Dictionaries | References

प्रापय

   
Script: Devanagari

प्रापय

A Sanskrit English Dictionary | Sanskrit  English |   | 
प्रापय   Nom.°यति (artificially formed fr.प्रिय) = प्रियम् आ-चष्टे, [Pat.] (cf.प्रा-प्, Caus.)

प्रापय

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  अनुक्रमेण किञ्चनपदस्थानादिपर्यन्तं अपरिस्पन्दः समायानप्रेरणानुकूलः व्यापारः।   Ex. शिक्षणं दत्त्वा मम पितरौ माम् इतःपर्यन्तं प्रापयत्।
HYPERNYMY:
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)
 verb  पुरुषकर्मकः एकस्थानतः अन्यस्थानसंयोगप्रेरणानुकूलः व्यापारः।   Ex. मार्गात् भ्रष्टं बालकं अहं गृहं प्रापयत्।
HYPERNYMY:
ONTOLOGY:
कार्यसूचक (Act)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
Wordnet:
mniꯊꯤꯟꯕꯤꯕ
 verb  कस्यचन पुरुषस्य एकस्थानवियोगपूर्वकान्यस्थानसंयोगाय प्रेरणानुकूलः व्यापारः।   Ex. आदौ अहं पितामहं गृहं प्रापयिष्यामि ततः प्रत्यागच्छामि।
HYPERNYMY:
ONTOLOGY:
परिवर्तनसूचक (Change)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP