संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
गोनन्दानुशासनम्

गोनन्दानुशासनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
यात्रां तु कर्तुकामेन पूर्वमेव दिने शुभे ॥१०१८॥
विनायकपतिपूजा कर्तव्या मोदकोत्करै: ।
व्दितीयेऽहनि कर्तव्या गृहशान्ति स्तथा मुदा ॥१०१९॥
तृतीयेऽहनि कर्तव्यं गन्धर्वाणां च पूजनम्‍ ।
चतुर्थेऽहनि कर्तव्यं पिशाचानां च पूजनम्‍ ॥१०२०॥
पंचमेऽहनि कर्तव्यं स्थाननागस्य पूजनम्‍ ।
षष्ठेऽहनि कर्तव्यं ब्राह्मणानां च पूजनम्‍ ॥१०२१॥
सप्तमेऽहनि कर्तव्यं दीनानाथजनस्य च ।
एवं तु यजनं कृत्वा यथावहिनसप्तकम्‍ ॥१०२२॥
ततस्तु स्रापनं कार्य विधिना येन तच्छृणु ।
सुधावदातं कर्वव्यं चित्रितं देवतागृहम्‍ ॥१०२३॥
आचारैशचपूर्व तु कुसुमोत्कर मोदितम्‍ ।
ततोऽची स्रापनं कार्य कल्पशाखानुसारत: ॥१०२४॥
पुण्याहगीतघार्षण सुभुगानर्तनेनच ।
ततोऽर्चां स्रापनस्यार्थे पौरै र्नृत्तपुरस्सरम्‍ ॥१०२५॥
श्रानेतव्यं च महता विभवेनोदकं शुभम्‍ ।
तीर्थात्सन्निहिताद्राजन्‍ गजपृष्ठेऽधिरोहितम्‍ ॥१०२६॥
अश्वयोनऽथ गोयाने नरयानेऽथवा पुन: ।
प्रतिमां तेन संप्लाव्य स्रापयेत यथाविधि ॥१०२७॥
राजाभिषेककथित: कार्यश्च नगरे विधि: ।
प्राप्ते ऽथ यात्रादिवसे कूटागारं तु कारयेत्‍ ॥१०२८॥
वस्त्रैर्माल्यै स्तथा रत्नै: पताकाभिरलंकृतम्‍ ।
आरोप्य प्रतिमां तत्र तत्स्वरुपां तथा पराम्‍ ॥१०२९॥
कूटागारश्च वोढव्य स्तुरगैर्गोभिरेव वा ।
बलिभि: पुरुषैर्वापि माल्यवस्त्राभ्यलंकृत: ॥१०३०॥
नृपेण सोऽनुगन्तव्य: सबलेनाथ पृष्ठत: ।
प्रधानेन च कर्तव्यं नृपहीने तथा परे ॥१०३१॥
धूपपूजा प्रदातव्या स्थाने स्थाने तथा परै: ।
क्ष्वडिते त्कृष्टशब्दैश्च जायवाद्यस्वनै स्तथा ॥१०३२॥
पथा समेन नगरं भ्रामयेत्‍ कोटिमन्दिरम्‍ ।
तत: प्रवेश्य प्रतिमां देववेश्मनि काश्यप ॥१०३३॥
महान्‍ उत्सव: कार्य: (?) गीतनृत्तसमाकुलम्‍  ।
व्दितीयेऽहनि दातव्या प्रेक्षा रडोपजीविन: ॥१०३४॥
तेषां शक्त्या धनं देयं मल्लादीनां व्दिजोत्तम ।
प्रेक्षाकाले च कर्तव्यं प्रेक्षकाणां च भोजनम्‍ ॥१०३५॥
मनुष्याणां व्दिजश्रेष्ठ ताम्बूलकुसुमादिभि: ।
श्रोदनं विकिरेद्भक्त्या सपुष्पं  धूपसंयुतम्‍ ॥१०३६॥
भूतानां खल्वदृश्यानां प्रेक्षकाणां व्दिजोत्तम ।
इति नीलमते देवयाश्रोत्सवनर्णनम्‍ ॥
बृहदश्व उवाच ।
इत्युक्रवान्‍ स नागेन्द्रो ब्राह्मणं तं यशस्विनम्‍ ॥१०३७॥
एतत्‍ प्रयक्षात्‍ कर्तव्यं आरोग्यायुर्धनेप्सुभि: ।
वित्तशक्त्या करिष्यन्ति ये जना नीलभाषितम्‍ ॥१०३८॥
तेषामारोग्यमायुश्च धनं च भविता बहु ।
देहभेदे गमिष्यन्ति देवलोकं न संशय: ॥१०३९॥
पुत्रपौत्रास्तथैतेषां स्वर्गायुर्धननभागिनाम्‍ ।
भविष्यन्त्यायुषेपेतो नात्र कार्या विचारणा ॥१०४०॥
तवापि विदितं राजन्‍ सकलं नीमभाषितम्‍ ।
लोके देशेऽधिकमत: श्रुत्वा क्रुरु यथासुखम्‍ ॥१०४१॥
कालदोषसमुच्छिन्नं यत्किंचिन्नीलभाषितम्‍ ।
तत्सर्व कुरु राजेन्द्र मम वाक्येन मानद ॥१०४२॥
क्रियेत नोचेत्तव्दाक्यं भवतीहोदकल्पव : ।
अतिवृष्टीरनावृष्टिर्दुर्भिक्षमरणे तथा ॥१०४३॥
अकाले राजमरणं राजदण्डश्च दारुण: ।
हिमस्यैव प्रपतनं भूरि चैवोपजयते ॥१०४४॥
तस्माच्छ्राव्यं तु लोकानां बहुशो नीलभाषितम्‍ ।
तत्कर्तारो भविष्यन्ति पशुधान्यधनैर्युता: ॥१०४५॥
त्वं चापि विजयी शश्वत्सर्वत्रैव भविष्यसि ।
इति नी० गोनन्दानुशासनम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP