संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
चैत्र्यामिरामज्जरीपूजावर्णनम्

चैत्र्यामिरामज्जरीपूजावर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


इलानाम्यप्सर: पूर्व शप्ता शक्रेण काश्यप ॥७९०॥
विश्वावसो: संप्रयुक्ता स्वरुपस्थानवर्जिता ।
स्थावरत्वमनुप्राप्ता हिमवत्यचलोत्तमे ॥७९१॥
बहुधा सा विभक्ताडीं  निकुम्बे निर्गते बहि: ।
तदा जाता त्विरा देवी इरापुष्पोपशोभिता ॥७९२॥
इरावाटं ततो गत्वा नारीपुत्रगणान्वित: ।
सुवासा: स्वनुलिप्तांग:  सुचित: सुसमाहित: ॥७९३॥
इरासंपूजनं कुर्यात्‍ पुष्पैरत्रैर्विचक्षण: ।
निवेदयेच विविधान्‍ भक्ष्यान्‍ भोज्यान्‍ सुदीपकान्‍ ॥७९४॥
इरावाटे ततो गत्वा भोक्रव्यं तु विशेषवत्‍ ।
इरापुष्पैस्तथा पूज्या व्दिजा: स्त्रीमित्रबान्धवा: ॥७९५॥
रक्तसूत्रनिबध्दानि इरापुष्पाणि कारयेत्‍ ।
बिभृयादात्मना तानि स्त्रीषु दद्याव्दिशेषत: ॥७९६॥
श्रोतव्यं गीतवाद्यादि द्रष्टव्यं नर्तनं तथा ।
इरापुष्पसमायुक्तं पानं पेयं विशेषवत्‍ ॥७९७॥
पाने चोक्रो विधिपूर्व मद्यपैर्मद्यमेव च ।
सदाचारपरैर्नित्यं पानकानि विशेषत: ॥७९८॥
इरादेवीषु दातव्या: प्रियन्ते येन देवता: ।
इरासहस्रं यो दद्यात्केशवाय समाहित: ॥७९९॥
तस्य तुष्यति देवेश: स्वर्गलोकं नयेच तम्‍ ।
इरया पूजयेद्रुद्रं ब्रह्माणं विशेषत: ॥८००॥
प्रजापतीन्‍ तथा सर्वान्‍ वासवं शशिनं रविम्‍ ।
शुभां करीषिणीं दुर्गा तोषयेत्‍ सर्व देवता: ॥८०१॥
इरा नारीषु दयिता दयिता मे विशेषत: ।
तस्मान्नागान्मयासार्धमिरयाभ्पर्चयेद्रुध: ॥८०२॥
इरावाटे तु य: पूजां करेति मम काश्यप ।
इरापुष्पैर्भृशं तेन तुष्टिर्मेऽपि प्रजायते ॥८०३॥
इति श्री नीलमते चैत्र्यामिरामज्जरीपूजावर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP