संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
पौर्णमासीवर्णनम्

पौर्णमासीवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
पूर्णमासी तु नां प्राप्य मार्गशीर्पस्य मानव; ।
नक्राशी पूजयेचन्द्रं शुक्लमाल्यादिभिर्गृही ॥५७३॥
अन्यै: भक्ष्यप्रकारैश्च धूपदीपैस्तथा फलै: ।
लवणानां प्रदानैश्च वहिपूजाभिरेव च ॥५७४॥
पुजनैर्ब्राह्मणानां च सुभगानां तथैव व ।
रक्तवस्त्रयुगं देय सुभगा ब्राह्मणी यु या ॥५७५॥
स्वसा पितृष्वसा या च मित्रपत्नी च या भवेत्‍ ।
तां समानीय भक्त्या च पूजां कृत्वा विधानत: ॥५७६॥
अर्पयेव्दस्त्रयुग्मं च दक्षिणासहितं शुभम्‍ ।
ध्रुवमेषा च कर्तव्या पौर्णमासी विचक्षणै: ॥५७७॥
कार्य्याश्चान्या: स्वशक्त्या वा नवा कार्य्या व्दिजोत्तम ।
कान्तं रुपमवाप्रोति; सौभाग्यं विपुलं स्त्रिय: ॥५७८॥
स्त्रीभिर्विशेषत: कार्या: पूर्णमास्य: व्दिजोत्तम ।
इति श्री नीलमते पौर्णमासीवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP