संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
मार्गशीर्षसप्तमीवर्णनम्

मार्गशीर्षसप्तमीवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
तस्मातितोपमायाति सगणो भास्कर: स्वयम्‍ ।
यो मार्गशीर्षसप्तम्यां मित्रनाम्रार्कमर्चयेत्‍ ॥५६४॥
अदित्यां कश्यपाज्जशे मित्रनामात्रभास्कर: ।
पष्ठयां च स्थापनं कार्य्य भानोर्मित्राह्वयस्यच ॥५६५॥
रथचक्राकृतौ रम्ये मण्डले सर्वकामदम्‍ ।
भक्ष्यै: भोज्यैस्तथा पेयै: पुष्पैर्धूपविलेपनै: ॥५६६॥
तत्रोपवास: कर्तव्यो भक्ष्याणि च फलान्यपि ।
रात्रौ जागरणं कार्य गीतनृत्यपुरस्सरम्‍ ॥५६७॥
नान कुसुमसम्भारैर्भक्ष्यै पिष्टमयै: शुभै: ।
मधुना च प्रभूतेन होमजप्यसमाधिभि: ॥५६८॥
ब्राह्मणान्‍ भोजयेत्‍ पश्चात्‍ दीनानाथान्‍ च मानवान्‍ ।
अष्टभ्यां संविभाज्यश्च मित्रार्थेनटनर्तका: ॥५६९॥
दिन्व्दये च भोक्रव्यं पिष्टमन्नं मधुप्लुतम्‍ ।
इति श्री नीलमते मार्गशीर्षसप्तमीवर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP