संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
उत्तरायणवर्णनम्

उत्तरायणवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
घृतेन स्रपयेद्देवं स्वशक्रया मधुसूदनम्‍ ।
हरभक्रो हरं देवं यदा स्यादुत्तरायणम्‍ ॥५९७॥
आज्यं दत्त्वा तथार्चाऽसौ शिलाभिर्या कृता व्दिज ।
अर्चारुपमथाज्येन पुनरुत्पादयेव्दध; ॥५९८॥
अर्चापूजा तथा यत्नात्साज्या मासत्रयं बुधै:।
ब्राह्माणेषु च दातव्यं इन्धनं शक्तितस्तथा ॥५९९॥
तृणं दद्याद्रवामर्थे यथाशक्रि व्दिजातिषु ।
एवं य: क्रुरुते सम्यक्‍ स रिपुन्‍ अधितिष्ठति ॥६००॥
कायाग्रिदीप्तंसौभाग्यं लभते चोत्तमां गतिम्‍ ।
इति श्री नीलमते उत्तरायणवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP