Dictionaries | References

शोकः

   
Script: Devanagari

शोकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यचित् मृत्योः कारणात् जायमानम् दुःखम्।   Ex. राष्ट्रपितुः गान्धीमहोदयस्य मृत्योः कारणात् देशे सर्वत्र शोकः आसीत्।
ONTOLOGY:
मानसिक अवस्था (Mental State)अवस्था (State)संज्ञा (Noun)
 noun  कष्टात्मकः मनोभावः यः प्रियव्यक्तेः निधनाद् अनन्तरम् अनुभूयते।   Ex. रामस्य वनगमनाद् अनन्तरम् सकला अयोध्यानगरी शोकम् अन्वभवत्।
ONTOLOGY:
मानसिक अवस्था (Mental State)अवस्था (State)संज्ञा (Noun)
Wordnet:
kasغم
urdغم , دکھ , افسوس , رنج , صدمہ , ملال , , الم
   see : विलापः, पश्चात्तापः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP