संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
वैशाखपौर्णमासीवर्णनम्

वैशाखपौर्णमासीवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
पौर्णमासीं तु संप्राप्य वैशाखस्य व्दिजोत्तम: ।
स्वन्नयुक्तैस्तिलै: कार्य तदा ब्राह्मणपूजनम्‍ ॥८१७॥
तिलै: स्रानं तिलैर्होमस्तिलै: श्राध्दं तथैव च ।
मात्रादानं तु कर्तव्यं दीपदानं सुरालये ॥८१८॥
तिला देया च विप्रेषु भक्षणीयास्तथा तिला: ।
माघकृष्णे व्दिजश्रेष्ठ एकादश्यामुपोषितै: ॥८१९॥
व्दादश्यां सकलं कार्य वैशाखोक्रं मयात्र यत्‍ ।
वैशाख्यां पौर्णमास्यां तु ब्राह्मणान्‍ सप्त पंच वा ॥८२०॥
क्षौद्रयुक्तै स्तिलै: कृष्णैरर्चयेदथवेतरै: ।
पश्चाच भोजनं दद्यात्‍ कृषराणां विशेषत: ॥८२१॥
इति श्री नीलमते वैशाखपौर्णमासीवर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP