मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
आशीविषविषविषमैः निमिषोन्म...

चित्तोपदेश द्वादशमञ्जरिका स्तोत्रम् - आशीविषविषविषमैः निमिषोन्म...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


आशीविषविषविषमैः निमिषोन्मेषैर्निषेवितैर्विषयैः ।
अलमधुना कलयेथाः मानस मिहिकामयूखचूडालम् ॥१॥
अहमितिमतिमतिहेये वारय काये निरन्तरापाये ।
परशिववदाभिधेये सदये ब्रह्मणि निधेहि तां हृदये ॥२॥
चलदळदळचञ्चलमिमं अचलवदचलं प्रतीत्य किल कायम् ।
मुह्यसि शिवपदविमुखं शिव शिव सुमचापचापलैश्चेतः ॥३॥
प्राक्कृतभोगावसरे ताम्यसि चेतो मुधा कुतो हेतोः ।
न्यग्रोधबीजमुप्त्वा शोचन्निव नाम्रमस्येति ॥४॥
कतिधा हृदनुबभूविथ तरुतृण कृमियोनि चकृचंक्रमणम् ।
दिष्ट्या मानुषभावात् पारस्पृगिवासि मा त्विह प्रमदः ॥५॥
यातं दिनमिदमेवंश्वः किल भविता सुमेरुरपि हस्ते ।
इति नित्यं भावयता भवता कति चित्त मेरवो लब्धाः ॥६॥
इज्या तीर्थव्रज्या प्रव्रज्या वा सतां समज्या वा ।
आस्तामयि भवतरणं लघुकरणं मनः शिवस्मरणम् ॥७॥
भवमिषपृथुविषशमनो मानस भिषगेष शंकरो सेव्यः
प्रथमो दैव्यो भिषगिति यं किल जननी श्रुतिः स्वयं प्राह ॥८॥
परयुवति दीपिकायां अप्रतिरूपं निरीक्ष्य बत रूपम् ।
मोहान्निपत्य चेतः पतङ्ग मा त्वं क्षयं याहि ॥९॥
अतिसरसैरन्नरसैः मानस नभसंगमाग्नि-भषकाणाम्
भुजिकर्मीभूतस्य प्रायो वपुषं किमित्युपस्कुरुषे ॥१०॥
पत्रफलमात्रसुलभे कामितवरदे प्रभौ स्थिते साम्बे ।
भजसे कृपणं नृपशुं दुःसेव्यं हा कथं चेतः ॥११॥
आप्रातरादिनान्तात् आ च दिनान्तात् पुनश्चिदा प्रातः ।
व्यापारान्तरहायं व्याप्रियतामिन्दुचूडचरणाब्जे ॥१२॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP