संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
न्वहिमपातकार्यवर्णनम्

न्वहिमपातकार्यवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


यस्मिंस्तु वासरे विप्र पतेच प्रथमं हिमम्‍ ॥५७९॥
तत्र पूज्यतु हिमव न्‍ हेमन्तशिशिरावुभौ ।
मम पूजा च कर्तव्या स्रानं नागस्य चाप्यथ ॥५८०॥
फलपुष्पे प्रदातव्ये नमेरुप्रभवे तथा ।
बकपुष्पाणि देयानि धूपो गुग्गुलज: शुभ: ॥५८१॥
बलि: कार्या प्रयत्नेन कुल्माषेण व्दिजोत्तम ।
कुल्माषभोजनं देयम ब्राह्मणेभ्यो घृतान्वितम्‍ ॥५८२॥
उत्सवश्च मुदा कार्यो गीतनृत्यसमाकुलै: ।
विशेषतश्च भोक्रव्यं भोजनं च यथेच्छकम्‍ ॥५८३॥
इति श्री नीलमते न्वहिमपातकार्यवर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP