संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
त्रयोदशोऽध्याय:

विश्वक्सेनासंहिता - त्रयोदशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
मन्त्राणां प्रणवादीनां सर्वविद्याविधानकम् (कान्?) ।
ऋषिछन्दादि(?)वक्ष्यामि सर्वमेव यथातथम् ॥१॥
अन्तर्यामी मुनिश्छन्दो देवीगायत्रमेव च ।
परमात्मामरो वर्ण: वेदाद्यास्वस्मितं स्मृत: ॥२॥
विश्वामित्रमुनिर्विष्णु: देवता परमात्मन: ।
परमात्मैव छन्दस्?तु वर्णस्तस्य सित: स्मृत: ॥३॥
जामदग्न्यमुनिश्छन्दो वासुदेवश्च देवता ।
अनुष्टुब् वासुदेवस्य सितवर्ण उदाहृत: ॥४॥
छन्दोऽनुष्टुप् भरद्वाजो मुनि: संकर्षणो मत: ।
संकर्षणस्य विद्याया रक्तो वर्ण इहोच्यते ॥५॥
प्रद्युम्नस्य मुनिश्छन्दो गौतम: पङ्क्तिरेव च ।
प्रद्युम्नो देवता वर्ण: कनकाभ इति स्मृ?त: ॥६॥
अनिरुद्धस्य विद्याया मुनिश्छन्दोऽत्रिरेव च ।
त्रिष्टुप् देवोऽनिरुद्धस्तु नीलजीमूतवर्णक: ॥७॥
वसिष्ठो मत्स्यमन्त्रस्य छन्दस्तु जगती स्मृता ।
वासुदेवस्तु देव: स्यात् नीलो वर्ण इहोच्यते ॥८॥
कूर्मस्य काश्यपं विद्यान्मुनिं च्छन्दो विराजते ।
देवो नारायण: श्याम: विद्याया वर्ण उच्यते ॥९॥
अगस्त्यो वाराहविद्याया देवीगायत्रमुच्यते ।
मुनिश्छन्दोऽमरो विष्णु: श्यामवर्णं निगद्यते ॥१०॥
नारदो नारसिंहस्य विद्यायास्तु हरि:(?) स्मृत: ।
ऋषिश्छन्दो नृसिंहस्तु देवता सितवर्ण[क:?] ॥११॥
...मने मंकणं विद्यात् ऋषिश्छन्दो मुनिस्तथा (?) ।
मन्त्रेऽस्मिन् वामनं दैवं अञ्जनं वर्ण उच्यते ॥१२॥
भार्गवे भार्गवं विद्यात्...दैवस्तु कथ्यते ।
मुनिं तु भार्गवं देवं पीताभो वर्ण उच्यते ॥१३॥
वाल्मीकीं रामविद्याया: नि[चृत्]गायत्रमुच्यते ।
मुनिश्छन्दस्तु देवस्तु परमात्मा पयोनिभ: ॥१४॥
बृहस्पति: बलं(ले?) विद्यात् सुप्रतिष्ठामुनि: स्मृत: ।
छन्दस्तु वायुदेवस्य देव: कनकवर्णक: ॥१५॥
भृगु: कृष्णस्य विद्याया मुनिश्छन्दस्तु दैवतम् ।
परमात्मा प्रतिष्ठा तु रजतो वर्ण उच्यते ॥१६॥
कल्किविष्णोस्तु मुनी यो याज्ञवल्क्यो मुनि:स्मृत: ।
छन्दो देवं तु गायत्रं विष्णोस्ताभ्रस्तु वर्णकम् ॥१७॥
शातातपो मुनि: पङ्क्तिश्छन्द: केशवदैवतम् ।
केशवस्य तु विद्याया रीतिका वर्ण उच्यते ॥१८॥
नारायणस्य मन्त्रस्य देवीगायत्रमुच्यते ।
अन्तर्यामिन: स्वात्मा वर्णे मरकतो भवेत् ॥१९॥
माधवस्य तु संवर्तो माधवो देवता स्मृत: ।
मुनिश्छन्दस्तु जगती वर्ण: स्फटिकसंनिभ: ॥२०॥
गोविन्दस्य मुनिर्व्यासो विराट्छन्दश्च दैवतम् ।
गोविन्द एव वर्णस्तु वज्रसंनिभ उच्यते ॥२१॥
मुनि: सनत्कुमार: स्याद्विष्णुमन्त्रस्य देवता ।
विष्णुरेव विराट्छन्द: पद्मरागस्तु वर्णक: ॥२२॥
मधुसूदनविद्याया मुनिर्दक्षस्तु दैवतम् ।
मधुसूदनस्त्वनुष्ठुप्छन्दो वर्ण: प्रवालक: ॥२३॥
त्रिविक्रमस्य माणिक्यं(?) संवर्तो मुनिरुच्यते ।
छन्दस्तु बृहती वर्णं(?) देवता तु त्रिविक्रम: ॥२४॥
पराशरो वामनस्य मुनि: त्रिष्टुबिति स्मृतम् ।
छन्दस्तु वामनो देवो मुक्ताभो वर्ण उच्यते ॥२५॥
श्रीधरस्य मुनि: कण्व: छन्दस्तूष्णिगि[ती?]ष्यते ।
देवता श्रीधरस्तज्ज्ञै: वर्णो वैडूर्यसंनिभ: ॥२६॥
अङ्गिरास्तु हृषीकेशे मुनिश्च जगती स्मृता ।
छन्द: कौकिशि(?)नीलाभो हृषीकेशस्तु दैवतम् ॥२७॥
पद्मनाभस्य तु मुनि: वैशम्पायन उच्यते ।
छन्द: त्रिष्टुबिति ज्ञेयं वर्णो राजतसंनिभ: ॥२८॥
शुकश्च ब्रह्मविद्याया बृहती मुनिरुच्यते ।
छन्दो ब्रह्माधिदैवं तु वर्ण इन्दुसमप्रभ: ॥२९॥
दामोदरस्य विद्याया मार्कण्डेयो मुनिर्भवेत् ।
अनुष्टुप् पद्मसंकाशो वर्णो दामोदरोऽमर: ॥३०॥
विश्वरूपस्य वर्णस्तु च्यवनो रविसंनिभ: ।
तिसृगायत्रिक(?)च्छन्दो वासुदेवोऽमरो मुनि: ॥३१॥
यज्ञमूर्ते: पुलस्त्य: स्यात् तिस्र: च्छन्दोऽधिदैवतम् ।
पीतवर्णस्तु विद्याया मुनि: संकर्षण: स्मृत: ॥३२॥
ऐतरेयो मुनिर्वेदमूर्तेश्छन्दो विराट् स्मृतम् ।
शातकुम्भनिभो वर्ण: प्रद्युम्नोऽमर उच्यते ॥३३॥
पिप्पलादो मुनिर्मुद्राविद्यायाश्छन्द उच्यते ।
प्रतिष्ठा अग्निवर्ण: स्यादनिरुद्धोऽधिदैवतम् ॥३४॥
ऋषिर्दक्षो विराट्छन्द: कमला देवता स्मृता ।
वर्णो दीपनिभ: पद्मविद्याया मुनिसत्तम ॥३५॥
कण्वस्तु पुष्टिविद्याया: छन्दो गायत्रमिष्?यते ।
देवता पुष्टिरुक्ता स्यात् मुनिर्वर्ण: सित: स्मृत: ॥३६॥
मेधामन्त्रस्य संवर्तमुनि: त्रिष्टुबुदीरितम् ।
छन्दो मेधाधिदेवं तु शङ्खवर्ण इहोच्यते ॥३७॥
मैत्रेयस्तु सरस्वत्या विद्याया जगती स्मृता ।
छन्द: सरस्वती दैवं वर्णो गोक्षीरसंनिभ: ॥३८॥
काश्यपस्तु मुनिश्छन्द: त्रिष्टुब् दुर्गैव दैवतम् ।
वर्णस्तु श्यामल:प्रोक्त: विघ्नेशस्य तत: श्रृणु ॥३९॥
गाणकस्तु मुनिश्छन्द: त्रिष्टुब् गणपति: स्मृत: ।
देवता धवलो वर्ण: विद्याया गणपतेस्तथा ॥४०॥
आदित:(त्य:?)स्यादृषि: नीलो वर्ण: गायत्रमुच्यते ।
सदाविष्णुस्तथा दैवं छन्दस्तु परमेष्ठिन: ॥४१॥
पुरुषस्य मुनि: सूत: श्वेतो वर्णश्च दैवतम् ।
वासुदेवस्तथा छन्दो गायत्रमिति कथ्यते ॥४२॥
रविर्मुनि: स्याद्विश्वस्य तरुणार्कनिभस्तथा ।
संकर्षणस्तथा दैवं उष्णिक् छन्दो निगद्यते ॥४३॥
निवृत्ते राजतो वर्ण: प्रद्युम्नोऽमर उच्यते ।
मुनिस्तथानुमान् छन्दो गायत्रमिति पठ्यते ॥४४॥
मार्तण्ड: सर्वविद्याया मुनि: ना(नी?)रदवर्णक: ।
उष्णिक् छन्दोऽनिरुद्धश्च देवतेत्यभिभाष्यते ॥४५॥
येषामनुक्तमन्त्रेऽस्मिन् ऋष्यादि मुनिसत्तम ।
तेषां सामान्यतो विद्यात् ऋषिरादित्य एव च ॥४६॥
गायत्रमेव छन्द: स्यात् सदाविष्णुश्?च दैवतम् ।
बीजानां बीजवर्णं च छन्दो दैवतमेव च ॥४७॥
मुनिं चाजानतार्चायां सा (चेत्?) कृताप्यकृता भवेत् ।
तस्मात् क्रमेण विज्ञाय विद्यादीन् साधकोत्तम: ॥४८॥
यथोक्तमर्चयेन्नित्यं लब्धविद्य: शुचिर्मुने ।
अन्यथार्चति यो मोहादघ(-द्धन?)नाशं कुलक्षयम् ॥४९॥
कुरुते नृपनाशं च नात्र कार्या विचारणा ।
अत:क्लेशेन विज्ञाय मन्त्रादीनर्चयेद्बुध: ॥५०॥
विद्यानामतिगुह्यानां सर्वव्रतविवृद्धये ।
अत:परं प्रवक्ष्यामि सूक्तस्य पुरुषस्य च ॥५१॥
अनुष्टुबस्य सूक्तस्य त्रिष्टुबन्तस्य(?)देवता ।
छन्दो मुन्यादि संक्षेपाच्छृणु नारद सत्तम ॥५२॥
पुरुषो यो जगद्बीजं ऋषिर्नारायण: स्मृत: ।
उक्तं हि समुदायस्य प्रत्यृचं श्रृणु नारद ॥५३॥
प्रथमस्य मुनिर्वासुदेवो उष्णिक् छन्द उच्यते ।
परमात्मामरो वर्णं शुक्लमित्यभिधीयते ॥५४॥
संकर्षणो मुनिश्छन्दोऽनुष्टुप् देवोऽस्य मत्स्यक: ।
द्वितीयस्य मुनिश्रेष्ठ वर्णो धूम्र उदाहृत: ॥५५॥
तृतीयो देवीगायत्रं छन्दो वर्ण:स्मृतोरुण: ।
प्रद्युम्न ऋषिरित्याहु: देवता कूर्म उच्यते ॥५६॥
अतिरुद्धस्तुरीयस्य मुनिश्छन्दो विराडिति ।
देवतास्य तु वाराहो नीलो वर्ण उदाहृत: ॥५७॥
पञ्चमस्य मुनिश्छन्द: उष्णिक् केशव उच्यते ।
देवता नरसिंहस्तु वर्णो गोक्षीरसंनिभ: ॥५८॥
नारायणो ऋषिश्छन्दो निचृत्गायत्र उच्यते ।
देवता मान(-ध?)वो विद्यात् षष्ठस्यैव तु धूम्रक: ॥५९॥
सप्तमस्य मुनिर्वर्ण: माधवोऽस्?य सित:स्मृत: ।
रामं तद्दैवतं विद्यात् उष्णिक् छन्द उदाहृत: ॥६०॥
गोविन्दश्चाष्टमस्यैव ऋषिश्छन्दोष्णिगेव(?) च ।
दैवं दाशरथी रामो वर्ण: कालाग्निसंनिभ: ॥६१॥
नवमस्य मुनिर्विष्ण१: बलरामोऽस्य दैवतम् ।
गायत्रीछन्दसो(?)वर्ण: गोक्षीराकृतिरुच्यते ॥६२॥
मधुसूदनो मुनि:स्याद्देवीगायत्र उच्यते ।
दशमस्याधिदैवं तत् (तु?) कल्किरग्निनिभो भवेत् ॥६३॥
त्रिविक्रमो मुनिश्छन्दो विराडग्निनिभो भवेत् ।
दैवतं विश्वरूपोऽयं एकान्तं दशमस्य तु ॥६४॥
द्वादशस्य मुनिं विद्यात् वामनं वह्निसंनिभम् ।
विराट् छन्?दोऽमरो यज्ञमूर्तिस्तु परिपठ्यते ॥६५॥
त्रयोदशस्योष्णिक् छन्द: श्रीधरो मुनिरेव च ।
वैकुण्ठो दैवतं वर्ण: तप्तहाटकसंनिभ: ॥६६॥
चतुर्दशस्य गायत्री देवीपूर्वाञ्जनाकृति: ।
हृषीकेशो मुनिर्देवो महाविष्णुरिति स्मृत: ॥६७॥
पञ्चोत्तरदश्?ास्यैव पद्मनाभो मुनि: स्मृत: ।
वेदमूर्त्यधिदैवं तु उष्णिक्छन्दो सित: स्मृत: ॥६८॥
षोडशस्य ऋषिश्चैव दामोदर इति स्मृत: ।
हयग्रीवो महर्षिश्च *छन्दोऽग्निर्देवसंनिभ:*(?) ॥६९॥
एवं पुरुषसूक्तस्य ऋष्यादि परिकीर्तितम् ।
ऋचां ऋषिं च वर्णं च दैवतं छन्द एव च ॥७०॥
अज्ञानादर्चयेन्मोहात् सुकृतोऽप्यकृतो भवेत् ।
तस्मात्सर्वप्रयत्नेन ऋष्यादीन् ज्ञापयेत् क्रमात् ॥७१॥
अथर्वणस्य सूक्तस्य *सृष्ट्यादिप्रतिपादकम्* ।
नारायण ऋषिश्छन्दो देवीगायत्रमेव च ॥७२॥
परमात्मामरोवर्ण: शुक्ल इत्यभिधीयते ।
येषामनुक्तमन्त्रेऽस्मिन् ऋष्यादि मुनिसत्तम ॥७३॥
तेषां सामान्यतो विद्यात् ऋषिर्नारायण: स्मृत: ।
गायत्रमेव छन्द: स्यात् परमात्माधिदैवतम् ॥७४॥
पीतो वर्ण ऋचां चैवमेतद्गुह्यं मयोदितम् ।
ऋचामेवमुनक्तानां ऋष्यादि परिकीर्तितम् ॥७५॥
संक्षेपात् कथितं गुह्यं साधकानां हिताय वै ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [मन्त्राणां ऋषिछन्द-
देवतादिकथनं नाम] त्रयोदशोऽध्याय:॥

N/A

References : N/A
Last Updated : January 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP