Dictionaries | References
g

grieve

   
Script: Latin

grieve     

English WN - IndoWordNet | English  Any
verb  
Wordnet:
asmদুখ কৰা , দুখী হোৱা , দুঃখিত হোৱা , উদাস হোৱা
bdसान , जिंगा जा , दुखु जा , हाथास जा , हथास जा , गोसो बाय
hinसोचना , दुखी होना , सोंचना , अनमनाना , पीड़ित होना , दुखित होना , अरूरना , उदास होना , अनमनाना
kasپریشان گَژُھن , افسوٗس کَرُن , سونٛچُن , پَشتاوُن , پریٚشان گژھُن
kokचिंतप , दुख्खी जावप , खंती जावप , निरशेवप , निराश जावप , उदास जावप , खिन्न जावप
malവിരക്തനാകുക , ഉദാസീനനാകുക
nepसोच्नु , दुखी हुनु , पश्‍चाताप गर्नु , उदास हुनु
oriଚିନ୍ତା କରିବା , ଭାବିବା , ଦୁଃଖିତ ହେବା , ପୀଡିତ ହେବା , ଉଦାସ ହେବା
panਸੋਚਣਾ , ਦੁਖੀ ਹੋਣਾ , ਸੋਚਣਾ , ਉਦਾਸ ਹੋਣਾ , ਮਾਯੂਸ ਹੋਣਾ
sanदु , शुच् , खिद् , पीडय , बाध् , क्लिश् , व्यथय , उपतप् , संतप् , सन्तप् , परितप् , आयस् , उद्विज् , दुःखय
telఆలోచించుట , దుఃఖించుట
urdسوچنا , دکھی ہونا , ملال کرنا , غم کرنا , غمگین ہونا , افسردہ ہونا , مایوس ہونا , ناامید ہونا

grieve     

शोक करणे

grieve     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Grieve,v. t.दु 5 P, पीड् 10, बाध् 1 A, क्लिश् 9 P, व्यथ् c. (व्यथयति), उप-सं-परि- -तप् c., आयस् c., उद्विज् c., दुःखयति (D.), शुच् c., खिद् c, ‘it g. s me to see you in this condition’ एतदवस्थं त्वां वीक्ष्य दुःखितोस्मि. -v. i.शुच् 1 P, व्यथ् 1 A, दुर्मनायते (D.), उत्तम् 4 P, उत्कंठ् 1 A, पीड्-खिद् क्लिश्-दु-तप् -pass., दुःखायते (D.), उद्विज् 6 A, उत्सुक-उत्क-a.भू.
ROOTS:
दुपीड्बाध्क्लिश्व्यथ्व्यथयतिउपसंपरितप्आयस्उद्विज्दुखयतिशुच्खिद्एतदवस्थंत्वांवीक्ष्यदुखितोस्मिशुच्व्यथ्दुर्मनायतेउत्तम्उत्कंठ्पीड्खिद्क्लिश्दुतप्दुखायतेउद्विज्उत्सुकउत्कभू
-ance,s.दुःखं, क्लेशः, कष्टं, बाधा, पीडा, पीडाहेतुः, दुःखमूलं-बीजं-कारणं.
ROOTS:
दुखंक्लेशकष्टंबाधापीडापीडाहेतुदुखमूलंबीजंकारणं
-ed,a. दुःखित, दून, पीडित, व्यथित, संतप्त, शोकार्त, दुःखाकुल, शोकातुर, खेदित, क्लिष्ट, उद्विग्न, आतुर, आर्त, कष्टापन्न, उत्सुक, उत्क.
ROOTS:
दुखितदूनपीडितव्यथितसंतप्तशोकार्तदुखाकुलशोकातुरखेदितक्लिष्टउद्विग्नआतुरआर्तकष्टापन्नउत्सुकउत्क
-ingly,adv.सशोकं, सोद्वेगं, सदुःखं.
ROOTS:
सशोकंसोद्वेगंसदुखं
-ous,a.दुःखकर-व्यथाकर-कष्टकर (रीf.), पीडावह, क्लेशप्रद, पीडाजनक, शोच्य, शोच- -नीय, दुस् pr.
ROOTS:
दुखकरव्यथाकरकष्टकररीपीडावहक्लेशप्रदपीडाजनकशोच्यशोचनीयदुस्
2घोर, उग्र, दारुण, महत्, [Page191] गुरु.
ROOTS:
घोरउग्रदारुणमहत्गुरु
-ously,adv.घोरं, दारुणं, सशोकं; ‘g. hurt’ बलवत् पीडित, घोरक्षत, &c.
ROOTS:
घोरंदारुणंसशोकंबलवत्पीडितघोरक्षत
-Grief,s.शोकः, दुःखं, शुच्f.,क्लेशः, खेदः, सं-परि-तापः, व्यथा, मन्युः, पीडा, अ- -आर्तिf.,उद्वेगः, आधिः, वेदना, मनस्तापः, चित्तव्यथा, औत्सुक्यं, उत्कंठा.
ROOTS:
शोकदुखंशुच्क्लेशखेदसंपरितापव्यथामन्युपीडाआर्तिउद्वेगआधिवेदनामनस्तापचित्तव्यथाऔत्सुक्यंउत्कंठा

grieve     

A Dictionary: English and Sanskrit | English  Sanskrit

To GRIEVE , v. a.दुःख् (c. 10. दुःखयति -यितुं), शुच् (c. 10. शोचयति-यितुं), पीड् (c. 10. पीडयति -यितुं), आपीड्, उपपीड्, अभिपीड्, परि-पीड्, व्यथ् (c. 10. व्यथयति -यितुं), क्लिश् (c. 9. क्लिश्नाति, क्लेशितुं,क्लेष्टुं), संक्लिश्, खिद् (c. 10. खेदयति -यितुं), तप् (c. 10. तापयति -यितुं), परितप्, सन्तप्, अनुतप्, अभितप्, उपतप्, उद्विज् (c. 10. -वेजयति-यितुं), आयस् (c. 10. -यासयति -यितुं), दु (c. 5. दुनोति, दोतुं), विदु,शोकं दा or जन् (c. 10. जनयति -यितुं), क्लेशं कृ, व्यथां कृ, मनोदुःखं कृ.
ROOTS:
दुख्दुखयतियितुंशुच्शोचयतिपीड्पीडयतिआपीड्उपपीड्अभिपीड्परिव्यथ्व्यथयतिक्लिश्क्लिश्नातिक्लेशितुंक्लेष्टुंसंक्लिश्खिद्खेदयतितप्तापयतिपरितप्सन्तप्अनुतप्अभितप्उपतप्उद्विज्वेजयतिआयस्यासयतिदुदुनोतिदोतुंविदुशोकंदाजन्जनयतिक्लेशंकृव्यथांमनोदुखं

To GRIEVE , v. n.शुच् (c. 1. शोचति -चितुं), अनुशुच्, परिशुच्, अनुप्रशुच्,शोकार्त्तीभू, खिद (c. 4. खिद्यते, खेत्तुं), परिखिद्, दुःख (nom. दुःखायतेor दुःखीयते), तप् in pass. (तप्यते), परितप्, सन्तप्, अनुतप्, अभितप्,उपतप्, उद्विज् (c. 6. -विजते -जितुं), व्यथ् (c. 1. व्यथते -थितुं), प्रव्यथ्,सम्प्रव्यथ्, क्लिश् (c. 4. क्लिश्यते -ति, क्लेशितुं), परिक्लिश्, संक्लिश्, दु (c. 5. दुनोति, c. 4. दूयते, दोतुं), विदु, दुर्मनस् (nom. दुर्मनायते), उन्मनस्, कृच्छ्र (nom. कृच्छ्रायते), मन्तु (nom. मन्तूयते), शोचनं कृ;
‘to grieve for,’ अनुशुच्.
ROOTS:
शुच्शोचतिचितुंअनुशुच्परिशुच्अनुप्रशुच्शोकार्त्तीभूखिदखिद्यतेखेत्तुंपरिखिद्दुखदुखायतेदुखीयतेतप्(तप्यते)परितप्सन्तप्अनुतप्अभितप्उपतप्उद्विज्विजतेजितुंव्यथ्व्यथतेथितुंप्रव्यथ्सम्प्रव्यथ्क्लिश्क्लिश्यतेतिक्लेशितुंपरिक्लिश्संक्लिश्दुदुनोतिदूयतेदोतुंविदुदुर्मनस्दुर्मनायतेउन्मनस्कृच्छ्रकृच्छ्रायतेमन्तुमन्तूयतेशोचनंकृ

Related Words

grieve   क्रद्   पस्तावणें   हुरहुरणें   खेदविणें   संतापविणें   शोचयत्   अनुशोचन   दुखविणें   दुखाविणें   शोचित   चटपटणें   क्लद   तळमळणें   तुरंबणें   उपरञ्ज्   sadden   कृपाय   क्रद   शोचितव्य   झुरमुरणें   कटकटणें   कुढणें   शोचणें   शुचित   शोचन   bewail   अनुशी   उपार्   कण्ठ्   क्लन्द्   शोच्य   sorrow   not-   कृप्   चकचकणें   अनुतप्   अनुशुच्   harrow   कुडणें   विषद्   शुच्   but   खेद   कद्   mourn   उद्विज्   sad   क्रन्द्   परिभू   दह्   कद   कृपण   बाध्   कठ   मुक्ताफलकेतु   प्रसेनजित्   शुक्र   कुबेर   दुर्योधन   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP