संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
अष्टत्रिंशोsध्यायः ।

अष्टत्रिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


विस्तरतो निर्दिष्टाः क्षितिपतियोगा विचित्रसंस्थानाः ।
भङ्गश्च भवति तेषां यथा तथा सम्प्रवक्ष्यामि ॥१॥
कुजार्कजीवार्किभिरत्र नीचैर्द्वाभ्यां त्रिभिर्वैकतमे विलग्ने ।
निशाकरे वृश्चिकराशिसंस्थे विशीर्यते राजकरो हि योगः ॥२॥
अन्त्याष्टमादिभागे चरराश्यादिषु शशी यदा क्षीणः ।
एकेनापि न दृष्टो ग्रहेण भङ्गस्तदा नृपतेः ॥३॥
सर्वे क्रूराः केन्द्रे नीचारिगता न सौम्ययुतदृष्टाः ।
शुभदा व्ययरिपुरन्ध्रे तदाsपि भङ्गो भवेन्नृपतेः ॥४॥
लग्नं गणोत्तमोनं न खेचरैर्दृश्यते तदा भङ्गः ।
भवति हि नृपयोगानां दारिद्र्याय प्रजातस्य ॥५॥
घटोदये नीचगतैस्त्रिभिर्गहैर्बृहस्पतौ सूर्ययुते च नीचगे ।
एकोsपि नोच्चे तु शुभेन सङ्गताः प्रयान्ति नाशं शतशो नृपोद्भवाः ॥६॥
शून्येषु केन्द्रेषु शुभैर्नवेन्दावस्तं गतैर्नीचमथ प्रयातैः ।
चतुर्ग्रहैर्वाsपि गृहे रिपूणां प्रणश्यति क्ष्माधिपतेस्तु योगः ॥७॥
स्वांशे रवौ शीतकरे विनष्टे पापैश्च दृष्टे शुभदृष्टिहीने ।
कृत्वाsपि राज्यं च वने मनुष्यः पश्चात्सुदुःखं लभते गताशः ॥८॥
शिशिरकिरणशत्रुर्लग्नपश्चन्द्रदृष्टः
सहजरिपुमदस्था भानुभूपुत्रमन्दाः ।
शुभविरहितकेन्द्रैरस्तगैर्वाsपि सौम्यै -
र्नृपतिजननयोगा यान्ति नाशं क्षणेन ॥९॥
पञ्चभिर्निम्नगैः खेटैरस्तं यातैरथापि वा ।
प्रयान्ति विलयं योगा भूभुजां ये प्रकीर्तिताः ॥१०॥
उल्कायाः पतने चैव निर्घातव्यतिपातयोः ।
केतोश्च दर्शने चैव यान्ति नाशं नृपोद्भवाः ॥११॥
अन्यैः क्रूरोत्पातैस्त्रिशङ्कुतारा यदोदयं यान्ति ।
सद्यः प्रयान्ति विलयं नृपयोगा भानुजो यदि विलग्ने ॥१२॥
कर्तारो नृपतीनां गगनसदो युद्धकाङ्क्षिणो मलिनाः ।
रूक्षा जर्जरदेहा विघ्नं जनयन्ति राजयोगस्य ॥१३॥
परनीचं गते चन्द्रे क्षीणो योगो महीपतेः ।
नाशमायाति राजेव दैवज्ञप्रतिलोमगः ॥१४॥
तुलायां पद्मिनीबन्धुस्त्रिंशांशे दशमे स्थितः ।
हन्ति राज्यं यथा लोभः समस्तगुणसञ्चयम् ॥१५॥
जूकस्य दशमे भागे स्थितः कमलबोधनः ।
सहस्रं राजयोगानां मन्दमेव करोत्यसौ ॥१६॥
स्वत्रिकोणगृहं केचित्स्वोच्चं याताः स्वमन्दिरम ।
अतिनीचे रविश्चैको न तेषां फलसंभवः ॥१७॥
गुरुर्मृगे विलग्नस्थो दुःखैः सन्तापयेन्नरम् ।
कामार्तमधनं वेश्या यद्वदिन्दुर्न चेत्स्वभे ॥१८॥
एकेनापि शशाङ्को ग्रहेण केमद्रुमे यदि न दृष्टः ।
विघ्नयति राजयोगं मलिनाचारः प्रसूतः स्यात् ॥१९॥
भिक्षामटति त्र्याद्यैर्नीचर्क्षगतैः सुदुःखितो मलिनः ।
सकलमहीभृत्पुत्रः परिभूतो जायते निःस्वः ॥२०॥
अत्यरिभवनं प्राप्तैः पञ्चादिभिरस्तगैश्च गगनचरैः ।
नाश प्रयाति राजा यदि रविचन्द्रौ न तुङ्गस्थौ ॥२१॥
सचिवो दानवेन्द्रस्य नीचांशे समवस्थितः ।
संप्राप्तमतुलं राज्यं नरैर्हापयते ध्रुवम् ॥२२॥
राजयोगाः समाख्यातास्तेषां भङ्गश्च दारुणः ।
परीक्ष्य यत्नतः प्राज्ञः फलं ब्रूयाद्बलाबलात् ॥२३॥
कमलभवनबन्धुः कन्ययालिङ्गिताङ्ग -
स्त्वलिनि कुजसुरेड्यौ चन्द्रमा मेषसंस्थः ।
न च यदि परिशेषैर्दृश्यते स्यात्स भूपः
प्रचलितगजमेघच्छादिताशानभोभ्रः ॥२४॥
राजयोगभङ्गो नामाष्टत्रिंशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP