मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
गुरुतीर्थपयोब्धिपारा कामा...

श्रीमद्राघवेन्द्रस्तोत्रम् - गुरुतीर्थपयोब्धिपारा कामा...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


गुरुतीर्थपयोब्धिपारा कामारिमाक्षविषमाक्षशिरःस्पृशन्ती ।
पूर्वोत्तरामिततरङ्गशरत्सुहंसा देवालिसेवितपराङ्घ्रिपयोजलग्ना ॥१॥
जीवेशभेद गुणपूर्ति जगत्सुसत्त्वनीचोच्चभावमुख नक्रगणैस्समेता ।
दुर्वाद्यजापतिकिलैर्गुरुराघवेन्द्रवाग्देवता सरिदमुं विमलीकरोतु ॥२॥
श्रीराघवेन्द्रस्सकलप्रदाता स्वपादकञ्जद्वयभक्तिमद्भ्यः ।
अघाद्रिसंभेदनदृष्टिवज्रः क्षमासुरेन्द्रोऽवतु मां सदाऽयम् ॥३॥
श्रीराघवेन्द्रो हरिपादकञ्जनिषेवणाल्लब्धसमस्तसंपत् ।
देवस्वभावो दिविजद्रुमोऽयमिष्टप्रदो मे सततं स भूयात् ॥४॥
भव्यस्वरूपो भवदुःखतूलसंघाग्निचर्यः सुखधैर्यशाली ।
समस्तदुष्टग्रहनिग्रहेशो दुरत्ययोपप्लवसिन्धुसेतुः ॥५॥
निरस्तदोषो निरवद्यवेषः प्रत्यर्थि मूकत्वनिदानभाषः ।
विद्वत्परिज्ञेयमहाविशेषो वाग्वैखरीनिर्जितभव्यशेषः ॥६॥
सन्तानसंपत् परिशुद्धभक्तिविज्ञानवाग्देह सुपाटवादीन् ।
दत्त्वाशरीरोत्थसमस्तदोषान् हत्वा स नोऽव्याद्गुरुराघवेन्द्रः ॥७॥
यत्पादोदकसञ्चयस्सुरनदीमुख्यापगासादिताऽसंख्यानुत्तमपुण्यसंघविलसत्प्रख्यातपुण्यावहः ।
दुस्तापत्रयनाशनो भुवि महावन्ध्या सुपुत्रप्रदो व्यङ्गस्वङ्गसमृद्धिदो ग्रहमहापापापहस्तं श्रये ॥८॥
यत्पादकञ्जरजसा परिभूषिताङ्गा यत्पादपद्ममधुपायितमानसा ये ।
यत्पादपद्म परिकीर्तनजीर्णवाचस्तद्दर्शनं दुरितकाननदावभूतम् ॥९॥
सर्वतन्त्रस्वतन्त्रोऽसौ श्रीमध्वमतवर्धनः ।
विजयीन्द्रकराब्जोत्थसुधीन्द्रवरपुत्रकः ॥१०॥
श्रीराघवेन्द्रो यतिराट् गुरुर्मे स्याद्भयापहः ।
ज्ञानभक्तिसुपुत्रायुर्यशः श्री पुण्यवर्धनः ॥११॥
प्रतिवादिजयस्वान्त भेदचिह्नाधरो गुरुः ।
सर्वविद्याप्रवीणोऽन्यो राघवेन्द्रान्न विद्यते ॥१२॥
अपरोक्षीकृतश्रीशः समुपेक्षितपापजः ।
अपेक्षितप्रदादन्यो राघवेन्द्रान्न विद्यते ॥१३॥
दयादाक्षिण्यवैराग्य वाक्पाटवमुखाङ्कितः
शापानुग्रहशक्तोऽन्यो राघवेन्द्रान्न विद्यते ॥१४॥
अज्ञानविस्मृतिभ्रान्ति संशयापस्मृतिक्षयाः ।
तन्त्रा कम्प वचःकौण्ठ्य मुखा ये चेन्द्रियोद्भवाः
दोषास्ते नाशमायान्ति राघवेन्द्रप्रसादतः ॥१५॥
ओं श्रीराघवेन्द्राय नमः इत्यष्टाक्षर मन्त्रत:
जपितात्भावितान्नित्यमिष्टार्थास्स्युर्न संशयः ॥१६॥
हन्तु नः कायजान्दोषानात्मात्मीयसमुद्भवान् ।
सर्वानपि पुमर्थांश्च ददातु गुरुरात्मविद् ॥१७॥
इति कालत्रये नित्यं प्रार्थनां यः करोति सः ।
इहामुत्राप्तसर्वेष्टो मोदते नात्र संशयः ॥१८॥
अगम्यमहिमा लोके राघवेन्द्रो महायशाः ।
श्रीमध्वमतदुग्धाब्धिचन्द्रोऽवतु सदाऽनघः ॥१९॥
सर्वयात्राफलावाप्त्यै यथाशक्ति प्रदक्षिणम् ।
करोमि तव सिद्धस्य बृन्दावनगतं जलम्
शिरसा धारयाम्यद्य सर्वतीर्थफलाप्तये ॥२०॥
सर्वाभीष्टार्थ सिद्ध्यर्थं नमस्कारं करोम्यहं ।
तव सङ्कीर्तनं वेदशास्त्रार्थज्ञानसिद्धये ॥२१॥
संसारेऽक्षयसागरे प्रकृतितोऽगाधे सदा दुस्तरे
सर्वावद्य जलग्रहैरनुपमैः कामादि भङ्गाकुले ।
नानाविभ्रमदुर्भ्रमेऽमितभय स्तोमातिफेनोत्कटे
दुःखोत्कृष्टविषे समुद्धर गुरो मां मग्नरूपं सदा ॥२२॥
राघवेन्द्रगुरुस्तोत्रं यः पठेत्भक्तिपूर्वकम् ।
तस्य कुष्ठादिरोगाणां निवृत्तिस्त्वरया भवेत् ॥२३॥
अन्धोऽपि दिव्यदृष्टिः स्यादेटमूकोऽपि वाक्पतिः ।
पूर्णायुः पूर्णसंपत्तिः स्तोत्रस्यास्यजपाद्भवेत् ॥२४॥
यः पिबेज्जलमेतेन स्तोत्रेणैवाभिमन्त्रितम् ।
तस्य कुक्षिगता दोषाः सर्वे नश्यन्ति तत्क्षणात् ॥२५॥
यद्बृन्दावनमासाद्य पङ्गुः खञ्जोऽपि वा जनः ।
स्तोत्रेणानेन यः कुर्यात्प्रदक्षिणमनमस्कृती ॥२६॥
स जङ्घालो भवेदेव गुरुराजप्रसादतः ।
सोमसूर्योपरागे च पुष्यार्कादि समागमे ॥२७॥
योऽनुत्तममिदं स्तोत्रमष्टोत्तरशतं जपेत् ।
भूतप्रेतपिशाचादि पीडा तस्य न जायते ॥२८॥
एतत्स्तोत्रं समुच्चार्य गुरोर्बृन्दावनान्तिके ।
दीपसंयोजनात् ज्ञानं पुत्रलाभो भवेत् ध्रुवम् ॥२९॥
प्रतिवादिजयो दिव्यज्ञानभक्त्यादि वर्धनम् ।
सर्वाभीष्टप्रवृत्तिः स्यान्नात्र कार्या विचारणा ॥३०॥
राजचोरमहाव्याघ्रसर्पनक्रादिपीडनम् ।
न जायतेऽस्य स्तोत्रस्य प्रभावान्नात्रसंशयः ॥३१॥
यो भक्या गुरुराघवेन्द्रचरणद्वन्द्वं स्मरन्यः पठेत्
स्तोत्रं दिव्यमिदं सदा न हि भवेत्तस्यासुखं किञ्चन ।
किंत्विष्टार्थसमृद्धिरेव कमलानाथप्रसादोदयात्
कीर्तिर्दिग्वितता विभूतिरतुला साक्षी हयास्योऽत्र हि ॥३२॥
॥ इति श्रीराघवेन्द्रार्य गुरुराजप्रसादतः कृतं
स्तोत्रमिदं पुण्यं श्रीमद्भिर्ह्यप्पणाभिधैः ॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP