हिंदी सूची|भारतीय शास्त्रे|तंत्र शास्त्र|कालीतंत्र| ककारादि काली शतनाम स्तोत्रम् कालीतंत्र महाकाली काली पूजा बलिदान काली मंत्र एवं ध्यान गुप्त काली मंत्र साधना विधि अर्घ्य स्थापन पूजन यंत्र भैरव पूजन कालविनाशिनी काली काली के रूप भद्रकाली के फलदायी मंत्र महाकाली के ऐश्वर्यदायी मंत्र आवरण पूजा भैरव-पूजन भैरवी-पूजन श्मशानकाली साधना अन्य मंत्र दक्षिणकालिका कवचम् काली कीलकम् श्री जगन्मंगल कवचम् कालीक्रम स्तवम् अथ अर्गलम् काली स्तवः महाकौतूहल दक्षिणकाली ह्रदय स्तोत्रम् कालीकर्पूर स्तोत्रम् कालिका हृदय स्तोत्रम् कालिका सहस्त्रनाम स्तोत्रम् काली सहस्त्राक्षरी काली बीज सहस्त्राक्षरी काली अष्टोत्तरशतनाम स्तोत्रम् काली के १०८ नाम काली शतनाम स्तोत्रम् काली क्षमापराध स्तोत्रम् ककारादि काली शतनाम स्तोत्रम् गुरु-पूजा विधि महाकाली मंत्र वर्णन मनोपूरक रहस्य पुरश्चरण विधि आदि-अंत का रहस्य मातृका ध्यान विधि कालीतंत्र - ककारादि काली शतनाम स्तोत्रम् तंत्रशास्त्रातील अतिउच्च तंत्र म्हणून काली तंत्राला अतिशय महत्व आहे. Tags : kalishastratantraकालीतंत्रशास्त्रहिन्दी ककारादि काली शतनाम स्तोत्रम् Translation - भाषांतर ककारादि काली शतनाम स्तोत्रम् यह स्तोत्र विलक्षण प्रभाव वाला है । यदि मनुष्य काली प्रतिमा या विग्रह के समक्ष अथवा काली का ध्यान कर पूजाकाल में इसका पाठ करे तो मंत्र सिद्धि होती है । वह धनवान, बियावान, कीर्तिवान तथा पुत्र-पौत्रों वाला होता है ।अमावस तिथि को मंगलवार हो तब रात्रिकाल को महाकाली की पूजा कर इस सहस्रनाम का पाठ करने से काली का साक्षात होता है । यदि सामान्य रूप से नियमित पाठ किया जाए तब भी पाठकर्ता को रोग, रिपु, वन्य जीव आदि का भय नहीं रहता ।श्रृणु देवि ! जगद्वन्द्ये स्तोत्रमेतदमुत्तमम् ।पठनाच्छ्रवणादस्य सर्वसिद्धीश्वरो भवेत् ॥असौभाग्य प्रशमनं सुखसम्पद्विवर्धनम् ।अकाल मृत्युहरणं सर्वापद् निवारणम् ॥श्रीमदाद्या कालिकायाः सुखसान्निध्य कारणम् ।स्तवस्यास्य प्रसीदेन त्रिपुरारिरहं प्रिये ॥स्तोत्रस्याय ऋषिर्देवि ! सदाशिव उदाहृतः ।छन्दो ऽनुष्टुप्देवताद्या कालिका परिकीर्तिता ।धर्मकामार्थ मोक्षेषु विनियोगः प्रकीर्तितः ॥अथ स्तोत्रम् ह्नीं काली श्रीं कराली च क्रीं कल्याणी कलावती ।कमला कलिदर्पघ्नी कपर्दीश कृपान्विता ॥कालिका कालमाता च कालानल समद्युतिः ।कपर्दिनी करालास्या करुणामृत सागरा ॥कृपामयी कृपाधारा कृपापारा कृपागमा ।कृशानुः कपिला कृष्णा कृष्णानन्दविवर्द्धिनी ॥कालरात्रिः कामरूपा कामपाश विमोचिनी ।कादम्बिनी कलाधरा कलिकल्मषनाशिनी ॥कुमारी पूजन प्रीता कुमारी पूजकालया ।कुमारीभोजनानन्दा कुमारीरूपधारिणी ॥कदम्बवनसञ्चारा कदम्बवनवासिनी ।कदम्बपुष्पसन्तोषा कदम्बपुष्पमालिनी ॥किशोरी कलकण्ठा च कलनादनिनादिनी ।कादम्बरीपानरता तथा कादम्बरीप्रिया ॥कमलासनसन्तुष्टा कंकालमाल्यधारिणी ।कपालपात्रनिरता कमलासनवासिनी ॥कमलालयम स्थिता कमलामोदमोदिनी ।कलहंसगतिः क्लैव्यनाशिनी कामरूपिणी ॥कामरूप कृतावासा कामपीठ विलासिनी ।कमनीया कल्पलता कमनीय विभूषणा ॥कमनीयगुणाराध्या कोमलाङ्गी कृशोदरी ।कारणामृत सन्तोषा कारणानन्दसिद्धिदा ॥कारणानन्दजापेष्टा सकारणार्चनहर्षिता ।कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥कस्तूरीसौरभा मोदा कस्तूरी तिलकोज्ज्वला ।कस्तूरीपूजनरता कस्तूरीपूजनप्रिया ॥कस्तूरीदाहजननी कस्तूरीमृगतोषिणी ।कस्तूरीभोजनप्रीता कर्पूरामोदमोदिता ॥कर्पूरमालाभरणा कर्पूरचंदनोक्षिता ।कर्पूरकारणाह्यादा कर्पूरामृतपायिनी ॥कर्पूरसागरस्नातां कर्पूरसागरालया ।कूर्चबीजजपप्रीता कूर्चजापपरायणा ॥कुलीना कौलिकाराध्या कौलिकप्रियकारिणी ।कुलाचारा कौतुकिनी कुलमार्ग प्रदर्शिनी ॥काशीश्वरी कष्टहर्त्री काशीशवरदायिनी ।काशीश्वरी कृतामोदा काशीवर मनोरमा ॥कलमञ्जीरचरणा क्वणत्काञ्चीविभूषणा ।काञ्चनाद्रिकृतागारा काञ्चनाचल कौमुदी ॥कामबीज जपानन्दा कामबीजस्वरूपिणी ।कुमतिघ्नी कुलीनार्तिनाशिनी कुल कामिनी ॥क्रीं ह्नीं श्रीं मंत्रवर्णेन कालकण्टकघातिनी ।इत्याद्याकालिकादेव्याः शतनाम प्रकीर्तितम् ॥ककारकूटघटितम् कालीरूप स्वरूपकम् ।पूजाकाले पठेद्यस्तु कालिकाकृतमानसः ॥मंत्रसिद्धिर्भवेदषु तस्य काली प्रसीदति ।बुद्धि विद्या च लभते गुरोरादेशमात्रतः ॥धनवान् कीर्तिमान् भूयाद्दानशीलो दयान्वितः ।पुत्रपौत्र सुखैश्वर्यमोदते साधको भुविः ॥भौमावास्या निशाभागेम पञ्चक समन्वितः ।पूजयित्वा महाकालीमाद्यां त्रिभुवनेश्वरीम् ॥पठित्वा शतनामानि साक्षात्कालीमयो भवेत् ।नासाध्य विद्यते तस्य त्रिषु लोकेषु किञ्चन ॥विद्यायां वाक्पतिः साक्षात् धने धनपतिर्भवेतु ।समुद्र इव गाम्भीर्ये बले च पवनोपमः ॥तिग्मांशुरिव दुष्प्रेक्ष्यः शशिवच्छुभदर्शनः ।रूपे मूर्तिधरः कामी योषिता हृदयङ्गमः ॥सर्वत्र जयमाप्नोति स्तवस्यास्यः प्रसादतः ।यं यं कामं पुरस्कृत्य स्तोत्रमेतदुदीरयेत् ॥तं तं काममवाप्नोति श्रीमदाद्याप्रसादतः ।रणे राजकुले द्यूते विवादे प्राणसंकटे ॥दस्युग्रस्ते ग्रामराहे सिंहव्याघ्रावृते तथा ।अरण्ये प्रान्तरे दुर्गे ग्रहराज भयेऽपि वा ॥ज्वरदाहे चिरव्याधौ महारोगादि संकुले ।बालग्रहादि रोगे च तथा दुःस्वप्नदर्शने ॥दुस्तरे सलिले वापि पोते वातविपद्गते ।विचिन्त्य परमां मायामाद्यां कालीं परात्पराम् ॥यः पठेच्छतनामानि दृढभक्ति समन्वितः ।सर्वापद्भयो मुच्येत देवि सत्यं न संशयः ॥न पापेभ्यो भयं तस्य न रोगोभ्यो भयं क्वचित् ।सर्वत्र विजयस्तस्य न कुत्रापि पराभवः ॥तस्य दर्शनमात्रेण पलायन्ते विपद्गणाः ।स वक्ता सर्वशास्त्राणां स भोक्ता सर्वसम्पदाम् ॥स कर्ता जाति धर्माणां ज्ञातीनां प्रभुरेव सः ।वाणी तस्य वसेद्वक्त्रे कमला निश्चला गृहे ॥तन्नाम्ना मानवाः सर्वे प्रणमन्ति ससम्भ्रमा ।दृष्ट्या तस्य तृणायन्ते ह्यणिमाद्यष्टसिद्धयः ॥आद्याकाली स्वरूपाख्यं शतनाम प्रकीर्तितम् ।अष्टोत्तरशतावृत्या पुरश्चर्यस्य गीयते ॥पुरस्क्रियान्वितं स्तोत्रं सर्वाभीष्ट फलप्रदम् ।शतनामस्तुतिमिमामाद्याकाली स्वरूपिणीम् ॥पठेद्वा पाठयेद्वापि श्रृणुयाच्छ्रावयेदपि ।सर्वपात विनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥ N/A References : N/A Last Updated : December 28, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP