संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
राज्याअभिषेकवर्णनम्

राज्याअभिषेकवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


N/Aबृहदश्व उवाच ।
एवं दत्त्वा वरं तस्मै हरिवासुकये परम्‍ ॥१०८॥
उवाच परमप्रीत्या तं पुनर्भगवान्‍ हरि: ।
सतीदेशे च ये नागा वसिष्यन्ति महाबला: ॥१०९॥
तेषा राज्ये महाभाग त्वं नीलमभिषेचय ।
वासुकिश्च तथा चक्रे देवदेवस्य भाषितम्‍ ॥११०॥
तत्रस्थानां च नागानां नासीद्ररुडतो भयम्‍ ।
इति नीलमते राज्याअभिषेकवर्णनम्‍ ॥८॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP