रमौक्तिकवैडूर्यशङ्खस्फटिकपुष्यकम् ।
चन्द्रकान्तं महानीलं माणिक्यं च क्रमान्न्यसेत् ॥३१॥
गजदन्तेऽथवा शङ्खे वल्मीके कर्कटालये ।
वृषशृङ्गे ह्रदे नद्यां नीर्थे वै पर्वते तथा ॥३२॥
समुद्रे च मृदं गृह्य पूरयेदवटं तथा ।
पुण्याहं वाचयित्वा तु ब्राह्मणानथ भोजयेत् ॥३३॥
एतद्विमाने प्रथमे सर्वमेतदतन्द्रित: ।
*मण्डपे रत्नहीनं स्यात् रत्नहीनं तु वप्रके*(?)॥ ३४॥
एवं कृतं*चेन्मेधावी*(?)सर्वसंपत् समृद्धिदम् ।
यद्येवं न कृतं चेत्तत् पिशाचादि समाविशेत् ॥३५॥
कर्तु: कारयितुश्चापि महान् दोषो भविष्यति ।
तस्मात् सर्वप्रयत्नेन विधानोक्तं समाचरेत् ॥३६॥
य: पूर्वमारभेत् कर्म तक्षकै: स्थापकै: सह ।
यजमानुमत्या च कर्षणादि महामुने ॥३७॥
जीर्णस्योद्धरणं वापि चित्रादिकमथापि वा ।
तेनैव कारयेद्विद्वान् नान्येन तु कदाचन ॥३८॥
तैक्ष्ण(तक्ष्णा?)मानादि निर्वृत्तं* तक्ष्णैव पुनरुद्धृतम्*(?) ।
तक्षणै(तक्षके?)नैव कार्यं स्यादिति शास्त्रस्य निश्चय: ॥३९॥
तस्मात् सर्वप्रयत्नेन स्थापकैस्तक्षकैर्न्यसेत् ।
मोहाद्वा यदि वा लोभात् स्थापकात्तक्षकादृते ॥४०॥
य: कारयीत कुर्याद्वा राजराष्ट्रं विनाशयेत् ।
एवं परीक्ष्य बहुधा मतिमान् साधकोत्तम: ॥४१॥
प्रशान्तमानसो भूत्वा कुर्वीताद्येष्टकाविधिम् ।
प्रथमेष्टकावसाने तु प्रासादं चारभेत् क्रमात् ॥४२॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां
प्रथमेष्टकाविधिर्नामाष्टमोऽध्याय:

N/A

References : N/A
Last Updated : January 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP