संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - मलवर्गोष्टादशः

धर्मपदम्


पाण्डुपलासमिवेदानीमसि यमपुरुषोऽपि चत्वां उपस्थिताः । उद्योगमुखे च तिष्ठसि पाथेयमपि च ते न विद्यते ॥१॥
स कुरु द्वीपमात्मनः क्षिप्रं व्यायच्छस्व पण्डितो भव । निर्धूतमलोऽनङ्गणो दिव्यां आर्यभूमिं एष्यसि॥२॥
उपनीतवया इदनीमसि सम्प्रयातोऽसि यमस्यान्तिके । वासोऽपि च ते नाऽस्ति अन्तरा पाथेयमपि च ते न विद्यते ॥३॥
स कुरु द्वीपमात्मनः क्षिप्रं व्यायच्छस्व पण्डितो भव । निर्धूतमलोऽनङ्गणो न पुनर्जातिजरे उपेष्यसि ॥४॥
अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे । कर्मारो रजतस्येव निर्धमेत् मलमात्मनः ॥५॥
अयस इव मलं समुत्थितं तस्माद् उत्थाय तदेव खादति । एवं अतिधावनचारिणं स्वानि कर्माणि नयन्ति दुर्गतिम् ॥६॥
अस्वाध्यायमला मन्त्रा अनुत्थानमला गृहा । मलं वर्णस्य कौसीद्यं प्रमादो रक्षतो मलम् ॥७॥
मलं स्त्रिया दुश्चरितं मात्सर्यं ददतो मलम् । मलं वै पापका धर्मा अस्मिन् लोके परत्र च ॥८॥
ततो मलं मलतरं अविद्या परमं मलम् । एतत् मलं प्रहाय निर्मला भवत भिक्षवः ॥९॥
सुजीवितं अह्रीकेण काकशूरेण ध्वंसिना । प्रस्कन्दिना प्रगल्भेन संक्लिष्टेन जीवितम् ॥१०॥
ह्रीमता च दुर्जीवितं नित्यं शूचिगवेषिणा । अलीनेनाऽप्रगल्भेन शुद्धाजीवेन पश्यता ॥११॥
यः प्राणमतिपातयति मृषावादं च भाषते । लोकेऽदत्तमादत्ते परदारांश्च गच्छति ॥१२॥
सुरामैरेयपानं च यो नरोऽनुयुनक्ति । इहैवमेष लोके मूलं खनत्यात्मनः ॥१३॥
एवं भो पुरुष ! जानीहि पापधर्माणोऽसंयतान् । मा त्वां लोभोऽधर्मश्च चिरं दुःखाय रन्धेरन् ॥१४॥
ददाति वै यथाश्रद्धं यथा प्रसादनं जनः । तत्र यो मूको भवति परेषां पानभोजने । न स दिवा वा रात्रौ वा समाधिं अधिगच्छति ॥१५॥
यस्य च तत् समुच्छिन्नं मूलघातं समुद्धतम् । स वै दिवा वा रात्रौ वा समाधिं अधिगच्छति ॥१६॥
नाऽस्ति रागसमोऽग्निः नाऽस्ति द्वेषसमो ग्राहः । नाऽस्ति मोहसमं जालं नाऽस्ति तृष्णा समा नदी ॥१७॥
सुदर्शं वद्यमन्येषां आत्मनः पुनर्दुर्दशम् । परेषां हि स वद्यानि अवपुणाति यथातुषम् । आत्मनः पुनः छादयति कलिमिव कितवात् शठः ॥१८॥
परवद्याऽनुदर्शिनो नित्यं उद्ध्यानसंज्ञिनः । आस्रवास्तस्य वर्द्धन्ते आराद् स आस्रवक्षयात् ॥१९॥
आकाशे च पदं नाऽस्ति श्रमणो नाऽस्ति बहिः । प्रपञ्चाऽभिरताः प्रजा निष्प्रपञ्चास्तथागताः ॥२०॥
आकाशे च पदं नाऽस्ति श्रमणो नाऽस्ति बहिः । संस्काराः शाश्वता न सन्ति नाऽस्ति बुद्धानामिङ्गितम् ॥२१॥
॥इति मलवर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP