मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
विमलनिजपदाब्जं वेदवेदान्त...

श्री सुब्रह्मण्य पञ्चरत्नं - विमलनिजपदाब्जं वेदवेदान्त...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


विमलनिजपदाब्जं वेदवेदान्तवेद्यं ममकुलगुरुदेहं वाद्यगानप्रमोहम्
रमणसुगुणजालं रङ्गराढ्भासितनेयम् । कमलजनुतपादं कार्तिकेयं भजामि ॥१॥
शिवशरवणजातं शैवयोगप्रभावं भवहितगुरुनाथं भक्तबृन्दप्रमोदम् ।
नवरसमृदुपादं नादह्रीङ्काररूपं  कवनमधुरसारं कार्तिकेयं भजामि ॥२॥
पाकारातिसुतामुखाब्जमधुरं बालेन्दुमौलीश्वरं लोकानुग्रहकारणं शिवसुतं लोकेशतत्वप्रदम् ।
राकाचन्द्रसमानचारुवदनमम्भोरुहवल्लीश्वरं ह्रीङ्कारप्रणवस्वरूपलहरीं श्री कार्तिकेयं भजे ॥३॥
महादेवजातं शरवणभवं मन्त्रशरभं महत्तत्वानन्दं परमलहरीमन्दमधुरम् ।
महादेवातीतं सुखगणयुतं मन्त्रवरदं गुहं वल्लीनाथं मम हृदि भजे गृद्धगिरिशम् ॥४॥
नित्याकारान्निखिलवरद निर्मलं ब्रह्मतत्वं नित्यन्देवैर्विनुत चरण निर्विकल्पादियोगम् ।
नित्याढ्यान्तं निगमविदित निर्गुणन्देवनित्यं वन्दे मम गुरुवरनिर्मलं कार्तिकेयम् ॥५॥
॥इति श्री सुब्रह्मण्यपञ्चरत्नं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP