Dictionaries | References

पञ्चचत्वारिंशत्

   
Script: Devanagari

पञ्चचत्वारिंशत्

A Sanskrit English Dictionary | Sanskrit  English |   | 
पञ्च—चत्वारिंशत्  f. (प॑°) f. 45 [ŚBr.]

पञ्चचत्वारिंशत्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  पञ्चाधिकं चत्वारिंशत्।   Ex. मम पार्श्वे पञ्चचत्वारिंशत् रुप्यकाणि सन्ति।
ONTOLOGY:
संख्यासूचक (Numeral)विवरणात्मक (Descriptive)विशेषण (Adjective)
 noun  पञ्चाधिकं चत्वारिंशत्।   Ex. विंशत्याधिकं पञ्चविंशतिः पञ्चचत्वारिंशत् ।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP