मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
कामाक्षिमातर्नमस्ते कामदा...

श्रीकामाक्षीस्तोत्रम् - कामाक्षिमातर्नमस्ते कामदा...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


कामाक्षिमातर्नमस्ते कामदानैकदक्षे स्थिते भक्तपक्षे
कामारिकान्ते कुमारि कालकालस्य भर्तुः करे दत्तहस्ते ।
कामाय कामप्रदात्रि कामकोटिस्थपूज्ये गिरं देहि मह्यम् ॥१॥
कामाक्षिमातर्नमस्ते कामदानैकदक्षे स्थिते भक्तपक्षे
श्रीचक्रमध्येवसन्तीं भूतरक्षःपिशाचातिदुष्टान् हरन्तीम् ।
श्रीकामकोट्यां ज्वलन्तीं कामहीनैस्सुगम्यां भजे देहि वाचं ॥२॥
कामाक्षिमातर्नमस्ते कामदानैकदक्षे स्थिते भक्तपक्षे
इन्द्रादिमान्ये सुधन्ये ब्रह्मविष्ण्वादिवन्द्ये गिरीन्द्रस्य कन्ये ।
मान्यां न मन्ये त्वदन्यं मानिताङ्घ्रिं मुनीन्द्रैः भजे मातरं त्वाम् ॥३॥
कामाक्षिमातर्नमस्ते कामदानैकदक्षे स्थिते भक्तपक्षे
सिंहाधिरूढे नमस्ते साधुहृत्पद्मगूढे हताशेषमूढे ।
रूढं हर त्वं गदं मे कण्ठशब्दं दृढं देहि वाग्वादिनि त्वं ॥४॥
कामाक्षिमातर्नमस्ते कामदानैकदक्षे स्थिते भक्तपक्षे
कल्याणदात्रीं जनित्रीं कञ्जपत्राभनेत्रां कलानाथवक्त्रां ।
श्रीस्कन्दपुत्रां सुवस्त्रां सच्चरित्रां शिवे त्वां भजे देहि वाचम् ॥५॥
कामाक्षिमातर्नमस्ते कामदानैकदक्षे स्थिते भक्तपक्षे
चन्द्रापीडां चतुरवदनां चञ्चलापाङ्गलीलां
कुन्दस्मेरां कुचभरनतां कुन्तलोद्धूतभृंगाम् ।
मारारातेर्मदनशिखिनं मांसलं दीपयन्तीं
कामाक्षीं तां कविकुलगिरां कल्पवल्लीमुपासे ॥६॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP