Dictionaries | References

विलापः

   
Script: Devanagari

विलापः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  क्रन्दनात् उत्पन्नः शब्दः।   Ex. तस्य विलापः सुदूरं श्रूयते।
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯀꯞꯄꯒꯤ꯭ꯈꯣꯟꯖꯦꯜ
panਰੋਣ ਦੀ ਅਵਾਜ਼
urdرولائی , رونا , روآئی
 noun  रुदित्वा दुःखप्रकटनस्य क्रिया।   Ex. रामस्य वनगमनस्य वार्तां श्रुत्वा अयोध्यावासिनः विलापं कृतवन्तः।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : आक्रन्दनम्, शोकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP