संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
प्रस्तापवर्णनम्

प्रस्तापवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
आषाढशुल्कपक्षान्ते कर्तव्यं दिनपश्चकम्‍ ।
देवप्रस्वापने ब्रह्मन्‍ उत्सवैर्गीतवादितै: ॥८३६॥
एकादशीचतुर्दश्योर्बलिं होमं च कारयेत्‍ ।
विष्णवर्चा स्थापयेदग्रे शंखचक्रगदाधरम्‍ [?] ॥८३७॥
पीताम्बरं [?] युगच्छन्नां सोमरुपं चतुर्भुजम्‍ [?]।
चक्राटयां श्रीशय्याभ्यां च संवाहितपदोभयाम्‍ ॥८३८॥
निशाव्दयेऽत्र कार्य च रात्रिजागरणं तथा ।
व्दादश्यां पश्चदश्यां च व्दिजस्वान्तनपूजनम्‍ ॥८३९॥
देशे काले तु कर्तव्यं प्रेक्षादानं यथाविधि ।
धनं च शक्त्या दातव्यं ये नरा: रडंजीविन: ॥८४०॥
हिंसात्मकैस्तु किं तस्य यज्ञै: कार्य महात्मन: ।
प्रस्वोप च प्रबोधे च पूजितो येन केशव: ॥८४१॥
इति श्री नीलमते प्रस्तापवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP