संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
ज्यैष्ठी वर्णनम्

ज्यैष्ठी वर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
बुधो ज्यैष्ठीं च संप्राप्य ज्येष्ठायुक्तां विशेषत: ।
तिलांश्च मधुसंयुक्तान्दधद्भक्त्या विचक्षण: ॥८२२॥
छत्रं सूपानहौ चापि वस्त्रयुग्मं तथैव च ।
दद्याद्‍ब्राह्मणवर्याय भोजनं च विशेषवत्‍ ॥८२३॥
प्रीयतां धर्मराट्‍ चेति यदा मनसि वर्तते ।
यावज्जीवं कृतं पापं तत्क्षणात्प्रविनश्यति ॥८२४॥
विशेषत: पौर्णमासी ज्येष्ठा चैव विशेषत: ।
धर्मराजस्य तुष्टयर्थ मासे सर्वत्र कारयेत्‍ ॥८२५॥
इति श्री नीलमते ज्यैष्ठी वर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP