मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
श्रीरामकृष्णसहधर्मिणी भव्...

श्रीसारदादेवीसुप्रभातम् - श्रीरामकृष्णसहधर्मिणी भव्...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

श्रीरामकृष्णसहधर्मिणी भव्यदिव्य-
श्रीराजमानवदने विहितावदाने ।
वैराग्यशालिनि विशिष्टगुणांबुराशे
श्रीसारदे सुचरिते तव सुप्रभातम् ॥१॥
कल्याणकारिणि नृणां शरणागतानां
शल्यापनोदनपरे विगताभिलाषे ।
तौल्यातिरिक्तविभवे महितानुभावे
श्रीसारदे सुचरिते तव सुप्रभातम् ॥२॥
अत्यन्तशान्तमनसां निजसेवकानां
अत्यन्तरोल्लसितमङ्गलदिव्यरूपे ।
स्तुत्यर्हशीलगुणशालिनि शान्तशीले
श्रीसारदे सुचरिते तव सुप्रभातम् ॥३॥
आनन्ददायिनि नृणां निजवाग्विलासै-
र्ध्यानस्थशिष्यगणमानसराजमाने ।
आनम्रभक्तजनसेवितपादयुग्मे
श्रीसारदे सुचरिते तव सुप्रभातम् ॥४॥
हृद्यानवद्यमृदुशीलगुणे समस्तै-
र्हृद्यादरेण सततं परिचिन्त्यमाने ।
विद्याविशेषविशदीकृतचित्तपद्मे
श्रीसारदे सुचरिते तव सुप्रभातम् ॥५॥
दिव्यप्रभावलयिते सकलैरजस्रं
स्तव्यप्रभावलयिते निखिलाभिवन्द्ये ।
भव्यप्रकर्षविलसन्महनीयरूपे
श्रीसारदे सुचरिते तव सुप्रभातम् ॥६॥
आशावकाशततदिव्ययशोविताने
क्लेशावशाखिलजनावनजागरूके ।
श्रीशादिसर्वदिविषद्जनैकलोले
श्रीसारदे सुचरिते तव सुप्रभातम् ॥७॥
सन्तापनाशिनि भवामयपीडितानां
सन्तानपादपसमेचरणानतानाम् ।
सन्तानितात्मविभवे विनयाभिरामे
श्रीसारदे सुचरिते तव सुप्रभातम् ॥८॥
वीक्षाविधूतकलुषे सविधागतानां
दाक्षायणीपदसरोजनिलीनचित्ते ।
अक्षामकान्तिपरिवेषलसन्मुखाब्जे
श्रीसारदे सुचरिते तव सुप्रभातम् ॥९॥
विश्वाभिवन्द्यसुगुणे सकलेशभक्ति-
विश्वासपूर्णहृदये वनितावरेण्ये ।
आश्वासदायिनि सदा भवरोगभाजां
श्रीसारदे सुचरिते तव सुप्रभातम् ॥१०॥
योगेश्वरेश्वरमहागुरुधर्मपत्नि
सर्वार्थदे सकलशक्त्यवताररूपे ।
आर्तप्रपन्नपरिपालनबद्धदीक्षे

श्रीसारदे सुचरिते तव सुप्रभातम् ॥११॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP