मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
आशानुरूपफलदं चरणारविन्द- ...

धर्मशास्तृस्तुतिदशकम् - आशानुरूपफलदं चरणारविन्द- ...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


आशानुरूपफलदं चरणारविन्द-
भाजामपारकरुणार्णवपूर्णचन्द्रम् ।
नाशाय सर्वविपदामपि नौमि नित्यं
ईशानकेशवभुवं भुवनैकनाथम् ॥१॥

पिञ्छावलीवलयिताकलितप्रसून-
संजातकान्तिभरभासुर के शभारम् ।
शिञ्जानमञ्जुमणिभूषितरञ्जिताङ्गं
चन्द्रावतंसहरिनन्दनमाश्रयामि ॥२॥

आलोलनीलललितालकहाररम्यं
आकम्रनासमरुणाधरमायताक्षम् ।
आलम्बनं त्रिजगतां प्रमथाधिनाथं
आनम्रलोकहरिनन्दनमाश्रयामि ॥३॥

कर्णावलम्बिमणिकुण्डलभासमान-
गण्डस्थलं समुदिताननपुण्डरीकम् ।
अर्णोजनाभहरयोरिव मूर्तिमन्तं
पुण्यातिरेकमिव भूतपतिं नमामि ॥४॥

उद्दण्डचारुभुजदण्डयुगाग्रसंस्थ-
कोदण्डबाणमहितान्तमदान्तवीर्यम् ।
उद्यत्प्रभापटलदीप्रमदभ्रसारं
नित्यं प्रभापतिमहं प्रणतो भवामि ॥५॥

मालेयपङ्कसमलङ्कृतभासमान-
दोरन्तरालतरलामलहारजालम् ।
नीलातिनिर्मलदुकूलधरं मुकुन्द-
कालान्तकप्रतिनिधिं प्रणतोऽस्मि नित्यम् ॥६॥

यत्पादपङ्कजयुगं मुनयोऽप्यजस्रं
भक्त्या भजन्ति भवरोगनिवारणाय ।
पुत्रं पुरान्तकमुरान्तकयोरुदारं
नित्यं नमाम्यहममित्रकुलान्तकं तम् ॥७॥

कान्तं कलायकुसुमद्युति लोभनीय-
कान्तिप्रवाहविलसत् कमनीयरूपम् ।
कान्तातनूजसहितं निखिलामयौघ
शन्तिप्रदं प्रमथनाथमहं नमामि ॥८॥

भूतेश भूरिकरुणामृतपूरपूर्ण-
वारान्निधे वरद भक्तजनैकबन्धो ।
पायात् भवान् प्रणतमेनमपारगघोर-
संसारभीतमिह मामखिलामयेभ्यः ॥९॥

हे भूतनाथ भगवन् भवदीयचारु-
पादाम्बुजे भवतु भक्तिरचञ्चला मे ।
नाथाय सर्वजगतां भजतां भवाब्धि-
पोताय नित्यमखिलाङ्गभुवे नमस्ते ॥१०॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP