मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
वेङ्कटेशो वासुदेवः प्रद्य...

श्री वेङ्कटेशस्तोत्रम् - वेङ्कटेशो वासुदेवः प्रद्य...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः ।
सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥१॥
जनार्दनः पद्मनाभो वेङ्कटाचलवासनः ।
सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥२॥
गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः ।
वराहो वामनश्चैव नारायण अधोक्षजः ॥३॥
श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः ।
श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥४॥
रमानाथो महीभर्ता भूधरः पुरुषोत्तमः ।
चोळपुत्रप्रियश्शान्तो ब्रह्मादीनां वरप्रदः ॥५॥
श्रीनिधिस्सर्वभूतानां भयकृत्भयनाशनः ।
श्रीरामो रामभद्रश्च भवबन्धैकमोचकः ॥६॥
भूतावासो रमावासः श्रीनिवासः श्रियःपतिः ।
अच्युतानन्दगोविन्दो विष्णुर्वेङ्कटनायकः ॥७॥
सर्वदेवैकशरणं सर्वदेवैकदैवतम् ।
समस्तदेवकवचं सर्वदेवशिखामणिः ॥८॥
इतीदं कीर्तितं यस्य विष्णोरमिततेजसः ।
त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥९॥
राजद्वारे पठेत्घोरे संग्रामे रिपुसङ्कटे ।
भूतसर्पपिशाचादिभयं नास्ति कदाचन ॥१०॥
अपुत्रो लभते पुत्रान् निर्धनो धनवान्भवेत् ।
रोगार्तो मुच्यते रोगात् बद्धो मुच्येत बन्धनात् ॥११॥
यद्यदिष्टतमं लोके तत्तत्प्राप्नोत्यसंशयः ।
ऐश्वर्यं राजसंमानं भुक्तिमुक्तिफलप्रदम् ॥१२॥
विष्णोर्लोकैकसोपानं सर्वदुःखैकनाशनम् ।
सर्वैश्वर्यप्रदं नॄणां सर्वमङ्गलकारकम् ॥१३॥
मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् ।
स्वामिपुष्करणीतीरे रमया सह मोदते ॥१४॥
क्ल्याणाद्भुतगात्राय कामितार्थप्रदायिने ।
श्रीमद्वेङ्कटनाथाय श्रीनिवासाय मङ्गलम् ॥१५॥
 ॥इति श्रीवेङ्कटेशस्तोत्रं संपूर्णम् ॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP