मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
वाणीं जितशुकवाणीं अलिकुलव...

आर्या नवकम् - वाणीं जितशुकवाणीं अलिकुलव...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


वाणीं जितशुकवाणीं
अलिकुलवेणीं भवाम्बुधिद्रोणीम् ।
वीणाशुकशिशुपाणीं
नतगीर्वाणीं नमामि शर्वाणीम् ॥१॥
कुवलयदलनीलाङ्गीं
कुवलयरक्षैकदीक्षितापाङ्गीं ।
लोचनविजितकुरङ्गीं
मातङ्गीं नौमि शङ्करार्धाङ्गीम् ॥२॥
कमला कमलजकान्ता कर-
सारस-दत्त-कान्त-करकमलाम्
करयुगलविधृतकमलां
विमलां कमलाङ्कचूड-सकल-कलाम् ॥३॥
सुन्दर-हिमकर-वदनां
कुन्दसुरदनां मुकुन्द-निधि-सदनाम्
करुणोज्जीवितमदनां
सुरकुशलायाऽसुरेषु-कृत-कदनाम् ॥४॥
अरुणाधरजितबिम्बां
जगदम्बां गमनविजित-कादम्बाम् ।
पालितसुजनकदंबां
पृथुलनितम्बां भजे सहेरम्बाम् ॥५॥
शरणागत-जन-भरणां
करुणावरुणालयां नवावरणाम् ।
मणिमयदिव्याभरणां
चरणाम्भोजात-सेवकोद्धरणाम् ॥६॥
तुङ्गस्तनजितकुम्भां
कृत-परिरंभां-शिवेन गुह-डिम्भाम् ।
दारित-शुंभ-निशुंभाम्
नर्तित-रंभां
पुरो विगतदम्भाम् ॥७॥
नतजन-रक्षा-दीक्षां
प्रत्यक्ष-दैवताध्यक्षाम् ।
वाहीकृत-हर्यक्षां
क्षपित-विपक्षां
सुरेषु-कृत-रक्षाम् ॥८॥
धन्यां सुरवरमान्यां
हिमिगिरि-कन्यां
त्रिलोक-मूर्द्धन्याम् ।
विहृत-सुरद्रुम-वन्यां
वेद्मि विना त्वां न देवतास्वन्याम् ॥९॥
एतां नवमणिमालां
पठन्ति भक्त्येह ये पराशक्त्याः
तेषां वदने सदने
नृत्यति वाणी रमा च परममुदा ॥१०॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP