Dictionaries | References

सङ्ख्या

   
Script: Devanagari

सङ्ख्या

नेपाली (Nepali) WN | Nepali  Nepali |   | 
 noun  एक,दुई,तीन आदि गन्ती   Ex. एक करोड धेरै ठुलो सङ्ख्या हो
HYPONYMY:
भिन्न सङ्ख्या विभाज्य सङ्ख्या विभाजक सङ्ख्या भागको अन्तिम अङ्क अंश रहल एक भागफल अठार पूर्ण सङ्ख्या चौबीस अङ्क दो तीन चार पाँच छ ६ सात आठ नौ तेर पन्ध्र सोह्र सत्र बीस एक्काइस पच्चीस छब्बीस सत्ताइस अट्ठाइस उनन्तीस तीस चालीस पचास उन्नाइस बाह्र साठी सत्तरी अस्सी नब्बे सय हजार लाख करोड पद्म परमाणु सङ्ख्या योगफल पैंतालीस समसङ्ख्या विषम संख्या छयानब्बे छयालीस छयासी छहत्तर धनात्मक सङ्ख्या अठचालीस शून्य उनन्चास अनठानब्बे अन्ठाउन सन्ताउन अट्ठासी अठहत्तर अडसठ्टी त्रिपन्न एकाउन्न बाउन्न चौवन्न पचपन्न छपन्न उनन्साठी एकसट्टी तिरसट्ठी चौंसट्ठी पैंसट्ठी छैसट्ठी सतसट्ठी उनानसत्तरी एकहत्तर बहत्तर त्रिहत्तर चौहत्तर पचहत्तर सतहत्तर उनासी एकासी बयासी तिरासी चौरासी पचासी सतासी उनानब्बे एकानब्बे बयानब्बे तिरानब्बे चौरानब्बे पन्चानब्बे सन्तानब्बे उनान्सय अरब खरब नील अनन्तराशि घात बाइस बत्तीस तेत्तीस चौतीस पैतीस छत्तीस सैँतीस अडतीस उनन्चालीस एकचालीस बयालीस त्रिचालीस चवालीस सतचालीस
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : हर, अङ्क, अङ्क, अङ्क

सङ्ख्या

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि वस्तुनः परिमाणम् अथवा मात्रा।   Ex. उपस्थितानां जनानां सङ्ख्या शताधिकम् अस्ति।
ONTOLOGY:
गुण (Quality)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सङ्ख्यायते अनेन इति।   Ex. पद्मम् इति बृहती सङ्ख्या।
HYPONYMY:
निर्दिष्टसङ्ख्या प्रयुतम् अर्बुदम् पञ्चाशतलक्षम् दशसहस्रम् क्रमाङ्कः योजनीया परमाणुसङ्ख्या अनन्तराशिः सहस्र लक्षम् कोटि नवखम् निखर्वम् शङ्कुः पद्मम् नवसप्ततिः अशीतिः एकाशीतिः द्व्यशीतिः त्र्यशीतिः चतुरशीतिः पञ्चाशीतिः सप्ताशीतिः नवनवतिः शतम् सप्तनवतिः पञ्चनवतिः नवाशीतिः नवतिः एकनवतिः द्विनवतिः त्रिनवतिः चतुर्णवतिः सप्तसप्ततिः पञ्चसप्ततिः षट्षष्टिः त्रिषष्टिः चतुःषष्टिः पञ्चषष्टिः चतुःसप्ततिः त्रिसप्ततिः द्विसप्ततिः एकसप्ततिः सप्ततिः नवषष्टिः सप्तषष्टिः द्विषष्टिः नवपञ्चाशत् षष्टिः एकषष्टिः षट्पञ्चाशत् पञ्चपञ्चाशत् चतुष्पञ्चाशत् द्विपञ्चाशत् एकपञ्चाशत् त्रिपञ्चाशत् अष्टषष्टिः अष्टसप्ततिः अष्टनवतिः अष्टपञ्चाशत् अष्टाशीतिः सप्तपञ्चाशत् पञ्चाशत् द्वादश एकोनविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् द्वात्रिंशत् त्रयस्त्रिंशत् सप्तचत्वारिंशत् चतुश्चत्वारिंशत् त्रिचत्वारिंशत् द्विचत्वारिंशत् एकचत्वारिंशत् चत्वारिंशत् नवत्रिंशत् अष्टात्रिंशत् सप्तत्रिंशत् षट्त्रिंशत् पञ्चत्रिंशत् चतुस्त्रिंशत् त्रयोविंशतिः पञ्चदश षोडश सप्तदश विंशतिः एकविंशतिः द्वाविंशतिः त्रयोदशः पञ्च षष् सप्त अष्ट दश नव चत्वारि द्वौ त्रयः अङ्कः नवचत्वारिंशत् शून्यम् अष्टचत्वारिंशत् ऋणात्मकसङ्ख्या धनात्मकसङ्ख्या भाजकः मूलसङ्ख्या महाशङ्खः शङ्खः षट्सप्ततिः षडशीतिः षट्चत्वारिंशत् षण्णवतिः चतुर्विंशतिः विषमसङ्ख्या समसङ्ख्या पूर्णाङ्कः चतुर्दशः गुणनफलम् एकादशम् एकः शेषफलम् अष्टादशन् पञ्चचत्वारिंशत् अंशः भागशेषाङ्कः लब्धिः योगफलम् विभाज्यः अर्जितगुणः भिन्नसङ्ख्या वर्गः वर्गमूलम् सार्धशतम्
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  शून्यम् तथा एकतः नवपर्यन्तैः अङ्कैः उत्पन्नः परिमाणस्य सङ्कल्पना ।   Ex. प्रत्येकायाः सङ्ख्यायाः अनुक्रमे विशिष्टं स्थानं भवति
ONTOLOGY:
संकल्पना (concept)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malവാക്വം ക്ളീനര്‍
   see : गणना, गण्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP