अन्ते भवः।
Ex. ग्रामस्य अन्तिमायां सीमायां मन्दिरं अस्ति।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
प्रक्रियादिषु निर्णायकं यद् भवति ।
Ex. भवान् स्वस्य अन्तिमम् उत्तरं वदतु ।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)