हिंदी सूची|भारतीय शास्त्रे|तंत्र शास्त्र|कालीतंत्र| अथ अर्गलम् कालीतंत्र महाकाली काली पूजा बलिदान काली मंत्र एवं ध्यान गुप्त काली मंत्र साधना विधि अर्घ्य स्थापन पूजन यंत्र भैरव पूजन कालविनाशिनी काली काली के रूप भद्रकाली के फलदायी मंत्र महाकाली के ऐश्वर्यदायी मंत्र आवरण पूजा भैरव-पूजन भैरवी-पूजन श्मशानकाली साधना अन्य मंत्र दक्षिणकालिका कवचम् काली कीलकम् श्री जगन्मंगल कवचम् कालीक्रम स्तवम् अथ अर्गलम् काली स्तवः महाकौतूहल दक्षिणकाली ह्रदय स्तोत्रम् कालीकर्पूर स्तोत्रम् कालिका हृदय स्तोत्रम् कालिका सहस्त्रनाम स्तोत्रम् काली सहस्त्राक्षरी काली बीज सहस्त्राक्षरी काली अष्टोत्तरशतनाम स्तोत्रम् काली के १०८ नाम काली शतनाम स्तोत्रम् काली क्षमापराध स्तोत्रम् ककारादि काली शतनाम स्तोत्रम् गुरु-पूजा विधि महाकाली मंत्र वर्णन मनोपूरक रहस्य पुरश्चरण विधि आदि-अंत का रहस्य मातृका ध्यान विधि कालीतंत्र - अथ अर्गलम् तंत्रशास्त्रातील अतिउच्च तंत्र म्हणून काली तंत्राला अतिशय महत्व आहे. Tags : kalishastratantraकालीतंत्रशास्त्रहिन्दी अथ अर्गलम् Translation - भाषांतर अथ अर्गलम् ॐ नमस्ते कालिके देवि आद्यबीजत्रय प्रिये ।वशमानय मे नित्यं सर्वेषां प्राणिनां सदा ॥कूर्च्चयुग्मं ललाटे च स्थातु मे शववाहिना ।सर्वसौभाग्यसिद्धिं च देहि दक्षिण कालिके ॥भुवनेश्वरि बीजयुग्मं भ्रू युगे मुण्डमालिनी ।कन्दर्परूपं मे देहि महाकालस्य गेहिनि ॥दक्षिणे कालिके नित्ये पितृकाननवासिनि ।नेत्रयुग्मं च मे देहि ज्योतिरालेपनं महत् ॥श्रवणे च पुनर्लज्जाबीजयुग्मं मनोहरम् ।महाश्रुतिधरत्वं च मे देहि मुक्त कुन्तले ॥ह्नीं ह्नीं बीजद्वयं देवि पातु नासापुटे मम ।देहि नानाविधि मह्यं सुगन्धिं त्वं दिगम्बरे ॥पुनस्त्रिबीजप्रथमं दन्तोष्ठ रसनादिकम् ।गद्यपद्यमयींवाजीं काव्यशास्त्राद्यलंकृताम् ॥अष्टादश पुराणानां स्मृतीनां घोरचण्डिके ।कविता सिद्धिलहरीं मम जिह्वां निवेशय ॥वह्निजाया महादेवि घण्टिकायां स्थिराभव ।देहि मे परमेशान बुद्धिसिद्धि रसात्मकम् ॥तुर्याक्षरी चित्स्वरूपा कालिका मंत्रसिद्धिदा ।सा च तिष्ठतु ह्रत्पद्मे हृदयानन्दरूपिणी ॥षडक्षरी महाकाली चण्डकाली शुचिस्मिता ।रक्तासिनी घोरदंष्ट्रा भुजयुग्मे सदाऽवतु ॥सप्ताक्षरी महाकाली महाकाल शवोद्धता ।स्तनयुग्मे सूर्यकर्णो नरमुण्ड सुकुन्तला ॥तिष्ठ स्वजठरे देवि अष्टाक्षरी शुभप्रदा ।पुत्रपौत्र कलत्रादि सुहृन्मित्राणि देहि मे ॥दशाक्षरी महाकाली महाकालप्रिया सदा ।नाभौ तिष्ठ्तु कल्याणी श्मशानालयवासिनी ॥चतुर्दशार्णवा या च जलकाली सुलोचना ।लिङ्गमध्ये च तिष्ठस्व रेतस्विनी ममाङ्गके ॥गुह्यमध्ये गुह्यकाली मम तिष्ठ कुलाङ्गने ।सर्वाङ्गे भद्रकाली च तिष्ठ मे परमात्मिके ॥कालि पादयुगे तिष्ठ मम सर्वमुखे शिवे ।कपालिनी चया शक्तिः खड्गमुण्डधरा शिवा ॥पाद द्वयांगुलिष्वङ्गे तिष्ठ स्वपापनाशिनि ।कुल्लादेवी मुक्तकेशी रोमकूपेषु वैष्णवी ॥तिष्ठतु उत्तमाङ्गे च क्रुरुकुल्ला महेश्वरी ।विरोधिनी विरोधे च मम तिष्ठतु शंकरी ॥विप्रचित्तै महेशानि मुण्डधारिणि तिष्ठ माम् ।मार्गे दुर्मार्गे गमने उग्रा तिष्ठतु सर्वदा ॥प्रभादिक्षु विदिक्षु माम दीप्तां दीप्तं करोतु माम् ।नीलाशक्तिश्च पातालेघना चाकाशमण्डले ॥पातु शक्तिर्वलाका मे भुवं मे भुवनेश्वरी ।मात्रा मम कुले पातु मुद्रा तिष्ठतु मन्दिरे ॥मिता मे योगिनी या च तथा मित्रकुलप्रदा ।सा मे तिष्ठतु देवेशि पृथिव्यां दैत्यदारिणी ॥ब्राह्नी ब्रह्मकुले तिष्ठ मम सर्वार्थदायिनी ।नारायणी विष्णुमाया मोक्षद्वारे च तिष्ठ मे ॥माहेश्वरी वृषारूढा काशिकापुर वासिनी ।शिवतां देहि चामुण्डे पुत्रपौत्रादि चानघे ॥कौमारी च कुमाराणां रक्षार्थ तिष्ठ मे सदा ।अपराजिता विश्वरूपा जये तिष्ठ स्वभाविनी ॥वाराही वेदरूपा च सामवेद परायणा ।नारसिंही नृसिंहस्य वक्षःस्थल निवासिनी ॥सा मे तिष्ठतु देवेशि पृथिव्यां दैत्यदारिणी ।सर्वेषां स्थावरादीनां जङ्गमानां सुरेश्वरी ॥स्वेदजोद्भिजण्डजानां नराणां च भयादिकम् ।विनाश्याप्यऽभिमतं च देहि दक्षिण कालिके ॥य इदं चार्गलं देवि यः पठेत्कालिकार्चने ।सर्वसिद्धिम वाप्नोति खेचरो जायते तु सः ॥ N/A References : N/A Last Updated : December 28, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP