संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
सप्तमोऽध्याय:

विश्वक्सेनासंहिता - सप्तमोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
अत: परं प्रवक्ष्यामि स्वप्नाध्यायं शचीपते ।
विविक्तेन परं गुह्यं क्रमाच्छृणु शचीपते ॥१॥
स्वप्नस्तु प्रथमे यामे संवत्सरविपाकद: ।
द्वितीये चाष्टमासे तु त्रिभिर्मासैस्त्रियामके ॥२॥
अरुणोदयवेदालायां दशाहेन फलं भवेत् ।
अत ऊर्ध्वं प्रवक्ष्यामि पुण्यापुण्यं तु वै श्रृणु ॥३॥
आरोहणे गोवृषकुञ्जराणं प्रासादशैलाग्रवनस्पतीनाम् ।
विष्टानुलेपो कथित: स्वप्नेष्वगम्यागमनं प्रशस्तम् ॥४॥
यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयम् ।
सुवर्णं वृषभं गावं(गां वा?)कुटुम्बं तस्य वर्धते ॥५॥
क्षीरिणं फलिनं वृक्षं एकाकी योऽधिरोहति ।
तत्रस्थो यदि बुध्येत धनं शीघ्रमवाप्नुयात् ॥६॥
प्रासादस्थोऽपि यो भुङ्क्ते समुद्रं तरते तु य: ।
अपि दासकुले जात: सोऽपि राजा भविष्यति ॥७॥
दीपमन्नं फलं पद्मं कन्यां छत्रं ध्वजं तथा ।
स्वप्नान्ते यो लभेन्मन्त्रं स श्रियं यायितं ध्रुवम् ॥८॥
मानुषाणि तु मांसानि स्वप्नान्ते यस्तु भक्षयेत् ।
हरितानि सुपक्वानि श्रृणु वक्ष्यामि तत्फलम् ॥९॥
पादभक्षे शतं लाभ: सहस्रं बाहुभक्षणे ।
राज्यं शतसहस्रं वा शिरसो भक्षणे लभेत् ॥१०॥
उपानहौ तु छत्रं च लब्ध्वा य: प्रतिबुध्यति ।
असिंवानिर्मलं तीक्ष्णं* तस्याध्वानं*(?)विनिर्दिशेत् ॥११॥
नावमारोहयेद्यस्तु नदीश्चापि समुत्तरेत् ।
प्रवासं निर्दिशेत्तस्य शीघ्रं च पुनरागमम् ॥१२॥
दन्ता यस्य विशीर्यन्ते स्वप्नान्ते तु पतन्ति वा ।
धनानि नाशयेत्तस्य पीडा वापि शरै रणे ॥१३॥
अभ्यञ्जते यस्तैलेन पयसा तु घृतेन वा ।
स्नेहेन वा (य:?)तथान्येन व्याधिं तस्य विनिर्दिशेत् ॥१४॥
अभिद्रवन्ति यं स्वप्ने शृ?ङ्गिणो दंष्ट्रिणोऽपि वा ।
वानरो वा वराहो वा भवेद्राजकुलाद्भयम् ॥१५॥
रक्ताम्बरधरा नारी रक्तगन्धानुलेपना ।
अवगृह्णन्ति(ह्णाति?)यं स्वप्ने ब्रह्महत्यां विनिर्दिशेत् ॥१६॥
शुक्लाम्बरधरा नारी शुक्लगन्धानुलेपना ।
अवगृह्णन्ति(ह्णति?)यं स्वप्ने तस्य श्री: सर्वतोमुखी ॥१७॥
आदित्यमण्डलं स्वप्ने चन्द्रं वा यदि पश्यति ।
व्याधितो मुच्यते रोगादरोग: श्रियमाप्नुयात् ॥१८॥
बडबां क्रकरीं क्रौञ्चीं लब्ध्वा य: प्रतिबुध्यति ।
क्रोशादाहृत्य लभते भार्यां स प्रियवादिनीम् ॥१९॥
निगलैर्यस्तु मुच्येत बाहुपाशैस्तथैव च ।
पुत्रो वा जायते तत्र प्रतिष्ठां वा विनिर्दिशेत् ॥२०॥
यस्तु श्वेतेन सर्पेण दश्यते दक्षिणे शुभे(करे?) ।
सहस्रं लभते वित्तं संपूर्णे दशमेऽहनि ॥२१॥
अन्त्रैस्तु वेष्टितं स्वप्ने ग्रामं नागरमेव वा ।
ग्रामे मण्डलराजेन्द्रो नगरे वाधिपो भवेत् ॥२२॥
रुधिरं पिबति स्वप्ने सुरां वापि कदाचन ।
ब्राह्मणो लभते विद्यामितरश्च(स्तु?)धनं लभेत् ॥२३॥
क्षीरं च पिबति स्वप्ने सफेनं दोहने गवाम् ।
सोमपानं भवेत्तस्य अन्ते च* क्रतुमेदिनीम्*(?) ॥२४॥
दधि दृष्ट्वा भवेत्प्रीति: गोधूमं च धनागम: ।
यवैराज्यागमं विद्यात् सिद्धार्थकेषु च (तथा?) ॥२५॥
यस्तु मध्ये तटाकस्य भुञ्जीत मधुपायसम् ।
निषण्णं पद्मिनीपत्रे तं विद्याद्धरणीपतिम् ॥२६॥
लिङ्गमभ्यर्च्य तं(तद्?)दृष्ट्वा देवानपि विशेषत: ।
व्यवहारे जयस्तस्य(जयं चैव?)धनं च विपुलं भवेत् ॥२७॥
पुष्पिते पुष्पितं विद्यात् फलिते बुद्धिरुत्तमा ।
*धूमायन्तमपायं तं प्रज्वलन्तं श्रियावहम्* (?) ॥२८॥
आसने शयने याने शरीरे वाहने गृहे ।
ज्वलमाने विबुध्येत तस्य श्री: सर्वतोमुखी ॥२९॥
देवताश्च द्विजा गाव: पितरो लिङ्गिनस्तथा ।
यद्वदन्ति नरं स्वप्ने तत्त?थैव विनिर्दिशेत् ॥३०॥
सर्वाणि शुक्लान्यभिनन्दितानि
कार्पासभस्मास्थिस(क?)तक्रवर्जम् ।
सर्वाणि कृष्णानि न शोभनानि
गोहस्तिदेवद्विजवाजिवर्जम् ॥३१॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां
स्वप्नविधिर्नाम सप्तमोऽध्याय: ।

N/A

References : N/A
Last Updated : January 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP