-
अपोह् [apōh] 1 U. [अप-उह् or ऊह्] To remove, drive or push away, dispel, take away, destroy; स हि विघ्नान- पोहति [Ś.3.1;] कुसुमानि...प्रभवन्त्यायुरपोहितुं यदि [R.8.44,54;] पूर्वमुत्सवमपौहदुत्सवः (उत्तरः) 19.5 pushed away, displaced, supplanted; मनसिजरुजं सा वा दिव्या ममालमपोहितुम् [V.3.1;] अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति [U.2.19] Removes; [Bk.17.83;15.119;] [Ms.8.414,11.18;] कल्पनाया अपोढः कल्पनापोढः [P.II.1.38] Sk. removed from, or beyond imagination
-
To heal, cure (as illness).
-
To avoid, give up, leave; सर्वान् रसानपोहेत [Ms.1.86;] पञ्चवठ्यां ततो रामः...अनपोढस्थितिस्तस्थौ [R.12.31] not leaving (the path of) propriety.
-
To deny; स्थाप्यतेऽपोह्यते वा चेत् [S. D.73.]
Site Search
Input language: