दुःखवेदनादिभिः कृतस्य विलपनस्य क्रिया।
Ex. तस्य आक्रोशं श्रुत्वा विपदम् आशङ्कते मे मनः।
ONTOLOGY:
संप्रेषण (Communication) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
urdکراہ , چیخ پکار , چلاہٹ , فریاد पीडितस्य पीड्यमानस्य वा न्यूनसत्त्वस्य निर्दोषस्य पुरुषस्य मानसः क्लेशः।
Ex. निर्दोष प्रजायाः आक्रोशः दुराचारिणः राज्ञः विनाशकारणम् अभवत्।
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)