Dictionaries | References

आक्रोशः

   
Script: Devanagari

आक्रोशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दुःखवेदनादिभिः कृतस्य विलपनस्य क्रिया।   Ex. तस्य आक्रोशं श्रुत्वा विपदम् आशङ्कते मे मनः।
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  पीडितस्य पीड्यमानस्य वा न्यूनसत्त्वस्य निर्दोषस्य पुरुषस्य मानसः क्लेशः।   Ex. निर्दोष प्रजायाः आक्रोशः दुराचारिणः राज्ञः विनाशकारणम् अभवत्।
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
   see : आक्रोशनम्, उत्क्रोशः, विलापः, निन्दा, क्रोशः, आक्रन्दनम्, विलापः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP