मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
श्रीमान् वेङ्कटनाथार्यः क...

श्री षोडशायुधस्तोत्रम् - श्रीमान् वेङ्कटनाथार्यः क...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
स्वसंकल्पकलाकल्पैरायुधैरायुधेश्वरः ।
जुष्टः षोडशभिर्दिव्यैर्जुषतां वः परः पुमान् ॥१॥
यदायत्तं जगच्चक्रं कालचक्रं च शाश्वतम् ।
पातु वस्तत्परं चक्रं चक्ररूपस्य चक्रिणः ॥२॥
यत्प्रसूतिशतैरासन् रुद्राः परशुलाञ्छनाः ।
स दिव्यो हेतिराजस्य परशुः परिपातु वः ॥३॥
हेलया हेतिराजस्य यस्मिन् दैत्याः समुद्धृते ।
शकुन्ता इव धावन्ति स कुन्तः पालयेत वः ॥४॥
दैत्यदानवमुख्यानां दण्ड्यानां येन दण्डनम् ।
हेति दण्डेश दण्डोऽसौ भवतां दण्डयेत् द्विषः ॥५॥
अनन्यान्वयभक्तानां रुन्धन्नाशामतङजान् ।
अनङ्कुशविहारो वः पातु हेतीश्वराङ्कुशः ॥६॥
संभूय शलभायन्ते यत्र पापानि देहिनाम् ।
स पातु शत वक्त्राग्नि हेतिर्हेतीश्वरस्य वः ॥७॥
अविद्यां स्वप्रकाशेन विद्यारूपश्छिनत्ति यः ।
स सुदर्शन निस्त्रिंशः सौतु वस्तत्त्वदर्शनम् ॥८॥
क्रियाशक्तिगुणो विष्णोर्यो भवत्यतिशक्तिमान् ।
अकुण्ठशक्तिः सा शक्तिरशक्तिं वारयेत वः ॥९॥
तारत्वं यस्य संस्थाने शब्दे च परिदृश्यते ।
प्रभोः प्रहरणेन्द्रस्य पाञ्चजन्यः स पातु वः ॥१०॥
यं सात्त्विकमहङ्कारं आमनन्त्यक्षसायकम् ।
अव्याद् वश्चक्ररूपस्य तद्धनुर्शार्ङ्गधन्वनः ॥११॥
आयुधेन्द्रेण येनैव विश्वसर्गो विरच्यते ।
स वः सौदर्शनः कुर्यात् पाशः पाशविमोचनम् ॥१२॥
विहारो येन देवस्य विश्वक्षेत्रकृषीवलः ।
व्यज्यते तेन सीरेण नासीरविजयोऽस्तु वः ॥१३॥
आयुधानामहं वज्रं इत्यगीयत यः स वः ।
अव्याद्धेतीश वज्रोऽसौ अदधीच्यस्थिसंभवः ॥१४॥
विश्वसंहृतिशक्तिर्या विश्रुता बुद्धिरूपिणी ।
सा वः सौदर्शनी भूयात् गदप्रशमनी गदा ॥१५॥
यात्यतिक्षोद शालित्वं मुसलो येन तेन वः ।
हेतीशमुसलेनाशु भिद्यतां मोहमौसलम् ॥१६॥
शूलि दृष्ट मनोर्वाच्यो येन शूलयति द्विषः ।
भवतां तेन भवतात् त्रिशूलेन विशूलता ॥१७॥
अस्त्रग्रामस्य कृत्स्नस्य प्रसूतिं यं प्रचक्षते ।
सोऽव्यात् सुदर्शनो विश्वं आयुधैः षोडशायुधः ॥१८॥
श्रीमद्वेङ्कटनाथेन श्रेयसे भूयसे सताम् ।
कृतेयमायुधेन्द्रस्य षोडशायुधसंस्तुतिः ॥१९॥

 ॥इति श्री षोडशायुधस्तोत्रं समाप्तम् ॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP