अनुक्रमेण किञ्चनपदस्थानादिपर्यन्तं अपरिस्पन्दः समायानप्रेरणानुकूलः व्यापारः।
Ex. शिक्षणं दत्त्वा मम पितरौ माम् इतःपर्यन्तं प्रापयत्।
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb)
पुरुषकर्मकः एकस्थानतः अन्यस्थानसंयोगप्रेरणानुकूलः व्यापारः।
Ex. मार्गात् भ्रष्टं बालकं अहं गृहं प्रापयत्।
ONTOLOGY:
कार्यसूचक (Act) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
कस्यचन पुरुषस्य एकस्थानवियोगपूर्वकान्यस्थानसंयोगाय प्रेरणानुकूलः व्यापारः।
Ex. आदौ अहं पितामहं गृहं प्रापयिष्यामि ततः प्रत्यागच्छामि।
ONTOLOGY:
परिवर्तनसूचक (Change) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)