संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
काश्मीरिकमुख्यनागवर्णनम्

काश्मीरिकमुख्यनागवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


वैशम्पायन उवाच ।
एवमुक्त: स गोनन्दो बृहदश्वेन भूमिप ॥१०४६॥
प्रावर्तयत्‍ समुच्छिन्नानाचारान्‍ कालदोषत: ।
तत: स बलभद्रेण मधुरायां निपातित: ॥१०४७॥
नीलोक्तं सकलं राजा काश्मीरो वचनं युधि ।
करोति काले मरणं नैव तस्योपजायते (?) ॥१०४८॥
तस्मिन्देशे तथातको नैव किंचिद्भविष्यति ।
इति नी० आचारमाहात्म्यम्‍ ।
जनमेजय उवाच ।
कश्मीरकस्तु गोनन्दो बृहदश्वेन भाषितम्‍ ॥१०४९॥
श्रुत्वोवाच मुनिश्रेष्ठं वृहदश्वं नराधिप ।
गोनन्द उवाच ।
प्राधान्येन तु ये नागा: कश्मीरेषु कृतालया: ॥१०५०॥
नामतस्तु समाचक्षु श्रोतुभिच्छामि तानहम्‍ ।
बृहदश्च उवाच ।
नागानामधिपो नीलो वासुकिश्चापि तक्षक: ॥१०५१॥
कम्बलाश्वतरौ नागौ कार्कोटकधनंजयौ ।
ऐलापुत्रो ह्यनन्तश्च नागौ नन्दोपनन्दकौ ॥१०५२॥
कुलिकाश्वेतसंख्यौ च पालाश: खेडिसो बडि: ।
हिलिहाल: शंखपालो नागौ चन्दननन्दनौ ॥१०५३॥
नागौ नीलमहानीलौ नागौ वातिकषंडिकौ ।
व्दौ पद्मौ व्दौ महापद्मौ व्दौ कालौ व्दौ च कच्छपौ ॥१०५४॥
व्दौ समुद्रौ समुद्राणौ व्दौ गजौ व्दौ च तक्षकौ ।
हस्तिवामनावुभौ नागौ व्दौ हस्तिवामनावुभौ ॥१०५५॥
महेशौ व्दौ वराहौ व्दौ कोपनादौ च पन्नगौ ।
पानीयश्चापनीकश्च कनकाख्य: कलिंकक: ॥१०५६॥
खेड: शपाल: खेरीशो लाहुरो लेदिरस्तथा ।
खेदश्च फरथाढश्च जयन्तश्च समस्तथा ॥१०५७॥
सूदनौ व्दौ सुपाश्वश्च सुनास: पज्चहस्तक: ।
प्रद्युम्रश्चान्धक: शम्भु: स्वालो मूलेश्वर: घृप: ॥१०५८॥
उघोलसाहुनीमध्यौ नागौ गध्दिलमिच्छिलौ ।
सुधादो मूषकादश्च पिशिताशो घदोदन: ॥१०५९॥
नारायणो निरुध्दश्च वासुदेवो ज्लान्धस: ।
पात्रश्च मानसश्चैव तथैवोत्तरमानस: ॥१०६०॥
अमानस: कपाली च नाग:  सडर्षणस्तथा ।
शतधार: खिलेचारो रोहिण्याख्योऽथ शक्तिक: ॥१०६१॥
आखुफालौ फलाफश्च नाग: कनसरस्तथा ।
सुश्चवो देवपालश्च नागेन्द्रोऽथ बलाहक: ॥१०६२॥
चन्द्रसूर्यावुभौ नागौ शुचि: शुक्तो विडूरथ: ।
फेलडा: सुकुमारश्च खिडीवो विजयो जय: ॥१०६३॥
झडूच: क्रोहणो वायु: शुक्रो वैश्रवणोपम: ।
मणडकनासो गान्धारो नाग: शूर्पारकिर्ध्वनि: ॥१०६४॥
शमलो लोलुनो बभ्रुर्बिन्दुर्बिन्दु सरा नत: ।
तित्तिरिर्हस्तिभद्रश्च नागो ग्रहपतिस्तथा ॥१०६५॥
कदम्बश्चापदो वाली विभूति: कालकुज्जर: ।
भवश्चक्रधर: श्वभ्रो भवो देहारको गुड: ॥१०६६॥
अन्ध: पड्‍गुस्तथा कुष्टी कारणो वधिर वण्ठकौ ।
अनागपाद: कितव: सूकर: प्रसवोत्कटौ ॥१०६७॥
साधीय: शतपादश्च वोग: शतमुखो द्रुह: ।
अतिभद्रो बहुभूग्विम्दुनाद: शिरोजड: ॥१०६८॥
कामराक्षो विशालाक्ष: सुवर्ताक्षो भयानक: क।
कुवेरो धर्म लटको दैत्यराज: षडड्‍गुल: ॥१०६९॥
गन्धर्वो धृत्तराष्ट्रश्च कुसुम: कुहर: कुड: ।
मदाक्षश्च वटूसश्च कटूसौ देवदानवौ ॥१०७०॥
नक्षत्रो मषक: पीतो गौतम: सुशुभो: जिहा ।
स्वर्ग: शिशिरवासी च श्रीवासा: श्रीधर खग: ॥१०७१॥
लाड्‍ली बलभद्रश्च स्वरुप: पश्चहस्तक: ।
कामरुपो दरीकर्ण: सप्तशीर्षो बहूदर: ॥१०७२॥
सुनेत्रो चहुनेत्रश्च हनुमानड्‍दो हर: ।
हठक: पाठर: पाथो मल्लो विमलको मट: ॥१०७३॥
नाग: शतमुखश्चैव चित्राश्वो दधिवाहन: ।
सुशीम: कालिय: काल: पटन: खदरस्तथा ॥१०७४॥
अत्रिश्च शवलश्चैव वर्णको लुलनस्तथा ।
हेलियारो हेमियारो वरील केलको निमि: ॥१०७५॥
चाटरो लेलिहानश्च पश्चास्या: पिड्‍लादेर: ।
कृतं त्रेता व्दापरश्च सम: संवत्सरस्तथा ॥१०७६॥
खल्वादो बहुरोमा च कापोति: पुष्य साहपि: इ।
राष्ट्रेश्वर: शिनीरिश्च शतानन्देति कोपन: ॥१०७७॥
आनन्दोऽथ जवानन्द स्त्रिशीर्षो जटिल स्तथा ।
गन्धसोमस्तथा गार्ग्य: इतितिर्मि निटिस्तथा ॥१०७८॥
पेरावत: सकौरव्यो माषाद: कुसुदप्रभ: ।
हवोमव: शठ: शाण्यो: शत्रुघ्रौ रामलक्ष्मणौ ॥१०७९॥
महादेव: कामपालो गोशिरा: सयुधिष्ठिर: ।
डाड्‍कूवो विशाखश्च शमो रवौ महोदर: ॥१०८०॥
मकरो मकराक्षश्च नड‍लो यलवान्शिखी ।
चन्दपाटनक : कारु: केबुको ब्राह्मणप्रिय: ॥१०८१॥
करवीरो जरासंन्धो निशाचरदिवाचरौ ।
उल्लिज्जलिश्च वत्सश्च माधरो वदारो विट: ॥१०८२॥
हेवरश्च करवालश्च तपनोगा शिरस्तथा ।
कर्कर: कतवाटश्च वरघोष: सुमडल: ॥१०८३॥
गुल्लका: शम्वर: शामी पयो मोहा निहाशन: ।
करहाल: कुसूरात्रो धौम्यो नागोऽथ गालव: ॥१०८४॥
उखोलश्च शिखेलश्च वह्रिरुपो हिरण्यमय: ।
सत्याकुल: कुसूलश्च कृपणा: कृट्टको हरि: ॥१०८५॥
किमूध: शलभश्चैव किंशुक: प्रियसारक: ।
मालाकुलोऽभ्रशिखोरा वसिष्ठ:  सुवनामुख: ॥१०८६॥
नागौ व्दौ ज्यो महाराज्यौ सुभद्रा भद्रवालिनौ ।
धीरभद्राशनौ नागौ नागौ सारसधुक्ककौ ॥१०८७॥
रक्काकश्च तथां चक्को गोशो वंशनगस्तथा ।
विद्याधरश्च यक्षश्च विरस: सत्यवर्धन: ॥१०८८॥
भद्रोशो गजनेत्रश्च कणार: कुमुदस्तथा: ।
आनक : कातर्कं : शम्ब: शण्ड्‍ मर्को गिरिप्रिय: ॥१०८९॥
उग्रामिधोऽभिन्युश्च असुरश्चा मृताशन: ।
अजकर्णोऽथ गोनास: सृगाल: कालकानन: ॥१०९०॥
ब्राह्माण: क्षत्रियो वैश्य: शुद्रो दीप्तो विहड्‍म: ।
शकाक्ष: कमलाक्षश्च मणिनाशठहेठक: ॥१०९१॥
जयन्त: कूपनो विश्वा शाखामुखसुवर्चलौ ।
गुह: सुमाली माली च माल्यवानानृत: पर: ॥१०९२॥
क्षात्तो मस्मनको भीष्मकाश्मीरौ मधुवालिशौ ।
भीमाक्षो भीमनादश्च नागौ हालुषकालुषौ ॥१०९३॥
महेन्द्रेन्दसुधामान: शालीयो मालियस्तथा ।
सहस्रधारोद्युतिमान्विभूति: कवडाम्वरौ ॥१०९४॥
शवलो बहुरुपश्च भद्राश्व श्चोत्तरीयक: ।
मणिकण्ठ: कलेलश्च शूरो वालोऽथ नूपुर: ॥१०९५॥
कुशकुण्डौ तुल्यषण्डो अट: श्वभ्रो वितारण: ।
अरविन्द्र: सकल्हारो बिन्दुमात्प्रसिता वाट: ॥१०९६॥
सागरौ व्दौ तथा गाडौ वैतस्तौयामुनावुभौ ।
चित्रोपचित्रौ सुरभिर्भूतालाम्बरचारिणौ ॥१०९७॥
उपचित्र: कडतश्च नागौ नारदपर्वतौ ।
विश्वावसु: पारिजातो वल्लुल्लुल्लोजलल्लुस: ॥१०९८॥
नागश्च स्वाक्षिकस्वामी भूजिलश्चिकुरस्तथा ।
अकुष्टो टुहकष्टश्च केशपिड्‍लधूसरौ ॥१०९९॥
लम्बकर्णो गणडलश्च नाग: श्रीमाडकस्तथा ।
आवर्तकृचन्द्रसारो नाग: कहसुरस्तथा ॥१०००॥
लम्बकोऽथ चतुर्वेद: पुष्कर त्रितयं तथा ।
अक्षोटनागषट्‍कश्च श्येनो वहिलकाधरौ ॥११०१॥
क्षीरकुम्भो निकुम्भश्च निकुम्भ: समरप्रिय: ।
एलिधानो विघानश्च वाणडो गोभीजरान्वित: ॥११०२॥
भोगीफ़ भासवतो रौद्रो रुद्रो भोजकदेहिलौ ।
रोहिणोऽथ भरव्दाजो दधिनक: प्रतर्दन: ॥११०३॥
नागौ जावररेवौ द्वौ शत्रमित्रौ सकर्तनौ ।
पड्‍श्च किन्दमोरम्भो बहुवेगो बहूदर: ॥११०४॥
मत्स्यो भीतो वहूत्सश्च करडि र्विनताप्रिय : ।
ताम्राकरोऽथरजतो वनमाली सभावक: ॥११०५॥
नागो ज्योतिषिको वैद्यो धौरसारजनार्दन: ।
न्यग्रोधो दुम्भरोऽश्वत्थो वलिपुष्पो वलिप्रिय: ॥११०६॥
अडारक: शनैश्चारी नाग: कुज्जरको बुध: ।
कलिगृत्स: कुटिलको नागौ राहुबृहस्पती ॥११०७॥
चारकस्तस्कर: केतु: सूतपारो गवावुभौ ।
अजकर्णो श्वकर्णश्च विद्युन्मामालोदरीमुख: ॥११०८॥
औरणोऽरोचनो हासी नर्तनो गायनस्तथा ।
कम्भाटश्चसुभाटश्च बहुपुत्रो निशाचर: ॥११०९॥
मयूर: केकिलस्त्राता मलयो यवनप्रिय : ।
कोठ्ठपालो महीपालो गोपाल: पटलस्तथा ॥११००॥
राजाधिराजो विनत: स्वर्गो विमलको मणि: ।
चक्रहस्तो गदाहस्त: शूली पाली सुगस्तथा ॥११११॥
नागाश्चित्रकरो वत्सो वत्सो वकपतिस्तथा ।
शीतार्तो वनमाली च रावणो राक्षसाकृति: ॥१११२॥
यज्वदाता तथा होता भोक्ता भोगपतिस्तथा ।
एते प्रध न्यतो राजन्नागेशा: कीर्तिता मया ॥१११३॥
एषां चय: परीवार: पुत्रपौत्रादिकं चयतू ।
न तच्छक्यं मया राजन्वक्रं वर्षशतैरपि ॥१११४॥
सर्वेषामेव नागानां पुणयानि भुवनान्युत ।
सर्वे वरप्रदा नागा: सर्वे नीलमनुब्रत: ॥१११५॥
सर्वेतिदयिता राजन्वासुके: सुमहात्मन: ।
इति श्री नीलमते काश्मीरिकमुख्यनागवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP