हिंदी सूची|भारतीय शास्त्रे|तंत्र शास्त्र|कालीतंत्र|
ककारादि काली शतनाम स्तोत्रम्

कालीतंत्र - ककारादि काली शतनाम स्तोत्रम्

तंत्रशास्त्रातील अतिउच्च तंत्र म्हणून काली तंत्राला अतिशय महत्व आहे.


ककारादि काली शतनाम स्तोत्रम्

यह स्तोत्र विलक्षण प्रभाव वाला है । यदि मनुष्य काली प्रतिमा या विग्रह के समक्ष अथवा काली का ध्यान कर पूजाकाल में इसका पाठ करे तो मंत्र सिद्धि होती है । वह धनवान, बियावान, कीर्तिवान तथा पुत्र-पौत्रों वाला होता है ।
अमावस तिथि को मंगलवार हो तब रात्रिकाल को महाकाली की पूजा कर इस सहस्रनाम का पाठ करने से काली का साक्षात होता है । यदि सामान्य रूप से नियमित पाठ किया जाए तब भी पाठकर्ता को रोग, रिपु, वन्य जीव आदि का भय नहीं रहता ।

श्रृणु देवि ! जगद्वन्द्ये स्तोत्रमेतदमुत्तमम् ।
पठनाच्छ्रवणादस्य सर्वसिद्धीश्वरो भवेत् ॥
असौभाग्य प्रशमनं सुखसम्पद्विवर्धनम् ।
अकाल मृत्युहरणं सर्वापद् निवारणम् ॥
श्रीमदाद्या कालिकायाः सुखसान्निध्य कारणम् ।
स्तवस्यास्य प्रसीदेन त्रिपुरारिरहं प्रिये ॥
स्तोत्रस्याय ऋषिर्देवि ! सदाशिव उदाहृतः ।
छन्दो ऽनुष्टुप्देवताद्या कालिका परिकीर्तिता ।
धर्मकामार्थ मोक्षेषु विनियोगः प्रकीर्तितः ॥

अथ स्तोत्रम्

ह्नीं काली श्रीं कराली च क्रीं कल्याणी कलावती ।
कमला कलिदर्पघ्नी कपर्दीश कृपान्विता ॥
कालिका कालमाता च कालानल समद्युतिः ।
कपर्दिनी करालास्या करुणामृत सागरा ॥
कृपामयी कृपाधारा कृपापारा कृपागमा ।
कृशानुः कपिला कृष्णा कृष्णानन्दविवर्द्धिनी ॥
कालरात्रिः कामरूपा कामपाश विमोचिनी ।
कादम्बिनी कलाधरा कलिकल्मषनाशिनी ॥
कुमारी पूजन प्रीता कुमारी पूजकालया ।
कुमारीभोजनानन्दा कुमारीरूपधारिणी ॥
कदम्बवनसञ्चारा कदम्बवनवासिनी ।
कदम्बपुष्पसन्तोषा कदम्बपुष्पमालिनी ॥
किशोरी कलकण्ठा च कलनादनिनादिनी ।
कादम्बरीपानरता तथा कादम्बरीप्रिया ॥
कमलासनसन्तुष्टा कंकालमाल्यधारिणी ।
कपालपात्रनिरता कमलासनवासिनी ॥
कमलालयम स्थिता कमलामोदमोदिनी ।
कलहंसगतिः क्लैव्यनाशिनी कामरूपिणी ॥
कामरूप कृतावासा कामपीठ विलासिनी ।
कमनीया कल्पलता कमनीय विभूषणा ॥
कमनीयगुणाराध्या कोमलाङ्गी कृशोदरी ।
कारणामृत सन्तोषा कारणानन्दसिद्धिदा ॥
कारणानन्दजापेष्टा सकारणार्चनहर्षिता ।
कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥
कस्तूरीसौरभा मोदा कस्तूरी तिलकोज्ज्वला ।
कस्तूरीपूजनरता कस्तूरीपूजनप्रिया ॥
कस्तूरीदाहजननी कस्तूरीमृगतोषिणी ।
कस्तूरीभोजनप्रीता कर्पूरामोदमोदिता ॥
कर्पूरमालाभरणा कर्पूरचंदनोक्षिता ।
कर्पूरकारणाह्यादा कर्पूरामृतपायिनी ॥
कर्पूरसागरस्नातां कर्पूरसागरालया ।
कूर्चबीजजपप्रीता कूर्चजापपरायणा ॥
कुलीना कौलिकाराध्या कौलिकप्रियकारिणी ।
कुलाचारा कौतुकिनी कुलमार्ग प्रदर्शिनी ॥
काशीश्वरी कष्टहर्त्री काशीशवरदायिनी ।
काशीश्वरी कृतामोदा काशीवर मनोरमा ॥
कलमञ्जीरचरणा क्वणत्काञ्चीविभूषणा ।
काञ्चनाद्रिकृतागारा काञ्चनाचल कौमुदी ॥
कामबीज जपानन्दा कामबीजस्वरूपिणी ।
कुमतिघ्नी कुलीनार्तिनाशिनी कुल कामिनी ॥
क्रीं ह्नीं श्रीं मंत्रवर्णेन कालकण्टकघातिनी ।
इत्याद्याकालिकादेव्याः शतनाम प्रकीर्तितम् ॥
ककारकूटघटितम् कालीरूप स्वरूपकम् ।
पूजाकाले पठेद्यस्तु कालिकाकृतमानसः ॥
मंत्रसिद्धिर्भवेदषु तस्य काली प्रसीदति ।
बुद्धि विद्या च लभते गुरोरादेशमात्रतः ॥
धनवान् कीर्तिमान् भूयाद्दानशीलो दयान्वितः ।
पुत्रपौत्र सुखैश्वर्यमोदते साधको भुविः ॥
भौमावास्या निशाभागेम पञ्चक समन्वितः ।
पूजयित्वा महाकालीमाद्यां त्रिभुवनेश्वरीम् ॥
पठित्वा शतनामानि साक्षात्कालीमयो भवेत् ।
नासाध्य विद्यते तस्य त्रिषु लोकेषु किञ्चन ॥
विद्यायां वाक्पतिः साक्षात् धने धनपतिर्भवेतु ।
समुद्र इव गाम्भीर्ये बले च पवनोपमः ॥
तिग्मांशुरिव दुष्प्रेक्ष्यः शशिवच्छुभदर्शनः ।
रूपे मूर्तिधरः कामी योषिता हृदयङ्गमः ॥
सर्वत्र जयमाप्नोति स्तवस्यास्यः प्रसादतः ।
यं यं कामं पुरस्कृत्य स्तोत्रमेतदुदीरयेत् ॥
तं तं काममवाप्नोति श्रीमदाद्याप्रसादतः ।
रणे राजकुले द्यूते विवादे प्राणसंकटे ॥
दस्युग्रस्ते ग्रामराहे सिंहव्याघ्रावृते तथा ।
अरण्ये प्रान्तरे दुर्गे ग्रहराज भयेऽपि वा ॥
ज्वरदाहे चिरव्याधौ महारोगादि संकुले ।
बालग्रहादि रोगे च तथा दुःस्वप्नदर्शने ॥
दुस्तरे सलिले वापि पोते वातविपद्‌गते ।
विचिन्त्य परमां मायामाद्यां कालीं परात्पराम् ॥
यः पठेच्छतनामानि दृढभक्ति समन्वितः ।
सर्वापद्भयो मुच्येत देवि सत्यं न संशयः ॥
न पापेभ्यो भयं तस्य न रोगोभ्यो भयं क्वचित् ।
सर्वत्र विजयस्तस्य न कुत्रापि पराभवः ॥
तस्य दर्शनमात्रेण पलायन्ते विपद्‌गणाः ।
स वक्ता सर्वशास्त्राणां स भोक्ता सर्वसम्पदाम् ॥
स कर्ता जाति धर्माणां ज्ञातीनां प्रभुरेव सः ।
वाणी तस्य वसेद्वक्त्रे कमला निश्चला गृहे ॥
तन्नाम्ना मानवाः सर्वे प्रणमन्ति ससम्भ्रमा ।
दृष्ट्‌या तस्य तृणायन्ते ह्यणिमाद्यष्टसिद्धयः ॥
आद्याकाली स्वरूपाख्यं शतनाम प्रकीर्तितम् ।
अष्टोत्तरशतावृत्या पुरश्चर्यस्य गीयते ॥
पुरस्क्रियान्वितं स्तोत्रं सर्वाभीष्ट फलप्रदम् ।
शतनामस्तुतिमिमामाद्याकाली स्वरूपिणीम् ॥
पठेद्वा पाठयेद्वापि श्रृणुयाच्छ्रावयेदपि ।
सर्वपात विनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥

N/A

References : N/A
Last Updated : December 28, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP