मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
अस्य श्री हरिहरपुत्राष्टो...

हरिहरपुत्राष्टोत्तरशतनाम स्तोत्रं - अस्य श्री हरिहरपुत्राष्टो...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.

In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

अस्य श्री हरिहरपुत्राष्टोत्तरशतनामस्तोत्रस्य ।
ब्रह्मा ऋषिः । अनुष्टुप् छन्दः ।
श्री हरिहरपुत्रो देवता । ह्रीं बीजं ।
श्रीं शक्तिः । क्लीं कीलकं ।
श्री हरिहरपुत्र प्रीत्यर्थे जपे विनियोगः ॥

ह्रीं इत्यादिभिः षडङ्गन्यासः ॥

ध्यानम् ॥
त्रिगुणितमणिपद्मं वज्रमाणिक्यदण्डं
सितसुमशरपाशमिक्षुकोदण्डकाण्डं
घृतमधुपात्रं बिभृतं हस्तपद्मैः
हरिहरसुतमीडे चक्रमन्त्रात्ममूर्तिं ॥
ॐ ॥
महाशास्ता विश्वशास्ता लोकशास्तथैव च ।
धर्मशास्ता वेदशास्ता कालशस्ता गजाधिपः ॥१॥
गजारूढो गणाध्यक्षो व्याघ्रारूढो महद्युतिः ।
गोप्तागीर्वाण संसेव्यो गतातङ्को गणागृणीः ॥२॥
ऋग्वेदरूपो नक्षत्रं चन्द्ररूपो बलाहकः ।
दूर्वाश्यामो महारूपः क्रूरदृष्टिरनामयः ॥३॥
त्रिनेत्र उत्पलकरः कालहन्ता नराधिपः ।
खण्डेन्दु मौळितनयः कल्हारकुसुमप्रियः ॥४॥
मदनो माधवसुतो मन्दारकुसुमर्चितः ।
महाबलो महोत्साहो महापापविनाशनः ॥५॥
महाशूरो महाधीरो महासर्प विभूषणः ।
असिहस्तः शरधरो फालाहलधरात्मजः ॥६॥
अर्जुनेशोऽग्नि नयनश्चानङ्गमदनातुरः ।
दुष्टग्रहाधिपः श्रीदः शिष्टरक्षणदीक्षितः ॥७॥
कस्तूरीतिलको राजशेखरो राजसत्तमः ।
राजराजार्चितो विष्णुपुत्रो वनजनाधिपः ॥८॥
वर्चस्करोवररुचिर्वरदो  वायुवाहनः ।
वज्रकायः खड्गपाणिर्वज्रहस्तो बलोद्धतः ॥९॥
त्रिलोकज्ञश्चातिबलः पुष्कलो वृत्तपावनः ।
पूर्णाधवः पुष्कलेशः पाशहस्तो भयापहः ॥१०॥
फट्काररूपः पापघ्नः पाषण्डरुधिराशनः ।
पञ्चपाण्डवसन्त्राता परपञ्चाक्षराश्रितः ॥११॥
पञ्चवक्त्रसुतः पूज्यः पण्डितः परमेश्वरः ।
भवतापप्रशमनो भक्ताभीष्ट प्रदायकः ॥१२॥
कविः कवीनामधिपः कृपाळुः क्लेशनाशनः ।
समोऽरूपश्च सेनानिर्भक्त सम्पत्प्रदायकः ॥१३॥
व्याघ्रचर्मधरः शूली कपाली वेणुवादनः ।
कम्बुकण्ठः कलरवः किरीटादिविभूषणः ॥१४॥
धूर्जटीर्वीरनिलयो वीरो वीरेन्दुवन्दितः ।
विश्वरूपो वृषपतिर्विविधार्थ फलप्रदः ॥१५॥
दीर्घनासो महाबाहुश्चतुर्बाहुर्जटाधरः ।
सनकादिमुनिश्रेष्ठ स्तुत्यो हरिहरात्मजः ॥१६॥
इति श्री हरिहरपुत्राष्टोत्तरशतनामस्तोत्रं संपूर्णं ॥

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP